जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

MK PANDEY PRESIDNT OF GVB

MK PANDEY PRESIDNT OF GVB

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

आदिपर्व - अध्याय 019

 


Mahabharata - महाभारतम्

1. आदिपर्व - अध्याय 019

॥ श्रीः ॥

1.19. अध्यायः 019

Mahabharata - Adi Parva - Chapter Topics

देवानाममृतपानं॥ 1 ॥ देवरूपेणामृतं पिबतो राहोः शिरश्छेदनं॥ 2 ॥ देवदैत्ययोर्युद्धं। तत्र दैत्यपराजयः॥ 3 ॥

Mahabharata - Adi Parva - Chapter Text

1-19-0(1234)

सौतिरुवाच। 1-19-0x(82)

अथावरणमुख्यानि नानाप्रहरणानि च।

प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः॥ 1-19-1(1235)

ततस्तदमृतं देवो विष्णुरादाय वीर्यवान्।

जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः॥ 1-19-2(1236)

ततो देवगणाः सर्वे पपुस्तदमृतं तदा।

विष्णोः सकाशात्संप्राप्य संभ्रमे तुमुले सति॥ 1-19-3(1237)

`पाययत्यमृतं देवान्हरौ बाहुबलान्नरः।

निरोधयति चापेन दूरीकृत्य धनुर्धरान्।

ये येऽमृतं पिबन्ति स्म ते ते युद्ध्यन्ति दानवैः;'॥ 1-19-4(1238)

ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम्।

राहुर्विबुधरूपेण दानवः प्रापिबत्तदा॥ 1-19-5(1239)

तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा।

आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया॥ 1-19-6(1240)

ततो भगवता तस्य शिरश्छिन्नमलंकृतम्।

चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा॥ 1-19-7(1241)

तच्छैलशृह्गप्रङ्गिमं दानवस्य शिरो महत्।

`चक्रेणोत्कृत्तमपतच्चालयद्वसुधातलम्॥' 1-19-8(1242)

चक्रच्छिन्नं खमुत्पत्य ननादातिभयंकरम्।

तत्कबन्धं पपातास्य विस्फुरद्धरणीतले॥ 1-19-9(1243)

`त्रयोदश सहस्राणि चतुरश्रं समन्ततः।

सपर्वतवनद्वीपां दैत्यस्याकम्पयन्महीम्॥ 1-19-10(1244)

ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै।

शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ॥ 1-19-11(1245)

विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः।

नानाप्रहरणैर्भीमैर्दानवान्तमकम्पयत्॥ 1-19-12(1246)

ततः प्रवृत्तः संग्रामः समीपे लवणाम्भसः।

सुराणामसुराणां च सर्वघोरतरो महान्॥ 1-19-13(1247)

प्रासाश्च विपुलास्तीक्ष्णा न्यपतन्त सहस्रशः।

तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च॥ 1-19-14(1248)

ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु।

असिशक्तिगदारुग्णा निपेतुर्धरणीतले॥ 1-19-15(1249)

छिन्नानि पट्टिशैश्चैव शिरांसि युधि दारुणैः।

तप्तकाञ्चनमालीनि निपेतुरनिशं तदा॥ 1-19-16(1250)

रुधिरेणानुलिप्ताङ्गा निहताश्च महासुराः।

अद्रीणामिव कूटानि धातुरक्तानि शेरते॥ 1-19-17(1251)

आहाकारः समभवत्तत्र तत्र सहस्रशः।

अन्योन्यंछिन्दतां शस्त्रैरादित्ये लोहितायति॥ 1-19-18(1252)

परिघैरायसैस्तीक्ष्णैः सन्निकर्षे च मुष्टिभिः।

निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत्॥ 1-19-19(1253)

छिन्धिभिन्धि प्रधाव त्वं पातयाभिसरेति च।

व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः॥ 1-19-20(1254)

