Ad Code

अर्धनारीश्वरत्रिशती अथवा ललितारुद्रत्रिशती

अर्धनारीश्वरत्रिशती अथवा ललितारुद्रत्रिशती 



नमः शिवाभ्यां सरसोत्सवाभ्यां नमस्कृताभीष्टवरप्रदाभ्याम् ।
नारायणेनार्चितपादुकाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥

ॐ राजराजेश्वर्यै नमः ॐ ।
ॐ अर्धनारीश्वराय नमः ॐ ।
ॐ हिरण्यबाहवे नमः ॐ ।

१. ॐ ककाररूपायै सेनान्ये नमः ॐ ।
२. ॐ कल्याण्यै दिशां च पतये नमः ॐ ।
३. ॐ कल्याणगुणशालिन्यै वृक्षेभ्यो नमः ॐ ।
४. ॐ कल्याणशैलनिलयायै हरिकेशेभ्यो नमः ॐ ।
५. ॐ कमनीयायै पशूनां पतये नमः ॐ ।
६. ॐ कलावत्यै सस्पिञ्जराय नमः ॐ ।
७. ॐ कमलाक्ष्यै त्विषीमते नमः ॐ ।
८. ॐ कल्मषघ्न्यै पतीनां पतये नमः ॐ ।
९. ॐ करुणामृतसागरायै बभ्लुशाय नमः ॐ ।
१०. ॐ कदम्बकाननावासायै विव्याधिने नमः ॐ ।
११. ॐ कदम्बकुसुमप्रियायै अन्नानां पतये नमः ॐ ।
१२. ॐ कन्दर्पविद्यायै हरिकेशाय नमः ॐ ।
१३. ॐ कन्दर्पजनकापाङ्गवीक्षणायै उपवीतिने नमः ॐ ।
१४. ॐ कर्पूरवीठी-सौरभ्य-कल्लोलित-ककुप्तटायै
        पुष्टानां पतये नमः ॐ ।
१५. ॐ कलिदोषहरायै भवस्य हेत्ये नमः ॐ ।
१६. ॐ कञ्जलोचनायै जगतां पतये नमः ॐ ।
१७. ॐ कम्रविग्रहायै रुद्राय नमः ॐ ।
१८. ॐ कर्मादि-साक्षिण्यै आतताविने नमः ॐ ।
१९. ॐ कारयित्र्यै क्षेत्राणां पतये नमः ॐ ।
२०. ॐ कर्मफलप्रदायै सूताय नमः ॐ ।
२१. ॐ एकाररूपायै अहन्त्याय नमः ॐ ।
२२. ॐ एकाक्षर्यै वनानां पतये नमः ॐ ।
२३. ॐ एकानेकाक्षराकृत्यै रोहिताय नमः ॐ ।
२४. ॐ एतत्तदित्यनिर्देश्यायै स्थपतये नमः ॐ ।
२५. ॐ एकानन्दचिदाकृत्यै वृक्षाणां पतये नमः ॐ ।
२६. ॐ एवमित्यागमाबोध्यायै मन्त्रिणे नमः ॐ ।
२७. ॐ एकभक्तिमदर्चितायै वाणिजाय नमः ॐ ।
२८. ॐ एकाग्र-चित्त-निर्ध्यातायै कक्षाणां पतये नमः ॐ ।
२९. ॐ एषणारहिताद्रुतायै भुवन्तये नमः ॐ ।
३०. ॐ एलासुगन्धिचिकुरायै वारिवस्कृताय नमः ॐ ।
३१. ॐ एनःकूटविनाशिन्यै ओषधीनां पतये न ॐ ।
३२. ॐ एकभोगायै उच्चैर्घोषाय नमः ॐ ।
३३. ॐ एकरसायै आक्रन्दयते नमः ॐ ।
३४. ॐ एकैश्वर्यप्रदायिन्यै पतीनां पतये नमः ॐ ।
३५. ॐ एकातपत्र-साम्राज्य-प्रदायै कृत्सनवीताय नमः ॐ ।
३६. ॐ एकान्तपूजितायै धावते नमः ॐ ।
३७. ॐ एधमानप्रभायै सत्त्वनां पतये नमः ॐ ।
३८. ॐ एजत् अनेक जगदीश्वर्यै सहमानाय नमः ॐ ।
३९. ॐ एकवीरादिसंसेव्यायै निव्याधिने नमः ॐ ।
४०. ॐ एकप्रभावशालिन्यै आव्याधिनीनां पतये नमः ॐ ।
४१. ॐ ईकाररूपायै ककुभाय नमः ॐ ।
४२. ॐ ईशित्र्यै निषङ्गिणे नमः ॐ ।
४३. ॐ ईप्सितार्थप्रदायिन्यै स्तेनानां पतये नमः ॐ ।
४४. ॐ ईदृगित्यविनिर्देश्यायै कृपासमुद्राय नमः ॐ । ? 
