Ad Code

साहित्यदर्पणः नवमः परिच्छेद मुल संस्कृत

 



नवमः परिच्छेदः

 

अथोद्देशक्रमप्राप्तमलङ्कारनिरूपणं बहुवक्तव्यत्वेनोल्लङ्घ्य रीतिमाह---

 

पदसंघटना रीतिरङ्गसंस्थाविरोषवत् ।

उपकर्त्रो रसादीनां---

 

रसादीनामर्थाच्छब्दार्थशरीरस्य काव्यस्यात्मभूतानाम् ।

---सा पुनः स्याच्चतुर्विधा ।। साद-९.१ ।।

 

वैदर्भो चाथ गौडी च पाञ्चाली लाटिका तथा ।

सरीतिः ।

तत्र---

 

माधुर्यव्यञ्जकेर्वर्णै रचना ललितात्मिका ।। साद-९.२ ।।

 

अवृत्तिरल्पवृत्तिर्वा वैदर्भो रीतिरिष्यते ।

यथा---"अनङ्गमङ्गलभुवः--" इत्यादि ।

रुद्रटस्त्वाह--- असमस्तैकसमस्ता युक्ता दशभिर्गुणैश्च वैदर्भो ।

वर्गद्वितीयबहुला स्वल्पप्राणाक्षरा च सुविधेया ।।

 

अत्र दशगुणास्तन्मतोक्ताः श्लेषादयः ।

ओजः प्रकाशकैर्वणैर्बन्ध आडम्बरः पुनः ।। साद-९.३ ।।

 

समासबहुला गौडी---

 

यथा---"चञ्चद्भुज--" इत्यादि ।

पुरुषोत्तमस्त्वाह--- "बहुतरसमासयुक्ता सुमहाप्राणाक्षरा च गौडीया ।

रीतिरनुप्रासमहिमपरतन्त्रा स्तोकवाक्या च" ।।

 

---वर्णैः शेषैः पुनर्द्वयोः ।

समस्तपञ्चषपदो बन्धः पाञ्चालिका मता ।। साद-९.४ ।।

 

द्वयोर्वैदर्भोगौड्योः ।

यथा--- "मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया ।

मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे" ।।

 

भोजस्त्वाह---"समस्तपञ्चषपदामोजः कान्तिसमन्विताम् ।

मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः" ।।

 

लाटी तु रीतिर्वैदर्भोपाञ्चाल्योरन्तरे स्थिता ।

यथा---"अयमुदयति मुद्राभञ्जनः पद्मिनीनामुदयगिरिवनालीबालमन्दारपुष्पम् ।

विरहविधुरकोकद्वन्द्वबन्धुविभिन्दन् कुपितकपिकपोलक्रोडताम्रस्तमांसि" ।।

 

कश्चिदाह---"मृदुपदसमाससुभगा युक्तैर्वर्णैर्न चातिभूयिष्ठा ।

उचितविशेषणपूरितवस्तुन्यासा भवेल्लाटी" ।।

 

अन्ये त्वाहुः---"गौडी डम्बरबद्धा स्याद्वैदर्भो ललितक्रमा ।

पाञ्चाली मिश्रभावेन लाटी तु मृदुभैः पदैः" ।।

 

क्वचित्तु वक्त्राद्यौचित्यादन्यथा रचनादयः ।। साद-९.५ ।।

 

वाक्त्रदीत्यादिशब्दाद्वाच्यप्रबन्धौ . रचनादीत्यादिशब्दाद्वृत्तिवर्णौ ।

तत्र वक्त्रौचित्याद्यथा--- "मन्थायस्तार्णवाम्भः प्लुतकुहरचलन्मन्दरध्वानधईरः कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसङ्घट्टचण्डः ।

कृष्णाक्रोधग्रढूतः कुरुकुलनिधनोत्पातनिर्घातवातः केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितो ऽयम्" ।।

 

अत्र वाच्यक्रोधाद्य(न) भिव्यञ्जकत्वे ऽपि भीमसेनवक्तत्वेनोद्धता रचनादयः ।

वाच्यौचित्याद्यथोदाहृते "मूर्धव्याधूयमान---" इत्यादौ ।

प्रबन्धौचित्याद्यथा नाटकादौ रौद्रे ऽप्यभिनयप्रतिकूलत्वेन न दीर्घसमासादयः ।

एवमाख्यायिकायां शृङ्गारे ऽपि न मसृणवर्णादयः ।

कथायां रौद्रे ऽपि नात्यन्तमुद्धताः ।

एवमन्यदपि ज्ञेयम् ।

इति साहित्यादर्पणे रीतिविवेचनो नाम नवमः परिच्छेदः ।

Post a Comment

0 Comments

Ad Code