Ad Code

हृदि ह्येष आत्मा। अत्रैतदेकशतं नाडीनां



हृदि ह्येष आत्मा। अत्रैतदेकशतं नाडीनां तासां शतं शतमेकैकस्यां द्वासप्ततिर्द्वासप्ततिः प्रतिशाखानाडीसहस्राणि भवन्त्यासु व्यानश्चरति ॥

लिप्यन्तरणम्  ॥

hṛdi hyeṣa ātmā | atraitadekaśataṁ nāḍīnāṁ tāsāṁ śataṁ śatamekaikasyāṁ dvāsaptatirdvāsaptatiḥ pratiśākhānāḍīsahasrāṇi bhavantyāsu vyānaścarati ||

अन्वयः

एषः आत्मा हृदि वसति अत्र नाडीनाम् एतम् एकशतम्। तासाम् एकैकस्यां शतं शतं प्रतिशाखानाडी सहस्राणि द्वासप्ततिः द्वासप्ततिः भवन्ति आसु व्यानः चरति ॥

अन्वयलिप्यन्तरणम्

eṣaḥ ātmā hṛdi ( vasati ) atra nāḍīnām etam ekaśatam| tāsām ekaikasyāṁ śataṁ śataṁ pratiśākhānāḍī sahasrāṇi dvāsaptatiḥ dvāsaptatiḥ bhavanti āsu vyānaḥ carati ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

व्यानात्मना सर्वत्र नाडीषु संस्थितिमस्य दर्शयितुं नाडीनामुत्पत्तिस्थानं निरूपयति प्रथमम् ।

हृदि ह्येष आत्मा अत्रैकशतं नाडीनां तासां शतं शतमेकैकस्यां द्वासप्ततिर्द्वासप्ततिः प्रतिशाखानाडीसहस्त्राणि भवन्ति तासु व्यानश्चरति ॥६

एष आत्मा - जीवात्मा हृदि हि - हृदयप्रदेशे हि । अत्र - हृदये एकशतं नाडीनाम् - एकोत्तरशतं नाड्यः सन्तीत्यर्थः । तासाम् - प्रधाननाडीनां मध्ये, एकैकस्यां शतं शतं नाड्यः शाखानाड्यः सन्तीत्यर्थः । द्वासप्ततिर्द्वासप्ततिः प्रतिशाखानाडीसहस्त्राणि भवन्ति प्रतिशाखानाडीनां सहस्राणि तानि च द्वासप्ततिः शाखानाडीषु मध्ये एकैकस्यां प्रतिशाखानाड्योऽवान्तरशाखानाड्यो द्वासप्ततिसहस्रसङ्ख्याका भवन्तीति यावत् । तासु व्यानश्चरति ॥६॥

आङ्गल-अर्थः ॥

“The Spirit in the heart abideth, and in the heart there are one hundred and one nerves, and each nerve hath a hundred branch-nerves and each branch-nerve hath seventy two thousand sub-branch-nerves; through these the breath pervasor moveth.

हिन्दी-अर्थः ॥

''यह 'आत्मा' हृदय में निवास करता है, और इस हृदय में एक सौ एक नाड़ियाँ होती हैं, एवं प्रत्येक नाड़ी में सौ-सौ शाखानाड़ियाँ होती हैं तथा प्रत्येक शाखा-नाड़ी की बहत्तर हजार उपशाखानाड़ियाँ होती हैं, इन सबमें संचरण करता है व्यान वायु।

शब्दावली

एषः आत्मा - eṣaḥ ātmā - the Spirit

हृदि - hṛdi - in the heart abideth

अत्र - atra - here in the heart there are

नाडीनाम् - nāḍīnām - nerves

एतम् एकशतम् - etam ekaśatam - one hundred and one

तासाम् एकैकस्याम् - tāsām ekaikasyām - each of these nerves has

शतम् शतम् - śatam śatam - a hundred

प्रतिशाखानाडी - pratiśākhānāḍī - branch-nerves

द्वासप्ततिः सहस्राणि - dvāsaptatiḥ sahasrāṇi - each branch-nerve hath seventy two thousand sub-branch-nerves

भवन्ति - bhavanti - there are

आसु - āsu - through these

व्यानः - vyānaḥ - Vyana, the breath pervasor

चरति - carati - moves

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code