Ad Code

अपराधाष्टकम् अथवा शिवाष्टकम्

अपराधाष्टकम् अथवा शिवाष्टकम् 


आशावशादष्टदिगन्तराले
      देशान्तरभ्रान्तमशान्तबुद्धिम् ।
आकारमात्रादवनीसुरं मा-
      मकुत्सकुत्स्यं शिव पाहि शम्भो ॥ १॥ (मकृत्यकृत्यं)

मांसास्थिमज्जामलमूत्रपात्र-
      गात्राभिमानं क्रिमिकृस्नजालम् । (गात्राभिमानोत्सितकृत्यजालम्)
मद्भावनं मन्मथपीडिताङ्गं
      मायामयं मां शिव पाहि शम्भो ॥ २॥

संसारमायाजलधिप्रवाह-
      सम्मग्नमुद्भ्रान्तमशान्तचित्तम् ।
त्वत्पादसेवाविमुखं सकामं
      सुदुर्ज्जनं मां शिव पाहि शम्भो ॥ ३॥

इष्टानृतं भ्रष्टमनिष्टधर्म्मं
      नष्टात्मबोधं नयलेशहीनम् ।
कष्टारिषड्वर्ग्गनिपीडिताङ्गं
      दुष्टोत्तमं मां शिव पाहि शम्भो ॥ ४॥

वेदागमाभ्यः सरसानभिज्ञं
      पादारविन्दं तव नार्च्चयन्तम् ।
वेदोक्तकर्म्माणि विलोपयन्तं
      वेदाकृते मां शिव पाहि शम्भो ॥ ५॥

अन्यायवित्तार्ज्जन सक्तचित्तं
      अन्यासु नारीष्वनुरागवन्तम् ।
अन्यान्नभोक्तारमशुद्धदेहं
      आचारहीनं शिव पाहि शम्भो ॥ ६॥

पुरात्ततापत्रयतप्तदेहं
      परां गतिं गन्तुमुपायवर्ज्जम् ।
परावमानैकपरात्मभावं
      नराधमं मां शिव पाहि शम्भो ॥ ७॥

पिताऽथ संरक्षतु पुत्रमीशो (पिता यथा रक्षति)
      जगत्पिता त्वं जगत्सहायः । (जगतः सहायम्)
कृतापराधं तव सर्वकार्ये
      कृपानिधे मां शिव पाहि शम्भो ॥ ८॥

इति अपराधाष्टकं अथवा शिवाष्टकं  सम्पूर्णम् ।

अपराधस्तोत्राष्टकम्

Post a Comment

0 Comments

Ad Code