४५. ॐ ईश्वरत्वविधायिन्यै इषुधिमते नमः ॐ ।
४६. ॐ ईशानादिब्रह्ममय्यै तस्कराणां पतये नमः ॐ ।
४७. ॐ ईशित्वाद्यष्टसिद्धिदायै वञ्चते नमः ॐ ।
४८. ॐ ईक्षित्र्यै परिवञ्चते नमः ॐ ।
४९. ॐ ईक्षणसृष्टाण्डकोट्यै स्तायूनां पतये नमः ॐ ।
५०. ॐ ईश्वरवल्लभायै निचेरवे नमः ॐ ।
५१. ॐ ईडितायै परिचराय नमः ॐ ।
५२. ॐ ईश्वरार्द्धाङ्गशरीरायै अरण्यानां पतये नमः ॐ ।
५३. ॐ ईशाधिदेवतायै सृकाविभ्यो नमः ॐ ।
५४. ॐ ईश्वरप्रेरणकर्यै जिघांसद्भ्यो नमः ॐ ।
५५. ॐ ईशताण्डवसाक्षिण्यै मुष्णतां पतये नमः ॐ ।
५६. ॐ ईश्वरोत्सङ्गनिलयायै असिमद्भ्यो नमः ॐ ।
५७. ॐ ईतिबाधाविनाशिन्यै नक्तंचरद्भ्यो नमः ॐ ।
५८. ॐ ईहाविरहितायै प्रकृन्तानां पतये नमः ॐ ।
५९. ॐ ईशशक्त्यै उष्णीषिणे नमः ॐ ।
६०. ॐ ईषत्स्मिताननायै गिरिचराय नमः ॐ ।
६१. ॐ लकाररूपायै कुलुञ्चानां पतये नमः ॐ ।
६२. ॐ ललितायै इषुमद्भ्यो नमः ॐ ।
६३. ॐ लक्ष्मीवाणीनिषेवितायै धन्वाविभ्यो नमः ॐ ।
६४. ॐ लाकिन्यै दयाकराय नमः ॐ ।
६५. ॐ ललनारूपायै आतन्वानेभ्यो नमः ॐ ।
६६. ॐ लसद्दाडिमीपाटलायै प्रतिदधानेभ्यो नमः ॐ ।
६७. ॐ ललन्तिका-लसत्फालायै प्रकटितफलेम्यो नमः ॐ ।
६८. ॐ ललाट-नयनार्चितायै अयच्छद्भ्यो नमः ॐ ।
६९. ॐ लक्षणोज्वलदिव्याङ्ग्यै विसृजद्भ्यो नमः ॐ ।
७०. ॐ लक्षकोट्यण्डनायिकायै अन्तरङ्गेभ्यो नमः ॐ ।
७१. ॐ लक्ष्यार्थायै अस्यद्भ्यो नमः ॐ ।
७२. ॐ लक्षणागम्यायै विध्यद्भ्यो नमः ॐ ।
७३. ॐ लब्धकामायै आत्येभ्यो नमः ॐ ।
७४. ॐ लतातनवे आसीनेभ्यो नमः ॐ ।
७५. ॐ ललामराजदलिकायै शयानेभ्यो नमः ॐ ।
७६. ॐ लम्बिमुक्तालताञ्चितायै सद्यभावेभ्यो नमः ॐ ।
७७. ॐ लम्बोदरप्रसवे स्वपद्भ्यो नमः ॐ ।
७८. ॐ लभ्यायै जाग्रद्भ्यो नमः ॐ ।
७९. ॐ लज्जाढ्यै सात्येभ्यो नमः ॐ ।
८०. ॐ लयवर्जितायै तिष्ठद्भ्यो नमः ॐ ।
८१. ॐ ह्रीङ्काररूपायै धावद्भ्यो नमः ॐ ।
८२. ॐ ह्रीङ्कारनिलयायै सायं ताण्डवसम्भ्रमाय नमः ॐ ।
८३. ॐ ह्रीम्मपदप्रियायै सभाभ्यो नमः ॐ ।
