Ad Code

अघोरमूर्तिस्तोत्रम्

अघोरमूर्तिस्तोत्रम् 


अघोरस्तोत्रं
ॐ श्रीगणेशाय नमः ।
श्रीभैरव उवाच-
कैलाशशिखरासीनं भक्तानुग्रहकाम्यया ।
पप्रच्छ प्रणता देवी भैरवं विगतामयम् ॥ १॥

ब्रह्मादिकारणातीतं स्वशक्त्या नन्दिनिर्भरम् ।
नमामि परमेशानं स्वच्छन्दं वीरनायकम् ॥ २॥

श्रीदेवी उवाच-
प्रायश्चित्तेषु सर्वेषु समयोल्लङ्घनेषु च ।
महाभयेषु घोरेषु तीव्रोपद्रवभूमिषु ॥ ३॥

छिद्रस्थानेषु सर्वेषु उपायं वद मे प्रभो ।
येनायासेन रहितो निर्दोषश्च भवेन्नरः ॥ ४॥

श्रीभैरव उवाच -
श‍ृणु  देवि परं गुह्यं रहस्यं परमाद्भुतम् ।
सर्वपापप्रशमनं सर्वदुःखाभयप्रदम् ॥ ५॥

प्रायश्चित्तेषु सर्वेषु तीव्रेष्वपि विशोधनम् ।
सर्वच्छिद्रापहरणं सर्वार्तिविनिवारणम् ॥ ६॥

समयोल्लङ्घने घोरे जपादेव विमोचनम् ।
भोगमोक्षप्रदं चैव सर्वसिद्धिफलावहम् ॥ ७॥

शतं जाप्येन शुद्ध्यन्ति महापातकिनोऽपि ये ।
तदर्द्धं पातकं हन्ति तत्पादेनोपपातकम् ॥ ८॥

कायिकं वाचिकं चैव मानसं स्पर्शदोषजम् ।
प्रसादादिच्छया वापि सकृज्जपेन शुद्ध्यति ॥ ६॥

यागारम्भे च यागान्ते पठितव्यं प्रयत्नतः ।
नित्ये नैमित्तके काम्ये परस्याप्यात्मनोऽपि वा ॥ १०॥

निछिद्रकरणं प्रोक्तमभावपरिपूरकम् ।
द्रव्यहीने मन्त्रहीने ज्ञानयोगविवर्जिते ॥ ११॥

भक्तिश्रद्धाविरहिते शुद्धिशून्ये विशेषतः ।
मनोविक्षेपदोषे च विलोमे पशुवीक्षिते ॥ १२॥

विधिहीने प्रमादे च जप्तव्यं सर्वकर्मसु ।
नातः परतरो मन्त्रो नातः परतरा स्तुतिः ॥ १३॥

नातः परतरा काचित्सम्यक् सत्यं गिरा प्रिये ।
इयं समयविद्यानां राजराजेश्वरी स्तुतिः ॥ १४॥

परमाप्यायनं देवि भैरवस्य प्रकीर्तितम् ।
प्रीणनं सर्वदेवानां सर्वसौभाग्यवर्धनम् ॥ १५॥

स्तवराजमिमं पुण्यं श‍ृणुष्वावहिता प्रिये ।
ॐ नमः परमाकाशशायिने परमात्मने ॥ १६॥

शिवाय परमं शान्तं गिरानन्दपदाय ते ।
अवाच्याय प्रमेयाय प्रमात्रे विश्वहेतवे ॥ १७॥

महासामान्यरूपाय सत्तामात्रैकरूपिणे ।
घोषादिदशधा शब्दबीजभूताय शम्भवे ॥ १८॥

नमः शान्तोग्रघोरादि मन्त्रसंरम्भगर्भिणे ।
रेवतीस्रज विश्रम्भ समाश्लेषविलासिने ॥ १६॥

नमः समरसास्वादपरानन्दोपभोगिने ।
भोगपाणये नमस्तुभ्यं योगीश पूजितात्मने ॥ २०॥

द्वयनिर्मूलनोद्योगसमुल्लासितमूर्तये ।
हरप्रसरविक्षोभविस्पष्टाक्षरमूर्त्तये ॥ २१॥

नमो मायास्वरूपाय स्थाणवे परमेष्ठिने ।
घोरसंसारसम्भोगदायिने स्थितिकारिणे ॥ २२॥

कालादि क्षितिपर्यन्तं पालिने विभवे नमः ।
रोहणाय महामोहध्वान्तविध्वंसहेतवे ॥ २३॥

हृदयाम्बुजसङ्कोचभेदिने शिव मानवे ।
भोगमोक्षफलप्राप्तिहेतुयोगविधायिने ॥ २४॥

नमः परमनिर्वाणदायिने चन्द्रमौलये ।
घोष्याय सर्वमन्त्राणां सर्ववाङ्मयमूर्तये ॥ २५॥

नमः शर्वाय सर्वाय सर्वपापापहारिणे ।
रवणाय रवान्ताय नमोऽतरावराविणे ॥ २६॥

नित्याय सुप्रबुद्धाय सर्वान्तरतमाय ते ।
घोषाय परनादान्तचराय खचराय ते ॥ २७॥

नमो वाक्पतये तुभ्यं भगाय पररूपिणे ।
रवणाय रतीशार्ङ्गदेहिने चित्रकर्मणे ॥ २८॥

नमः शैलसुतामात्रे विश्वकर्त्रे महात्मने ।
नमो मारप्रतिष्ठाय सर्वन्तिपदगाय ते ॥ २६॥

