Ad Code

अनामयस्तोत्रम्

 अनामयस्तोत्रम् 



तृष्णातन्त्रे मनसि तमसा दुर्दिने बन्धुवर्ती

मादृग्जन्तुः कथमधिकरोत्यैश्वरं ज्योतिरग्र्यम् ।

वाचः स्फीता भगवति हरेस्सन्निकृष्टात्मरूपा-

स्स्तुत्यात्मानस्स्वयमिवमुखादस्य मे निष्पतन्ति ॥ १॥

वेधा विष्णुर्वरुणधनदौ वासवो जीवितेश-

श्चन्द्रादित्ये वसव इति या देवता भिन्नकक्ष्या ।

मन्ये तासामपि न भजते भारती ते स्वरूपं

स्थूले त्वंशे स्पृशति सदृशं तत्पुनर्मादृशोऽपि ॥ २॥

तन्नस्थाणोस्स्तुतिरतिभरा भक्तिरुच्चैर्मुखी चेद्

ग्राम्यस्तोता भवति पुरुषः कश्चिदारण्यको वा ।

नो चेद्भक्तिस्त्वयि च यदि वा ब्रह्मविद्यात्वधीते

नानुध्येयस्तव पशुरसावात्मकर्मानभिज्ञः ॥ ३॥

विश्वं प्रादुर्भवति लभते त्वामधिष्ठायकं चेत्

नेहोत्पत्तिर्यदि जनयिता नास्ति चैतन्ययुक्तः ।

क्षित्यादीनां भव निजकलावत्तया जन्मवत्ता

सिध्यत्येवं सति भगवतस्सर्वलोकाधिपत्यम् ॥ ४॥

भोग्यामाहुः प्रकृतिमृषयश्चेतनाशक्तिशून्यां

भोक्ता चैनां परिणमयितुं बुद्धिवर्ती समर्थः ।

भोगोप्यस्मिन् भवति मिथुने पुष्कलस्तत्र हेतुः

नीलग्रीव त्वमसि भुवनस्थापनासूत्रधारः ॥ ५॥

भिन्नावस्थं जगति बहुना देशकालप्रभेदाद्

द्वाभ्यां पापान्यभिगिरि हरन् योनवद्य क्रमाभ्याम् ।

प्रेक्ष्यारूढस्सृजति नियमादस्य सर्वं हि यत्तत्

सर्वज्ञत्वं त्रिभुवन सृजा यत्र सूत्रं न किञ्चित् ॥ ६॥

चारूद्रेके रजसि जगतां जन्मसत्वे प्रकृष्टे

यात्रां भूयस्तमसि बहुले बिभ्रतस्संहृतिं च ।

ब्रह्माद्यैतत्प्रकृतिगहनं स्तम्भपर्यन्तमासीत्

क्रीडावस्तु त्रिनयन मनोवृत्तिमात्रानुगं ते ॥ ७॥

कृत्तिश्चित्रा निवसनपदे कल्पिता पौण्डरीको

वासागारं पितृवनभुवं वाहनं कश्चिदुक्षा ।

एवं प्राहुः प्रलघुहृदया यद्यपि स्वार्थपोषं

त्वां प्रत्येकं ध्वनति भगवन्नीश इत्येष शब्दः ॥ ८॥

क्लृप्ताकल्पः किमयमशिवैरस्थिमुख्यैः पदार्थैः

कस्स्यादस्य स्तनकलशयोर्भारनम्रा भवानी ।

बाणौ खड्गः परशुरिदमप्यक्षसूत्रं किमस्येत्

या चक्षाणो हर कृतवियामस्तु हास्यैकवेद्यः ॥ ९॥

यत्कापालव्रतमपि महद् पृष्टमेकान्तघोरं

मुक्तेरध्वा स पुनरमलः पावनः किं न जातः ।

दाक्षायण्यां प्रियतमतया वर्तते योगमाया

सा स्याद्धत्ते मिथुनचरितं वृद्धिमूलं प्रजानाम् ॥ १०॥

कश्चिन्मर्त्यः क्रतुकृशतनुर्नीलकण्ठ त्वया चेद्

दृष्टिस्निग्धस्स पुनरमरस्त्रीभुजग्राह्यकण्ठः ।

अप्यारूढस्सुपरिवृतं स्थानमाखण्डलीयं

त्वं चेत्क्रुद्धस्स पतति निरालम्बनो ध्वान्तजाले ॥ ११॥

शश्वद्बाल्यं शरवणभवं षण्मुखं द्वादशाक्षं