८४. ॐ ह्रीङ्कारबीजायै सभापतिभ्यो नमः ॐ ।
८५. ॐ ह्रीङ्कारमन्त्रायै त्रयीवेद्ध्याय नमः ॐ ।
८६. ॐ ह्रीङ्कारलक्षणायै अश्वेभ्यो नमः ॐ ।
८७. ॐ ह्रीङ्कारजपसुप्रीतायै अश्वपतिभ्यो नमः ॐ ।
८८. ॐ ह्रीम्मत्यै अस्तोकत्रिभुवनशिवेभ्यो नमः ॐ ।
८९. ॐ ह्रींविभूषणायै आव्याधिनीभ्यो नमः ॐ ।
९०. ॐ ह्रींशीलायै विविध्यन्तीभ्यो नमः ॐ ।
९१. ॐ ह्रीम्पदाराध्यायै चिदालम्बेभ्यो नमः ॐ ।
९२. ॐ ह्रीङ्गर्भायै उगणाभ्यो नमः ॐ ।
९३. ॐ ह्रीम्पदाभिधायै तृँहतीभ्यो नमः ॐ ।
९४. ॐ ह्रीङ्कारवाच्यायै त्रिनयनेभ्यो नमः ॐ ।
९५. ॐ ह्रीङ्कारपूज्यायै गृत्सेभ्यो नमः ॐ ।
९६. ॐ ह्रीङ्कारपीठिकायै गृत्सपतिभ्यो नमः ॐ ।
९७. ॐ ह्रीङ्कारवेद्यायै कात्यायनी श्रेयसे नमः ॐ ।
९८. ॐ ह्रीङ्कारचिन्त्यायै व्रातेभ्यो नमः ॐ ।
९९. ॐ ह्रीं व्रातपतिभ्यो नमः ॐ ।
१००. ॐ ह्रींशरीरिण्यै जटाभारोदारेभ्यो नमः ॐ ।
१०१. ॐ हकाररूपायै गणेभ्यो नमः ॐ ।
१०२. ॐ हलधृत्पूजितायै गणपतिभ्यो नमः ॐ ।
१०३. ॐ हरिणेक्षणायै श्रीशैलवासिने नमः ॐ ।
१०४. ॐ हरप्रियायै विरूपेभ्यो नमः ॐ ।
१०५. ॐ हराराध्यायै विश्वरूपेभ्यो नमः ॐ ।
१०६. ॐ हरिब्रह्मेन्द्रसेवितायै मृगधरेभ्यो नमः ॐ ।
१०७. ॐ हयारूढासेविताङ्घ्र्यै महद्भ्यो नमः ॐ ।
१०८. ॐ हयमेधसमर्चिताये क्षुल्लकेभ्यो नमः ॐ ।
१०९. ॐ हर्यक्षवाह्नायै चूडालङ्कृतशशिकलेभ्यो नमः ॐ ।
११०. ॐ हंसवाहनायै रथिभ्यो नमः ॐ ।
१११. ॐ हतदानवायै अरथेभ्यो नमः ॐ ।
११२. ॐ हत्यादिपापशमन्यै आम्नायान्तसञ्चारिणे नमः ॐ ।
११३. ॐ हरिदश्वादिसेवितायै रथेभ्यो नमः ॐ ।
११४. ॐ हस्तिकुम्भोत्तुङ्गकुचायै रथपतिभ्यो नमः ॐ ।
११५. ॐ हस्तिकृत्तिप्रियाङ्गनायै चलत् उरगहाराय नमः ॐ ।
११६. ॐ हरिद्राकुङ्कुमदिग्धायै सेनाभ्यो नमः ॐ ।
११७. ॐ हर्यश्वाद्यमरार्चितायै सेनानिभ्यो नमः ॐ ।
११८. ॐ हरिकेशसख्यै त्रिपुरहरेभ्यो नमः ॐ ।
११९. ॐ हादिविद्यायै क्षत्तृभ्यो नमः ॐ ।
१२०. ॐ हालामदालसायै सङ्ग्रहीतृभ्यो नमः ॐ ।
