Ad Code

अथैकयोर्ध्व उदानः पुण्येन पुण्यं



अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति। पापेन पापमुभाभ्यामेव मनुष्यलोकम्‌ ॥

लिप्यन्तरणम्

athaikayordhva udānaḥ puṇyena puṇyaṁ lokaṁ nayati| pāpena pāpamubhābhyāmeva manuṣyalokam ||

अन्वयः

अथ उदानः एकया ऊर्ध्वः पुण्येन पुण्यं लोकं नयति पापेन पापं नयति उभाभ्याम् एव मनुष्यलोकम् ॥

अन्वयलिप्यन्तरणम्

atha udānaḥ ekayā ūrdhvaḥ puṇyena puṇyaṁ lokaṁ nayati pāpena pāpaṁ ( nayati ) ubhābhyām eva manuṣyalokam ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यामेव मनुष्यलोकम् ॥७॥

अथेत्यनेन प्रतिवचनोपक्रमो व्यज्यते । यद्यपि कथं वा प्रविभज्येत्यस्योत्तरमनुवर्तते नाम, उदानात्मना प्रविभागस्येह निरूप्यमाणत्वात् । तथापि प्रधानार्थः पुण्येन पुण्यमित्यादि । तद्युक्तं प्रतिवचनान्तरारम्भत्वमस्य वाक्यस्य । एकया अन्यतमया । आसामिति शेषः । तया उदानात्मना प्रविभक्तोऽयं प्राण ऊर्ध्वगः सन्नितः प्रेतान्पुण्येन पुण्यलोकं पापेन पापलोकं मिश्रीभूतेन च कर्मणा मनुष्यलोकं नयति । अत्र लोकशब्दस्तत्तद्योनिपरः । सुकृतप्रचुरान्सत्त्वप्रचुरयोनिविशेषे दुष्कृतप्रचुरांस्तमः प्रचुरतिर्यगादियोनिविशेषे समसुकृत- दुष्कृतान्मानुषयोनिषु योजयतीति यावत् ॥७॥

आङ्गल-अर्थः ॥

“Of these many there is one by which the upper breath departeth that by virtue taketh to the heaven of virtue, by sin to the hell of sin, and by mingled sin and righteousness back to the world of men restoreth.

हिन्दी-अर्थः ॥

''इन अनेकों में एक है जिससे उदान वायु (ऊपर की ओर) प्रयाण करता है तथा जो पुण्यों के द्वारा पुण्यलोक में, पापों के द्वारा पापों के नर्क में और पाप तथा पुण्य के मिश्रित कर्मों से पुनः मनुष्य लोक में वापिस ले आता है।

शब्दावली

अथ - atha - now

उदानः - udānaḥ - the upper breath

एकया - ekayā - (of these many nerves and branch-nerves there is) one by which

ऊर्ध्वः - ūrdhvaḥ - departeth

पुण्येन - puṇyena - by virtue

पुण्यम् लोकम् - puṇyam lokam - to the heaven of virtue

नयति - nayati - taketh

पापेन - pāpena - by sin

पापम् - pāpam - to the hell of sin

उभाभ्याम् एव - ubhābhyām eva - by mingled sin and righteousness

मनुष्यलोकम् - manuṣyalokam - back to the world of men restoreth


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code