नमः समस्ततत्त्वाय व्यापिने चित्स्वरूपिणे ।
खेद्वाराय भद्राय नमस्ते रूपरूपिणे ॥ ३०॥

परापरपरिस्पन्दमन्दिराय नमोऽस्तु ते ।
भरिताखिलविश्वाय योगगम्याय योगिने ॥ ३१॥

नमः सर्वेश्वरेशाय महाहंसाय शम्भवे ।
चर्व्याय चर्वणीयाय चर्वकाय चराय च ॥ ३२॥

रवीन्दुसन्धिसंस्थाय महाचक्रेश ते नमः ।
सर्वानुस्यूतरूपाय सर्वाच्छादकशक्तये ॥ ३३॥

सर्वभक्षाय शर्वाय नमस्ते सर्वरूपिणे ।
रम्याय वल्लभाक्रान्तदेहार्धाय विनोदिने ॥ ३४॥

नमः प्रसन्नदुष्प्रापसौभाग्यफलदायिने ।
तन्महेशाय तत्त्वाय वेदिने भवभेदिने ॥ ३५॥

महाभैरवनाथाय भक्तिगम्याय ते नमः ।
शक्तिगर्भप्रबोधाय शरण्याय शरीरिणे ॥ ३६॥

शान्तिपुष्ट्यादिसाध्याय साधकाय नमो नमः ।
रवत्कुण्डलिनीगर्भप्रबोधप्राप्तशक्तये ॥ ३७॥

तत्स्फोटनपटुप्रौढपरमाक्षररूपिणे ।
समस्तव्यस्तसङ्ग्रस्तरश्मिजालोदयात्मने ॥ ३८॥

नमस्तुभ्यं महासेनरूपिणे विश्वगर्भिणे ।
रेवारवसमुद्भूतवह्निज्वालावभासिने ॥ ३६॥

घनीभूतविकल्पान्ध्यविश्वबन्धविलापिने ।
भोगिनीस्पन्दनारूढप्रौढमालब्धगर्विणे ॥ ४०॥

नमस्ते सर्वभक्षाय परमामृतलोभिने ।
नभकोटिसमावेशभरिताखिलसृष्टये  ॥ ४१॥

नमः शक्तिशरीराय कोटिद्वितयसङ्गिने ।
महामोहसमाक्रान्तजीववर्गविबोधिने ॥ ४२॥

महेश्वराय जगतां नमः कारणबन्धवे ।
स्तेनोन्मूलनदक्षैकत्रितये विश्वमूर्त्तये ॥ ४३॥

नमस्तेऽस्तु महादेवनाम्ने परसुधात्मने ।
रुग्द्राविणे महावीर्य रुरुवंशविनाशिने ॥ ४४॥

रुद्राय द्राविताशेषबन्धनाय नमो नमः ।
द्रवत्यररसास्वादचर्वणोद्युक्तये नमः ॥ ४५॥

नमस्त्रिदशपूज्याय सर्वकारणहेतवे ।
रूपातीत नमस्तुभ्यं नमस्ते बहुरूपिणे ॥ ४६॥

त्र्यम्बकाय त्रिधा मातश्चारिणे च त्रिचक्षुषे ।
पेशलोपायलभ्याय भक्तिभाजां महात्मनाम् ॥ ४७॥

दुर्लभाय महाक्रान्तचेतसां तु नमो नमः ।
भयप्रदाय दुष्टानां भवाय भयभेदिने ॥ ४८॥

भव्याय त्वन्मयानां तु सर्वदाय नमो नमः ।
अणूनां मुक्तये घोरघोरसंसारदायिने ॥ ४६॥

घोरातिघोरमूढानां तिरस्कर्त्रे नमोऽस्तु ते ।
इत्येवं स्तोत्रराजेन्द्रं महाभैरवभाषितम् ॥ ५०॥

योगिनीनां परं सारं न दद्याद्यस्य कस्याचित् ।
अदीक्षिते शठे  क्रूरे निस्सत्ये शुचिवर्जिते ॥ ५१॥

नास्तिके च खले मूर्खे प्रमत्ते विलुप्तेऽलसे ।
गुरुशास्त्रसदाचारदूषके कलहप्रिये ॥ ५२॥

निर्दये चुम्बके क्षुद्रे समयघ्नेऽथ दाम्भिके ।
दाक्षिण्यरहिते पापे धर्महीनेऽथ गर्विते ॥ ५३॥

पशूनां सन्निधौ देवि नोच्चार्यं सर्वथा क्वचित् ।
अस्य संस्मृतमात्रस्य विघ्ना नश्यन्ति सर्वशः ॥ ५४॥

गुह्यका यातुधानाश्च वेताला राक्षसादयः ।
डामराश्च पिशाचाश्च क्रूरसत्त्वाश्च पूतनाः ॥ ५५॥

ब्याधिदुर्भिक्षदौर्भाग्यमारिमोहविषादयः ।
गजव्याघ्रादयो दुष्टाः पलायन्ते च सर्वशः ।
सर्वे दुष्टाः प्रणश्यन्ति इत्याज्ञा पारमेश्वरी ॥ ५६॥

॥ इति अघोरस्तोत्रं समाप्तम् ॥

॥ शुभमस्तु ॥

Post a Comment

0 Comments

Ad Code