१२१. ॐ सकाररूपायै समस्तसंहारकताण्डवाय नमः ॐ ।
१२२. ॐ सर्वज्ञायै तक्षभ्यो नमः ॐ ।
१२३. ॐ सर्वेश्यै रथकारेभ्यो नमः ॐ ।
१२४. ॐ सर्वमङ्गळायै करुणापूरितदृशिभ्यो नमः ॐ ।
१२५. ॐ सर्वकर्त्र्यै कुलालेभ्यो नमः ॐ ।
१२६. ॐ सर्वभर्त्र्यै कर्मारेभ्यो नमः ॐ ।
१२७. ॐ सर्वहंर्त्र्यै नित्याय नमः ॐ ।
१२८. ॐ सनातन्यै पुञ्जिष्टेभ्यो नमः ॐ ।
१२९. ॐ सर्वानवद्यायै निषादेभ्यो नमः ॐ ।
१३०. ॐ सर्वाङ्गसुन्दर्यै नित्यानन्दाय नमः ॐ ।
१३१. ॐ सर्वसाक्षिण्यै इषुकृद्भ्यो नमः ॐ ।
१३२. ॐ सर्वात्मिकायै धन्वकृद्भ्यो नमः ॐ ।
१३३. ॐ सर्वसौख्यदात्र्यै पदाम्बुजयुगलेभ्यो नमः ॐ ।
१३४. ॐ सर्वविमोहिन्यै मृगयुभ्यो नमः ॐ ।
१३५. ॐ सर्वाधारायै श्वनिभ्यो नमः ॐ ।
१३६. ॐ सर्वगतायै सम्स्तूयमानाय नमः ॐ ।
१३७. ॐ सर्वावगुणवर्जितायै श्वभ्यो नमः ॐ ।
१३८. ॐ सर्वारुणायै श्वपतिभ्यो नमः ॐ ।
१३९. ॐ सर्वमात्रे भवत्पदकोष्टेभ्यो नमः ॐ ।
१४०. ॐ सर्वाभरणभूषितायै भवाय नमः ॐ ।
१४१. ॐ ककारार्थायै मृत्युञ्जयाय नमः ॐ ।
१४२. ॐ कालहन्त्र्यै शर्वाय नमः ॐ ।
१४३. ॐ कामेश्यै पशुपतये नमः ॐ ।
१४४. ॐ कामितार्थदायै नीलग्रीवाय नमः ॐ ।
१४५. ॐ कामसञ्जीविन्यै शितिकण्ठाय नमः ॐ ।
१४६. ॐ कल्यायै कपर्दिने नमः ॐ ।
१४७. ॐ कठिनस्तनमण्डलायै व्युप्तकेशाय नमः ॐ ।
१४८. ॐ करभोरवे सहस्राक्षाय  नमः ॐ ।
१४९. ॐ कलानाथमुख्यै शतधन्वने नमः ॐ ।
१५०. ॐ कचजिताम्बुदायै गिरिशाय नमः ॐ ।
१५१. ॐ कटाक्षस्यन्दिकरुणायै शिपिविष्टाय नमः ॐ ।
१५२. ॐ कपालिप्राणनायिकायै मीढुष्टमाय नमः ॐ ।
१५३. ॐ कारुण्यविग्रहायै इषुमते नमः ॐ ।
१५४. ॐ कान्तायै ह्रस्वाय नमः ॐ ।
१५५. ॐ कान्तिधूतजपावल्ल्यै वामनाय नमः ॐ ।
१५६. ॐ कलालापायै बृहते नमः ॐ ।
१५७. ॐ कम्बुकण्ठ्यै वर्षीयसे नमः ॐ ।
१५८. ॐ करनिर्जितपल्ल्वायै वृद्धाय नमः ॐ ।
१५९. ॐ कल्पवल्लीसमभुजायै संवृध्वने नमः ॐ ।
१६०. ॐ कस्तूरीतिलकाञ्चितायै अग्रियाय नमः ॐ ।