तेजो यत्ते कनकनलिनीपद्मपत्रावदातम् ।

विस्मार्यन्ते सुरयुवतयस्तेन सेन्द्रावरोधा

दैत्येन्द्राणामसुरजयिनां बन्धनागारवासम् ॥ १२॥

वेगाकृष्टग्रहरविशशिव्यश्नुवानं दिगन्तात्

न्यक्कुर्वाणं प्रलयपयसामूर्मिभङ्गावलेपम् ।

मुक्ताकारं हर तव जटाबद्धसंस्पर्शि सद्यो

जज्ञे चूडा कुसुमसुभगं वारि भागीरथीयम् ॥ १३॥

कल्माषस्ते मरकतशिलाभङ्गकान्तिर्न कण्ठे

न व्याचष्टे भुवनविषयीं त्वत्प्रसादप्रवृत्तिम् ।

वारां गर्भस्य हि विषमयो मन्दरक्षोभजन्मा

नैवं रुद्धो यदि न भवति स्थावरं जङ्गमं वा ॥ १४॥

सन्धायास्त्रं धनुषि नियमोन्मायि सम्मोहनाख्यं

पार्श्वे तिष्ठन् गिरिशसदृशे पञ्चबाणो मुहूर्तम् ।

तस्मादूर्ध्वं दहनपरिधौ राषदृष्टिप्रसूते

रक्ताशोकस्तवकित इव प्रान्तधूमद्विरेफः ॥ १५॥

लङ्कानाथं लवणजलधिस्थूलवेलोर्मिदीर्घैः

कैलासं ते निलयनगरीं बाहुभिः कम्पयन्तम् ।

आक्रोशद्भिर्वमितरुधिरैराननैराप्लुताक्षै-

रापातालानयदलसाबद्धमङ्गुष्ठकर्म ॥ १६॥

ऐश्वर्यं तेऽप्यनृणतपतन्नेकमूर्धावशेषः

पादद्वन्द्वं दशमुखशिरः पुण्डरीकोपहारः ।

येनैवासावधिगतफलो राक्षसश्रीविधेय-

श्चक्रे देवासुरपरिषदो लोकपालैकशत्रुः ॥ १७॥

भक्तिर्बाणासुरमपि भयत्पादपद्य स्पृशन्तं

स्थानं चन्द्राभरण गमयामास लोकस्य मूर्ध्नि ।

नह्यस्यापि भ्रुकुटिनयनादग्निदंष्ट्राकरालं

द्रष्टुं कश्चिद्वदनमशकद्देवदैत्येश्वरेषु ॥ १८॥

पादन्यासान्नमति वसुधा पन्नगस्कन्धलग्ना

बाहुक्षेपाद् ग्रहगणयुतं घूर्णते मेघवृन्दम् ।

उत्साद्यन्ते क्षणमिव दिशो हुङ्कृतेनातिमात्रं

भिन्नावस्थं भवति भुवनं त्वय्युपक्रान्तवृत्ते ॥ १९॥

नोर्ध्वं गम्यं सरसिजभुवो नाप्यधश्शार्ङ्गपाणे-

रासीदन्यस्तव हुतवहस्तम्भमूर्त्या स्थितस्य ।

भूयस्ताभ्यामुपरि लघुना विस्मयेन स्तुवद्भ्यां

कण्ठे कालं कपिलनयनं रूपमाविर्बभूव ॥ २०॥

श्लाध्यां दृष्टिं दुहितरि गिरेर्न्यस्य चापोर्ध्वकोट्यां

कृत्वा बाहुं त्रिपुरविजयानन्तरं ते स्थितस्य ।

मन्दाराणां मधुरसुरभयो वृष्टयः पेतुरार्द्राः

स्वर्गोद्यानभ्रमरवनितादत्तदीर्घानुयाताः ॥ २१॥

उद्धृत्यैकं नयनमरुणं स्निग्धतारापरागं

पूर्णेधाद्यः परमसुलभे दुष्कराणां सहस्रे ।

चक्रं भेजे दहनजटिलं दक्षिणं तस्य हस्तं

बालस्येव द्यूतिवलयितं मण्डलं भास्करस्य ॥ २२॥

विष्णुश्चक्रे करतलगते विष्टपानां त्रयाणां

दत्ताश्वासो दनुसुतशिरश्छेददीक्षां बबन्ध ।

प्रत्यासन्नं तदपि नयनं पुण्डरीकातुकारि

श्लाघ्या भक्तिस्त्रिनयन भवत्यर्पिता किं न सूते ॥ २३॥

सव्ये शूलं त्रिशिखरमपरे दोष्णि भिक्षाकपालं

