Ad Code

नवरत्नम

 


 नवरत्नम 


मित्रमर्थी तथा नीतिर्धर्मकार्पण्यमूर्खकाः ।

स्त्रीणां विद्वान् तथोत्खातान् नवरत्नमिदं क्रमात ॥


मित्रं स्वच्छतया रिपुं नयबलैर्लुब्धं धनैरीश्वरं

     कार्य्येण द्विजमादरेणयुवतीं प्रेम्ना समैर्बान्धवान् ।

अत्युग्रं स्तुतिभिर्गुरुं प्रणतिभिर्मूर्खं कथाभिर्बुधं

     विद्याभीरसिकं रसेन सकलं शीलेन  कुर्य्याद्वशम् ॥ १॥


अर्थी लाघवमुच्छ्रितो निपतनं कामातुरो लाञ्छनं

     लुब्धोऽकीर्तिमसङ्गरः परिभवं दुष्टोऽन्यदोषे रतिम् ।

निःस्वो वञ्चनमुन्मना विकलतां शोकाकुलः संशयं

     दुर्वागप्रियतां दुरोदरवशः प्राप्नोति कष्टं मुहुः ॥ २॥


नीतिर्भूमिभुजां नतिर्गुणवतां  ह्रीरङ्गनानां धृति

     र्दम्पत्योः शिशवो गृहस्य कविता बुद्धेः प्रसादो गिराम् ।

लावन्यं वपुषः स्मृतिः सुमनसां शान्तिर्द्विजस्य क्षमा

     सक्तस्य द्रविणं गृहाश्रमवतां स्वास्थ्यं सतां मण्डनम् ॥ ३॥


धर्मः प्रागेवचिन्त्यः सचिवमतिगतिर्भावनीया सदैव

     ज्ञेयं लोकानुवृत्तं वरचरनयनैर्मण्डलं वीक्षणीयम् ।

प्रच्छाद्यौ रागरोषौ मृदुपरुषगुणौ योजनीयौ च काले

     आत्मा यत्नेन रक्ष्यो रणशिरसिपुनःसोऽपि नापेक्षणीयः ॥ ४॥


कार्पण्येन यशः क्रुधा गुणचयो दम्भेन सत्यं क्षुधा

     मर्यादा व्यसनैर्धनानि विपदा स्थैर्यं प्रमादैर्दिजः ।

पैशुन्येन कुलं मदेन विनयो दुश्चेष्टया पौरुषं

     दारिद्र्येण जनादरो ममतया चात्मप्रकाशो हतः ॥ ५॥


मूर्खोऽशान्तस्तपस्वी क्षितिपतिरलसो मत्सरो धर्मशीलो

     दुःस्थो मानी गृहस्थः प्रभुरतिकृपणः शास्त्रविद्धर्महीनः ।

आज्ञाहीनो नरेन्द्रः शुचिरपि सततं यः परान्नोपभोगी

     वृद्धो रोगी दरिद्रः स च युवतिपतिर्धिग्विडम्बप्रकारम् ॥ ६॥


स्त्रीणां यौवनमर्थिनामनुगमो राज्ञां प्रतापः सतां

     सत्यं स्वल्पधनस्य सञ्चितिरसदृत्तस्य वाग्डम्बरः ।

साचारस्य मनोदमः परिणतेर्विद्या कुलस्यैकता

     सेवाया धनमुन्नतेर्गुणचयः शान्तेर्विवेको बलम् ॥ ७॥


विद्वान् संसदि पाक्षिकः परवशोमानी दरिद्रो गृही

     वित्ताद्यः कृपणः सुखी परवशो वो न तीर्थाश्रितः ।

राजा दुःसचिवप्रियः कुलभवो मूर्खः पुमां स्त्रीजितो

     वेदान्ती हतसक्रियः किमपरं हास्यास्पदं भूतले ॥ ८॥


उत्खातान् प्रतिरोपयन् कुसुमितांश्चिन्वन् शिशून्वर्द्धयन्

     प्रोत्तुङ्गान् नमयन्नतान्समुदयन् विश्लेषयन् संहतान् ।

तीवान् कण्टकिनो बहिर्नियमयन् ग्लानान्मुहुःसेचयन्

     मालाकार इव प्रयोगनिपुणो राजा चिरं नन्दतु ॥ ९॥


इति नवरत्नं समाप्तम् ।


Post a Comment

0 Comments

Ad Code