१६१. ॐ हकारार्थायै प्रथमाय नमः ॐ ।
१६२. ॐ हंसगत्यै आशवे नमः ॐ ।
१६३. ॐ हाटकाभरणोज्वलायै अजिराय नमः ॐ ।
१६४. ॐ हारहारिकुचाभोगायै शीघ्रियाय नमः ॐ ।
१६५. ॐ हाकिन्यै शीभ्याय नमः ॐ ।
१६६. ॐ हल्यवर्जितायै ऊर्म्याय नमः ॐ ।
१६७. ॐ हरित्पतिसमाराध्यायै अवस्वन्याय नमः ॐ ।
१६८. ॐ हठात्कारहतासुरायै स्रोतस्याय नमः ॐ ।
१६९. ॐ हर्षप्रदायै द्वीप्याय नमः ॐ ।
१७०. ॐ हविर्भोक्त्र्यै ज्येष्ठाय नमः ॐ ।
१७१. ॐ हार्दसन्तमसापहायै कनिष्ठाय नमः ॐ ।
१७२. ॐ हल्लीहालास्यसन्तुष्टायै पूर्वजाय नमः ॐ ।
१७३. ॐ हंसमन्त्रार्थरूपिण्यै अपरजाय नमः ॐ ।
१७४. ॐ हानोपादाननिर्मुक्तायै मध्यमाय नमः ॐ ।
१७५. ॐ हर्षिण्यै अपगल्भाय नमः ॐ ।
१७६. ॐ हरिसोदर्यै जघन्याय नमः ॐ ।
१७७. ॐ हाहाहूहूमुखस्तुत्यायै बुध्नियाय नमः ॐ ।
१७८. ॐ हानिवृद्धिविवर्जितायै सोभ्याय नमः ॐ ।
१७९. ॐ हय्यङ्गवीनहृदयायै प्रतिसर्याय नमः ॐ ।
१८०. ॐ हरिकोपारुणांशुकायै याम्याय नमः ॐ ।
१८१. ॐ लकाराख्यायै क्षेम्याय नमः ॐ ।
१८२. ॐ लतापूज्यायै उर्वर्याय नमः ॐ ।
१८३. ॐ लयस्थित्युद्भवेर्श्व्यै खल्याय नमः ॐ ।
१८४. ॐ लास्यदर्शनसन्तुष्टायै श्लोक्याय नमः ॐ ।
१८५. ॐ लाभालाभविवर्जितायै अवसान्याय नमः ॐ ।
१८६. ॐ लङ्घ्येतराज्ञायै वन्याय नमः ॐ ।
१८७. ॐ लावण्यशालिन्यै कक्ष्याय नमः ॐ ।
१८८. ॐ लघुसिद्धिदायै श्रवाय नमः ॐ ।
१८९. ॐ लाक्षारससवर्णाभायै प्रतिश्रवाय नमः ॐ ।
१९०. ॐ लक्ष्मणाग्रजपूजितायै आशुषेणाय नमः ॐ ।
१९१. ॐ लभ्येतरायै आशुरथाय नमः ॐ ।
१९२. ॐ लब्धभक्तिसुलभायै शूराय नमः ॐ ।
१९३. ॐ लाङ्गलायुधायै अवभिन्दते नमः ॐ ।
१९४. ॐ लग्नचामरहस्तश्रीशारदापरिवीजितायै वर्मिणे नमः ॐ ।
१९५. ॐ लज्जापदसमाराध्यायै वरूथिने नमः ॐ ।
१९६. ॐ लम्पटायै बिल्मिने नमः ॐ ।
१९७. ॐ लकुळेश्वर्यै कवचिने नमः ॐ ।
१९८. ॐ लब्धमानायै श्रुताय नमः ॐ ।
१९९. ॐ लब्धरसायै श्रुतसेनाय नमः ॐ ।
२००. ॐ लब्धसम्पत्समुन्नत्यै दुन्दुभ्याय नमः ॐ ।