सोमो मुग्धश्शिरसि भुजगः कश्चिदंशोत्तरीयः ।

कोऽयं वेषस्त्रिनयन कुतो दृष्ट इत्यद्रिकन्या

प्रायेण त्वां हसति भगवन् प्रेमनिर्यन्त्रितात्मा ॥ २४॥

आर्द्रं नागाजिनमवयवग्रन्थिमद्बिभ्रदंसे

रूपं प्रावृड्घनरुचिमहाभैरवं दर्शयित्वा ।

पश्यन् गौरीं भयचलकरालम्बितस्कन्धहस्तां

मन्ये प्रीत्या दृढ इति भवान् वज्रदेहेऽपि जातः ॥ २५॥

व्यालाकल्पा विषमनयना विद्रुमाताम्रभासो

जायामिश्रा जटिलशिरश्चन्द्ररेखावतंसाः ।

नित्यानन्दा नियतललिताः स्निग्धकल्माषकण्ठाः

देवा रुद्रा धृतपरशवस्ते भविष्यन्ति भक्ताः ॥ २६॥

मन्त्राभ्यासो नियमविधयस्तीर्थयात्रानुरोधो

ग्रामे भिक्षाचरणमुटजे बीजवृत्तिर्वने वा

इत्यायासे महति रमतामप्रगल्भः फलार्थे

स्मृत्येवाहं तवचरणयोर्निर्वृतिं साधयामि ॥ २७॥

आस्तां तावत्स्नपनमुपरिक्षीरधाराप्रवाहैः

स्नेहाभ्यङ्गो भवनकरणं गन्धपुष्पार्पणं वा ।

यस्ते कश्चित्किरति कुसुमान्युद्दिशन् पादपीठं

भूयो नैव भ्रमति जननीगर्भकारागृहेषु ॥ २८॥

शुक्ताकारं मुनिभिरनिशं चेतसि ध्यायमानं

मुक्तागीरं शिरसिजटिले जाह्नवीमुद्वहन्तम् ।

नानाकारं नवशशिकलाशेखरं नागहारं

नारीमिश्रं धृतनरशिरोमाल्यमीशं नमामि ॥ २९॥

तिर्यग्योनौ त्रिदशनिलये मानुषे राक्षसे वा

यक्षावासे विषधरपुरे देव विद्याधरे वा ।

यस्मिन् कस्मिन्सुकृतनिलये जन्मनि श्रेयसो वा

भूयाद्युष्मच्चरणकमलध्यायिनी चित्तवृत्तिः ॥ ३०॥

वन्दे रुद्रं वरदममलं दण्डिनं मुण्डधारिं

दिव्यज्ञानं त्रिपुरदहनं शङ्करं शूलपाणिम् ।

तेजोराशिं त्रिभुवनगुरुं तीर्थमौलिं त्रिनेत्रं

कैलासस्थं धनपतिसखं पार्वतीनाथमीशम् ॥ ३१॥

योगी भोगी विषभुगमृतभृक् शस्त्रपाणिस्तपस्वी

शान्तः क्रूरः शमितविषयः शैलकन्यासहायः ।

भिक्षावृत्तिस्त्रिभुवनपतिः शुद्धिमानस्थिमाली

शक्यो ज्ञातुं कथमिव शिव त्वं विरुद्धस्वभावः ॥ ३२॥

उपदिशति यदुच्चैर्ज्योतिराम्नायविद्यां

परम परमदूरं दूरमाद्यन्तशून्याम् ।

त्रिपुरजयिनी तस्मिन् देवदेवे निविष्टां

भगवति परिवर्तोन्मादिनी भक्तिरस्तु ॥ ३३॥

इति विरचितमेतच्चारुचन्द्रार्धमौले-

र्ललितपदमुदारं दण्डिना पण्डितेन ।

स्तवनमवनकामेनात्मनोऽनामयाख्यं

भवति विगतरोगी जन्तुरेतज्जपेन ॥ ३४॥

स्तोत्रं सम्यक्परमविदुषा दण्डिनां वाच्यवृत्तान्

मन्दाक्रान्तान् त्रिभुवनगुरोः पार्वतीवल्लभस्य ।

कृत्वा स्तोत्रं यदि सुभगमाप्नोति नित्यं हि पुण्यं

तेन व्याधिं हर हर नृणां स्तोत्रपाठेन सत्यम् ॥ ३५॥


इति दण्डिविरचितमनामयस्तोत्रं सम्पूर्णम् ॥

Post a Comment

0 Comments

Ad Code