Ad Code

शृगालः द्राक्षा च

 शृगालः द्राक्षा च 



एकः क्षुधायुक्तः शृगालः उच्च-वेष्टि-पार्श्वे प्रशिक्षितस्य द्राक्षाफलस्य केचन उत्तमाः गुच्छाः दृष्टवान्, तथा च वायु-मध्ये यथाशक्ति ऊर्ध्वं कूर्दित्वा तान् प्राप्तुं सर्वोत्तमं कृतवान् ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. . किन्तु सर्वं व्यर्थम् आसीत्, यतः ते केवलं प्राप्यन्ते स्म: अतः सः प्रयासं त्यक्तवान्, तथा च गौरवस्य अचिन्त्यस्य च वायुना सह गतः, टिप्पणीं कुर्वन्, "मया चिन्तितम् यत् तानि द्राक्षाफलानि पक्वाः सन्ति, परन्तु अहं पश्यामि ते अत्यन्तं अम्लाः सन्ति। ."

Post a Comment

0 Comments

Ad Code