२०१. ॐ ह्रीङ्कारिण्यै आहनन्याय नमः ॐ ।
२०२. ॐ ह्रीङ्काराद्यायै धृष्णवे नमः ॐ ।
२०३. ॐ ह्रीम्मध्यायै प्रमृशाय नमः ॐ ।
२०४. ॐ ह्रींशिखामणये दूताय नमः ॐ ।
२०५. ॐ ह्रीङ्कारकुण्डाग्निशिखायै प्रहिताय नमः ॐ ।
२०६. ॐ ह्रीङ्कारशशिचन्द्रिकायै प्रपञ्चरक्षकाय नमः ॐ ।
२०७. ॐ ह्रीङ्कारभास्कररुच्यै इषुधिमते नमः ॐ ।
२०८. ॐ ह्रीङ्काराम्भोदचञ्चलायै तीक्ष्णेषवे नमः ॐ ।
२०९. ॐ ह्रीङ्कारकन्दाङ्कुरिकायै आयुधिने नमः ॐ ।
२१०. ॐ ह्रीङ्कारैकपरायणायै स्वायुधाय नमः ॐ ।
२११. ॐ ह्रीङ्कारदीर्घिकाहंस्यै सुधन्वने नमः ॐ ।
२१२. ॐ ह्रीङ्कारोद्यानकेकिन्यै स्त्रुत्याय नमः ॐ ।
२१३. ॐ ह्रीङ्कारारण्यहरिण्यै पथ्याय नमः ॐ ।
२१४. ॐ ह्रीङ्कारावालवल्लर्यै काट्याय नमः ॐ ।
२१५. ॐ ह्रीङ्कारपञ्जरशुक्यै नीप्याय नमः ॐ ।
२१६. ॐ ह्रीङ्काराङ्गणदीपिकायै सूद्याय नमः ॐ ।
२१७. ॐ ह्रीङ्कारकन्दरासिंह्यै सरस्याय नमः ॐ ।
२१८. ॐ ह्रीङ्काराम्भोजभृङ्गिकायै नाद्याय नमः ॐ ।
२१९. ॐ ह्रीङ्कारसुमनोमाध्व्यै वैशन्ताय नमः ॐ ।
२२०. ॐ ह्रीङ्कारतरुमञ्जर्यै कूप्याय नमः ॐ ।
२२१. ॐ सकाराख्यायै अवट्याय नमः ॐ ।
२२२. ॐ समरसायै वर्ष्याय नमः ॐ ।
२२३. ॐ सकलागमसंस्तुततायै अवर्ष्याय नमः ॐ ।
२२४. ॐ सर्ववेदान्ततात्पर्यभूम्यै मेघ्याय नमः ॐ ।
२२५. ॐ सदसदाश्रयायै विद्युत्याय नमः ॐ ।
२२६. ॐ सकलायै ईध्रियाय नमः ॐ ।
२२७. ॐ सच्चिदानन्दायै अतप्याय नमः ॐ ।
२२८. ॐ साध्व्यै वात्याय नमः ॐ ।
२२९. ॐ सद्गतिदायिन्यै रेष्मियाय नमः ॐ ।
२३०. ॐ सनकादिमुनिध्येयायै वास्तव्याय नमः ॐ ।
२३१. ॐ सदाशिवकुटुमम्बिन्यै वास्तुपाय नमः ॐ ।
२३२. ॐ सकलाधिष्ठानरूपायै सोमाय नमः ॐ ।
२३३. ॐ सत्त्यरूपायै त्र्यम्बकाय नमः ॐ ।
२३४. ॐ समाकृत्यै ताम्राय नमः ॐ ।
२३५. ॐ सर्वप्रपञ्चनिर्मात्र्यै अरुणाय नमः ॐ ।
२३६. ॐ समानाधिकवर्जितायै शङ्गाय नमः ॐ ।
२३७. ॐ सर्वोत्तुङ्गायै पशुपतये नमः ॐ ।
२३८. ॐ सङ्गहीनायै उग्राय नमः ॐ ।
२३९. ॐ सगुणायै भीमाय नमः ॐ ।
