Ad Code

पुण्यरत्न

  गुणरत्नम् पुण्यरत्न


सानन्दं नन्दिहस्ताहतमुरजरवाहूतकौमारवर्हि

      त्रासान्नासाग्ररन्धं विशतिफणिपतौ भोगसङ्कोचभाजि ।

गण्डोड्डीनालिमालामुखरितककुभस्ताण्डवे शूलपाणे-

      र्वैनायक्यश्चिरं वो वदनविधुतयः पान्तु चित्कारवत्यः ॥ १॥


यत्कण्ठे गरलं विराजति सदा मौलौ च मन्दाकिणी

      यस्याङ्के गिरिजाननं कटितटे शार्दूलचर्माम्बरम् ।

यन्माया हि रुणद्धि विश्वमखिलं पायात् स वः शङ्करः

      जम्बूवत् जलबिन्दुवत् जलजवत् जम्बालवत् जालवत् ॥ २॥


विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं

      विद्या भोगकरी यशःशुभकरी विद्या गुरूणां गुरुः ।

विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं

      विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः ॥ ३॥


गुणी गुणं वेत्ति न वेत्ति निर्गुणो बली बलं वेत्ति न वेत्ति निर्बलः ।

पिको वसन्तस्थ गुणं न वायसः करी च सिंहस्य बलं न मूषिकः ॥ ४॥


गुणा गुणज्ञेषु गुणा भवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः ।

सुस्वादुतोयाः प्रभवन्ति नद्यः समुद्रमासाद्य भवन्त्यपेयाः ॥ ५॥


गुणायन्ते दोषाः सुजनवदने दुर्जनमुखे

      गुणा दोषायन्ते किमिति जगतां विस्मयपदम् ।

यथा जीमूतोऽयं लवणजलधेर्वारि मधुरं

      फणी पीत्वा क्षीरं वमति गरलं दुःसहतरम् ॥ ६॥


विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय ।

खलस्य साधोर्विपरीतमेतत् ज्ञानाय दानाय च रक्षणाय ॥ ७॥


मतिरेव बलात् गरीयसी तदभावे करिणामियन्दशा ।

इति घोषयतीव डिण्डिमः करिणो हस्तिपकाहतः क्कणन् ॥ ८॥


वरं गर्भस्त्रावो वरमपि च नैवाभिगमनं

      वरं जातप्रेतो वरमपि च कन्याभिजननम् ।

वरं वन्ध्या भार्या वरमपि च गर्भेषु वसति-

      र्न चाविद्वान् रूपद्रविणगुणयुक्तोऽपि तनयः ॥ ९॥


या राका शशिशोभना गतघना सा यामिनी यामिनी

      या सौन्दर्यगुणान्विता पतिरता सा कामिनी कामिनी ।

या गोविन्दरसप्रमोदमधुरा सा माधुरी माधुरी

      या लोकद्वयसाधनी तनुभृतां सा चातुरी चातुरी ॥ १०॥


ज्ञातिभिर्बन्ध्यते नैव चौरेणापि न नीयते ।

दाने नैव क्षयं याति विद्यारत्नं महाधनम् ॥ ११॥


अजरामरवत् प्राज्ञो विद्यामर्थञ्च चिन्तयेत् ।

गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥ १२॥


गुणेन स्पृहनीयः स्यात् न रूपेण यतो जनः ।

सौगन्ध्यवर्ज्यं नादेयं पुष्यं कान्तमपि क्वचित् ॥ १३॥


इति श्रीमहाकवि भवभूति विरचितं गुणरत्नकाव्यं समाप्तम् ॥

Post a Comment

0 Comments

Ad Code