Ad Code

श्रीमदनादिसिद्धलिङ्गस्तवनम्

श्रीमदनादिसिद्धलिङ्गस्तवनम् 


(उभयकविताविशारद षडक्षरदेवविरचितम्)
जगज्जालपालं जनस्तुत्यशीलम्
      भवारण्यदावं भृत स्वानुभावम् ।
शिवानन्दकोशं दिनेशप्रकाशम्
      महालिङ्गसङ्गं भजे सिद्धलिङ्गम् ॥ १॥

स्वतन्त्र स्वलीलं गणेन्द्रानुकूलम्
      मिलन्मूलमन्त्रं प्रणीतेश तन्त्रम् ।
शिवध्यानसक्तं परानादिमुक्तम्
      महालिङ्गसङ्गं भजे सिद्धलिङ्गम् ॥ २॥

परिव्राड्वरेण्यं गणेशाग्रगण्यम्
      सदासत्यभाषं शिवज्ञानभूषम् ।
सरुद्राक्षमालं लसद्भस्मफालम्
      महालिङ्गसङ्गं भजे सिद्धलिङ्गम् ॥ ३॥

शिवाचारपक्षं कृपाभृत्कटाक्षम्
      षडध्वादिबीजं नतामर्त्यभूजम् ।
परित्यक्तरागं परब्रह्मयोगम्
      महालिङ्गसङ्गं भजे सिद्धलिङ्गम् ॥ ४॥

कलासत्कलापं कपर्दिस्वरूपम्
      मनोवृत्तिशून्यं मुनिव्रातमान्यम् ।
समञ्चद्गुणाङ्कं सदा निष्कलङ्कम्
      महालिङ्गसङ्गं भजे सिद्धलिङ्गम् ॥ ५॥

पवित्राभिधेयं पराम्नायगेयं
      निरस्ताङ्गजातं सुधास्फीतगीतम् ।
परिच्छिन्नपाशं समस्तामरेशम्
      महालिङ्गसङ्गं भजे सिद्धलिङ्गम् ॥ ६॥

पवित्रस्वगात्रं बुधस्तोत्र पात्रम्
      निकृत्तावरोधं निसर्गावबोधम् ।
चिदामोदभाजं चराचार्यराजम्
      महालिङ्गसङ्गं भजे सिद्धलिङ्गम् ॥ ७॥

जितारातिवर्गं गृहीताद्यमार्गम्
      तताम्नायसारं तमस्तोमदूरम् ।
पराषट्स्थालाङ्कं निरातङ्कशङ्कम्
      महालिङ्गसङ्गं भजे सिद्धलिङ्गम् ॥ ८॥

भुजङ्गप्रयातं स्तवं सिद्धलिङ्ग
      प्रभोर्मूलमन्त्राभिधानेन क्लुप्तम् ।
भुजङ्गाश्रमस्थस्य योवा पठे-
      त्सोऽप्यवाप्नोत्यभीष्टं च भोगं च मोक्षम् ॥

इति उभयकविताविशारद षडक्षरदेवविरचितं श्रीमदनादि सिद्धलिङ्गस्तवनम् ।

Post a Comment

0 Comments

Ad Code