२४०. ॐ सकलेष्टदायै अग्रेवधाय नमः ॐ ।
२४१. ॐ ककारिण्यै दूरेवधाय नमः ॐ ।
२४२. ॐ काव्यलोलायै हन्त्रे नमः ॐ ।
२४३. ॐ कामेश्वरमनोहरायै हनीयसे नमः ॐ ।
२४४. ॐ कामेश्वरप्राणनाङ्यै वृक्षेभ्यो नमः ॐ ।
२४५. ॐ कामेशोत्सङ्गवासिन्यै हरिकेशेभ्यो नमः ॐ ।
२४६. ॐ कामेश्वरालिङ्गिताङ्ग्यै ताराय नमः ॐ ।
२४७. ॐ कामेश्वरसुखप्रदायै शम्भवे नमः ॐ ।
२४८. ॐ कामेश्वरप्रणयिन्यै मयोभवे नमः ॐ ।
२४९. ॐ कामेश्वरविलासिन्यै शङ्कराय नमः ॐ ।
२५०. ॐ कामेश्वरतपस्सिद्ध्यै मयस्कराय नमः ॐ ।
२५१. ॐ कामेश्वरमनःप्रियायै शिवाय नमः ॐ ।
२५२. ॐ कामेश्वरप्राणनाथायै शिवतराय नमः ॐ ।
२५३. ॐ कामेश्वरविमोहिन्यै तीर्थ्याय नमः ॐ ।
२५४. ॐ कामेश्वरब्रह्मविद्यायै कूल्याय नमः ॐ ।
२५५. ॐ कामेश्वरगृहैश्वर्यै पार्याय नमः ॐ ।
२५६. ॐ कामेश्वराह्लादकर्यै अवार्याय नमः ॐ ।
२५७. ॐ कामेश्वरमहेश्वर्यै प्रतरणाय नमः ॐ ।
२५८. ॐ कामेश्वर्यै उत्तरणाय नमः ॐ ।
२५९. ॐ कामकोटिनिलयायै आतार्याय नमः ॐ ।
२६०. ॐ काङ्क्षितार्थदायै आलाद्याय नमः ॐ ।
२६१. ॐ लकारिण्यै शष्प्याय नमः ॐ ।
२६२. ॐ लब्धरूपायै फेन्याय नमः ॐ ।
२६३. ॐ लब्यधिये सिकत्याय नमः ॐ ।
२६४. ॐ लब्धवाञ्छितायै प्रवाह्याय नमः ॐ ।
२६५. ॐ लब्धपापमनोदूरायै इरिण्याय नमः ॐ ।
२६६. ॐ लब्धाहङ्कारदुर्गमायै प्रपथ्याय नमः ॐ ।
२६७. ॐ लब्धशक्त्यै किँशिलाय नमः ॐ ।
२६८. ॐ लब्धदेहायै क्षयणाय नमः ॐ ।
२६९. ॐ लब्धैश्वर्यसमुन्नत्यै आगमादिसन्नुताय नमः ॐ ।
२७०. ॐ लब्धबुद्धये पुलस्तये नमः ॐ ।
२७१. ॐ लब्धलीलायै गोष्ठ्याय नमः ॐ ।
२७२. ॐ लब्धयौवनशालिन्यै गृह्याय नमः ॐ ।
२७३. ॐ लब्धातिशयसर्वाङ्गसौन्दर्यायै तल्प्याय नमः ॐ ।
२७४. ॐ लब्धविभ्रमायै गेह्याय नमः ॐ ।
२७५. ॐ लब्धरागायै काट्याय नमः ॐ ।
२७६. ॐ लब्धपत्यै गह्वरेष्ठाय नमः ॐ ।
२७७. ॐ लब्धनानागमस्थित्यै हृदय्याय नमः ॐ ।
२७८. ॐ लब्धभोगायै निवेष्प्याय नमः ॐ ।
२७९. ॐ लब्धसुखायै पाँसव्याय नमः ॐ ।