एवं सुतुमुले युद्धे वर्तमाने महाभये।

नरनारायणौ देवौ समाजग्मतुराहवम्॥ 1-19-21(1255)

तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि।

चिन्तयामास तच्चक्रं विष्णुर्दानवसूदनम्॥ 1-19-22(1256)

ततोऽम्बराच्चिन्तितमात्रमागतं

महाप्रभं चक्रममित्रतापनम्।

विभावसोस्तुल्यमकुण्ठमण्डलं

सुदर्शनं संयति भीमदर्शनम्॥ 1-19-23(1257)

तदागतं ज्वलितहुताशनप्रभं

भयंकरं करिकरबाहुरच्युतः।

मुमोच वै प्रबलवदुग्रवेगवा-

न्महाप्रभं परनगरावदारणम्॥ 1-19-24(1258)

तदन्तकज्वलनसमानवर्चसं

पुनःपुनर्न्यपतत वेगवत्तदा।

विदारयद्दितिदनुजान्सहस्रशः

करेरितं पुरुषवरेण संयुगे॥ 1-19-25(1259)

दहत्क्वचिज्ज्वलन इवावलेलिह-

त्प्रसह्य तानसुरगणान्न्यकृन्तत।

प्रवेरितं वियति मुहुः क्षितौ तथा

पपौ रणे रुधिरमथो पिशाचवत्॥ 1-19-26(1260)

तथाऽसुरा गिरिभिरदीनचेतसो

मुहुर्मुहुः सुरगणमार्दयंस्तदा।

महाबला विगलितमेघवर्चसः

सहस्रशो गगनमभिप्रपद्यह॥ 1-19-27(1261)

अथाम्बराद्भयजननाः प्रपेदिरे

सपादपा बहुविधमेघरूपिणः।

महाद्रयः परिगलिताग्रसानवः

परस्परं द्रुतमभिहत्य सस्वनाः॥ 1-19-28(1262)

ततो मही प्रविचलिता सकानना

महाद्रिपाताभिहता समन्ततः।

परस्परं भृशमभिगर्जतां मुहू

रणाजिरे भृशमभिसंप्रवर्तिते॥ 1-19-29(1263)

नरस्ततो वरकनकाग्रभूषणै-

र्महेषुभिर्गगनपथं समावृणोत्।

विदारयन्गिरिशिखराणि पत्रिभि-

र्महाभयेऽसुरगणविग्रहे तदा॥ 1-19-30(1264)

ततो महीं लवणजलं च सागरं

महासुराः प्रविविशुरर्दिताः सुरैः।

वियद्गतं ज्वलितहुताशनप्रभं

सुदर्शनं परिकुपितं निशाम्य ते॥ 1-19-31(1265)

ततः सुरैर्विजयमवाप्य मन्दरः

स्वमेव देशं गमितः सुपूजितः।

विनाद्य खं दिवमपि चैव सर्वश-

स्ततो गताः सलिलधरा यथागतम्॥ 1-19-32(1266)

ततोऽमृतं सुनिहितमेव चक्रिरे

सुराः पुरां मुदमभिगम्य पुष्कलाम्।

ददो च तं निधिममृतस्य रक्षितुं

किरीटिने बलभिदथामरैः सह॥ ॥ 1-19-33(1267)

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकोनविंशोऽध्यायः॥ 19 ॥

Mahabharata - Adi Parva - Chapter Footnotes

1-19-1 आवरणमुख्यानि कवचाग्र्याणि॥ 1-19-3 संभ्रमे उभयेषाममृतादरे सति। सङ्ग्रामे इति पाठान्तरं॥ 1-19-26 प्रवेरितं प्रेरितं॥ 1-19-27 विगलितमेघाः रिक्तमेघाः॥ 1-19-32 सलिलधराः अमृतभृतो देवाः॥ 1-19-33 किरीटिने नराय॥ एकोनविंशोऽध्यायः॥ 19 ॥


एक टिप्पणी भेजें

0 टिप्पणियाँ