Ad Code

सुवर्णाण्डानि तावन्तः कांसः ।

 सुवर्णाण्डानि तावन्तः कांसः ।



   एकः पुरुषः तस्य भार्यायाः च सौभाग्यं आसीत् यत् सः एकं गुसस्य धारणं कर्तुं सौभाग्यं धारयति स्म यत् प्रतिदिनं सुवर्णस्य अण्डं स्थापयति स्म। भाग्यशालिनः यद्यपि ते शीघ्रमेव चिन्तयितुं आरब्धवन्तः यत् ते पर्याप्ततया समृद्धाः न भवन्ति, तथा च, पक्षिणः अन्तः सुवर्णस्य कल्पनायाः कल्पनायाः, ते सद्यः एव बहुमूल्यधातुस्य सम्पूर्णं भण्डारं सुरक्षितं कर्तुं तत् मारयितुं निश्चयं कृतवन्तः। परन्तु यदा ते तत् च्छिन्दन्ति तदा ते अवाप्तवन्तः यत् एतत् अन्यस्य गूसस्य इव एव आसीत्। एवं ते न सद्यः एव धनिकाः अभवन्, यथा ते आशासितवन्तः, न च तेषां धनस्य दैनिकं योजनं अधिकं आनन्दयन्ति स्म।


     बहु अधिकं इच्छति तथा च सर्वं नष्टं करोति।

Post a Comment

0 Comments

Ad Code