Ad Code

श्री अमरनाथाष्टकम्

 श्री अमरनाथाष्टकम् 



ॐ श्री 

       ॥ श्रीशङ्कर ॥


(वसन्ततिलका)

भागीरथीसलिलसान्द्रजटाकलापम्

       शीतांशुकान्ति-रमणीय-विशाल-भालम् ।

कर्पूरदुग्धहिमहंसनिभं स्वतोजम्

       नित्यं भजाम्यऽमरनाथमहं दयालुम् ॥ १॥


गौरीपतिं पशुपतिं वरदं त्रिनेत्रम्

       भूताधिपं सकललोकपतिं सुरेशम् ।

शार्दूलचर्मचितिभस्मविभूषिताङ्गम्

       नित्यं भजाम्यऽमरनाथमहं दयालुम् ॥ २॥


गन्धर्वयक्षरसुरकिन्नर-सिद्धसङ्घैः

       संस्तूयमानमनिशं श्रुतिपूतमन्त्रैः ।

सर्वत्रसर्वहृदयैकनिवासिनं तम्

       नित्यं भजाम्यऽमरनाथमहं दयालुम् ॥ ३॥


व्योमानिलानलजलावनिसोमसूर्य

       होत्रीभिरष्टतनुभिर्जगदेकनाथः ।

यस्तिष्ठतीह जनमङ्गलधारणाय

       तं प्रार्थयाम्यऽमरनाथमहं दयालुम् ॥ ४॥


शैलेन्द्रतुङ्गशिखरे गिरिजासमेतम्

       प्रालेयदुर्गमगुहासु सदा वसन्तम् ।

श्रीमद्गजाननविराजित दक्षिणाङ्कम्

       नित्यं भजाम्यऽमरनाथमहं दयालुम् ॥ ५॥


वाग्बुद्धिचित्तकरणैश्च तपोभिरुग्रैः

       शक्यं समाकलयितुं न यदीयरूपम् ।

तं भक्तिभावसुलभं शरणं नतानाम्

       नित्य भजाम्यऽमरनाथमहं दयालुम् ॥ ६॥


आद्यन्तहीनमखिलाधिपतिं गिरीशम्

       भक्तप्रियं हितकरं प्रभुमद्वयैकम् ।

सृष्टिस्थितिप्रलयलीलमनन्तशक्तिम्

       नित्यं भजाम्यऽमरनाथमहं दयालुम् ॥ ७॥


हे पार्वतीश वृषभध्वज शूलपाणे

       हे नीलकण्ठ मदनान्तक शुभ्रमूर्ते ।

हे भक्तकल्पतरुरूप सुखैकसिन्धो

       मां पाहि पाहि भवतोऽमरनाथ नित्यम् ॥ ८॥


इति स्वामी वरदानन्दभारतीविरचितं श्रीअमरनाथाष्टकं सम्पूर्णम् ।


भावार्चना (प्राचार्य अ. दा. आठवले)

Post a Comment

0 Comments

Ad Code