२८०. ॐ लब्धहर्षाभिपूजितायै रजस्याय नमः ॐ ।
२८१. ॐ ह्रीङ्कारमूर्त्यै शुष्क्याय नमः ॐ ।
२८२. ॐ ह्रीङ्कारसौधश‍ृङ्गकपोतिकायै हरित्याय नमः ॐ ।
२८३. ॐ ह्रीङ्कारदुग्धाब्धिसुधायै लोप्याय नमः ॐ ।
२८४. ॐ ह्रीङ्कारकमलेन्दिरायै उलप्याय नमः ॐ ।
२८५. ॐ ह्रीङ्कारमणिदीपार्चिषे ऊर्व्याय नमः ॐ ।
२८६. ॐ ह्रीङ्कारतरुशारिकायै सूर्म्याय नमः ॐ ।
२८७. ॐ ह्रीङ्कारपेटकमणये पर्ण्याय नमः ॐ ।
२८८. ॐ ह्रीङ्कारदर्शबिम्बिकायै पर्णशद्याय नमः ॐ ।
२८९. ॐ ह्रीङ्कारकोशासिलतायै अपगुरमाणाय नमः ॐ ।
२९०. ॐ ह्रीङ्कारास्थाननर्तक्यै अभिघ्नते नमः ॐ ।
२९१. ॐ ह्रीङ्कारशुक्तिकामुक्तामणये आख्खिदते नमः ॐ ।
२९२. ॐ ह्रीङ्कारबोधितायै प्रख्खिदते नमः ॐ ।
२९३. ॐ ह्रीङ्कारमयसौवर्णस्तम्भविद्रुमपुत्रिकायै
         जगज्जनन्यै जगदेक पित्रे नमः ॐ ।
२९४. ॐ ह्रीङ्कारवेदोपनिषदायै किरिकेभ्यो नमः ॐ ।
२९५. ॐ ह्रीङ्काराध्वरदक्षिणायै देवानाँ हृदयेभ्यो नमः ॐ ।
२९६. ॐ ह्रीङ्कारनन्दनारामनवकल्पकवल्ल्यै विक्षीणकेभ्यो नमः ॐ ।
२९७. ॐ ह्रीङ्कारहिमवद्गङ्गायै विचिन्वत्केभ्यो नमः ॐ ।
२९८. ॐ ह्रीङ्कारार्णवकौस्तुभायै आनिर्हतेभ्यो नमः ॐ ।
२९९. ॐ ह्रीङ्कारमन्त्रसर्वस्वायै आमीवत्केभ्यो नमः ॐ ।
३००. ॐ ह्रीङ्कारपरसौख्यदायै श्रीमन्महादेवाय नमो नमः ॐ ।

एषा सा साक्षिणी शक्तिः शङ्करस्यापि शङ्करी ।
शिवाभिन्ना तया हीनः शिवः साक्षान्निरर्थकः ॥

आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहम् ।
पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः ॥

सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरः ।
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥

निधे नित्यस्मेरे निरवधिगुणे नीतिनिपुणे ।
निरागा ज्ञाने नियमपरचित्तैक निलये ॥

नियत्या निर्मुक्ते निखिल निगमान्तस्तुतपदे ।
निरातङ्गे नित्ये निगमय ममापि स्तुतिमिमाम् ॥

Post a Comment

0 Comments

Ad Code