Ad Code

अथर्ववेद काण्ड 19



-अथर्ववेद काण्ड 19

19.1

संसं स्रवन्तु नद्यः सं वाताः सं पतत्रिणः ।

यज्ञमिमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि ॥१॥

इमं होमा यज्ञमवतेमं संस्रावणा उत यज्ञमिमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि ॥२॥

रूपंरूपं वयोवयः संरभ्यैनं परि ष्वजे ।

यज्ञमिमं चतस्रः प्रदिशो वर्धयन्तु संस्राव्येण हविषा जुहोमि ॥३॥


19.2

शं त आपो हैमवतीः शमु ते सन्तूत्स्याः ।

शं ते सनिष्यदा आपः शमु ते सन्तु वर्ष्याः ॥१॥

शं त आपो धन्वन्याः शं ते सन्त्वनूप्याः ।

शं ते खनित्रिमा आपः शं याः कुम्भेभिराभृताः ॥२॥

अनभ्रयः खनमाना विप्रा गम्भीरे अपसः ।

भिषग्भ्यो भिषक्तरा आपो अछा वदामसि ॥३॥

अपामह दिव्यानामपां स्रोतस्यानाम् ।

अपामह प्रणेजनेऽश्वा भवथ वाजिनः ॥४॥

ता अपः शिवा अपोऽयक्ष्मंकरणीरपः ।

यथैव तृप्यते मयस्तास्त आ दत्त भेसजीः ॥५॥


19.3

दिवस्पृथिव्याः पर्यन्तरिक्षाद्वनस्पतिभ्यो अध्योषधीभ्यः ।

यत्रयत्र विभृतो जातवेदास्तत स्तुतो जुषमाणो न एहि ॥१॥

यस्ते अप्सु महिमा यो वनेषु य ओषधीषु पशुष्वप्स्वन्तः ।

अग्ने सर्वास्तन्वः सं रभस्व ताभिर्न एहि द्रविणोदा अजस्रः ॥२॥

यस्ते देवेषु महिमा स्वर्गो या ते तनुः पितृष्वाविवेश ।

पुष्टिर्या ते मनुष्येषु पप्रथेऽग्ने तया रयिमस्मासु धेहि ॥३॥

श्रुत्कर्णाय कवये वेद्याय वचोभिर्वाकैरुप यामि रातिम् ।

यतो भयमभयं तन् नो अस्त्वव देवानां यज हेडो अग्ने ॥४॥


19.4

यामाहुतिं प्रथमामथर्वा या जाता या हव्यमकृणोज्जातवेदाः ।

तां त एतां प्रथमो जोहवीमि ताभिष्टुप्तो वहतु हव्यमग्निरग्नये स्वाह ॥१॥

आकूतिं देवीं सुभगां पुरो दधे चित्तस्य माता सुहवा नो अस्तु ।

यामाशामेमि केवली सा मे अस्तु विदेयमेनां मनसि प्रविष्टाम् ॥२॥

आकूत्या नो बृहस्पत आकूत्या न उपा गहि ।

अथो भगस्य नो धेह्यथो नः सुहवो भव ॥३॥

बृहस्पतिर्म आकूतिमाङ्गिरसः प्रति जानातु वाचमेताम् ।

यस्य देवा देवताः संबभूवुः स सुप्रणीताः कामो अन्वेत्वस्मान् ॥४॥


19.5

इन्द्रो राजा जगतश्चर्षणीनामधि क्षमि विषुरूपं यदस्ति ।

ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतश्चिदर्वाक्॥१॥


19.6

सहस्रबाहुः पुरुषः सहस्राक्षः सहस्रपात्।

स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥१॥

त्रिभिः पद्भिर्द्यामरोहत्पादस्येहाभवत्पुनः ।

तथा व्यक्रामद्विष्वङशनानशने अनु ॥२॥

तावन्तो अस्य महिमानस्ततो ज्यायांश्च पूरुषः ।

पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥३॥

पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् ।

उतामृतत्वस्येश्वरो यदन्येनाभवत्सह ॥४॥

यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।

मुखं किमस्य किं बाहू किमूरू पादा उच्यते ॥५॥

ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्योऽभवत्।

मध्यं तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥६॥

चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।

मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ॥७॥

नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत ।

पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकामकल्पयन् ॥८॥

विराडग्रे समभवद्विराजो अधि पूरुषः ।

स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥९॥

यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।

वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥१०॥

तं यज्ञं प्रावृषा प्रौक्षन् पुरुषं जातमग्रशः ।

तेन देवा अयजन्त साध्या वसवश्च ये ॥११॥

तस्मादश्वा अजायन्त ये च के चोभयादतः ।

गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥१२॥

तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे ।

छन्दो ह जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥१३॥

तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यम् ।

पशूंस्तांश्चक्रे वायव्यान् आरण्या ग्राम्याश्च ये ॥१४॥

सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।

देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥१५॥

मूर्ध्नो देवस्य बृहतो अंशवः सप्त सप्ततीः ।

राज्ञः सोमस्याजायन्त जातस्य पुरुषादधि ॥१६॥


19.7

चित्राणि साकं दिवि रोचनानि सरीसृपाणि भुवने जवानि ।

तुर्मिशं सुमतिमिच्छमानो अहानि गीर्भिः सपर्यामि नाकम् ॥१॥

सुहवमग्ने कृत्तिका रोहिणी चास्तु भद्रं मृगशिरः शमार्द्रा ।

पुनर्वसू सूनृता चारु पुष्यो भानुराश्लेषा अयनं मघा मे ॥२॥

पुण्यं पूर्वा फल्गुन्यौ चात्र हस्तश्चित्रा शिवा स्वाति सुखो मे अस्तु ।

राधे विशाखे सुहवानुराधा ज्येष्ठा सुनक्षत्रमरिष्ट मूलम् ॥३॥

अन्नं पूर्वा रासतां मे अषाढा ऊर्जं देव्युत्तरा आ वहन्तु ।

अभिजिन् मे रासतां पुण्यमेव श्रवणः श्रविष्ठाः कुर्वतां सुपुष्टिम् ॥४॥

आ मे महच्छतभिषग्वरीय आ मे द्वया प्रोष्ठपदा सुशर्म ।

आ रेवती चाश्वयुजौ भगं म आ मे रयिं भरण्य आ वहन्तु ॥५॥


19.8

यानि नक्षत्राणि दिव्यन्तरिक्षे अप्सु भूमौ यानि नगेषु दिक्षु ।

प्रकल्पयंश्चन्द्रमा यान्येति सर्वाणि ममैतानि शिवानि सन्तु ॥१॥

अष्टाविंशानि शिवानि शग्मानि सह योगं भजन्तु मे ।

योगं प्र पद्ये क्षेमं च क्षेमं प्र पद्ये योगं च नमोऽहोरात्राभ्यामस्तु ॥२॥

स्वस्तितं मे सुप्रातः सुसायं सुदिवं सुमृगं सुशकुनं मे अस्तु ।

सुहवमग्ने स्वस्त्यमर्त्यं गत्वा पुनरायाभिनन्दन् ॥३॥

अनुहवं परिहवं परिवादं परिक्षवम् ।

सर्वैर्मे रिक्तकुम्भान् परा तान्त्सवितः सुव ॥४॥

अपपापं परिक्षवं पुण्यं भक्षीमहि क्षवम् ।

शिवा ते पाप नासिकां पुण्यगश्चाभि मेहताम् ॥५॥

इमा या ब्रह्मणस्पते विषुचीर्वात ईरते ।

सध्रीचीरिन्द्र ताः कृत्वा मह्यं शिवतमास्कृधि ॥६॥

स्वस्ति नो अस्त्वभयं नो अस्तु नमोऽहोरत्राभ्यामस्तु ॥७॥


19.9

शान्ता द्यौः शान्ता पृथिवी शान्तमिदमुर्वन्तरिक्षम् ।

शान्ता उदन्वतीरापः शान्ता नः सन्त्वोषधीः ॥१॥

शान्तानि पूर्वरूपाणि शान्तं नो अस्तु कृताकृतम् ।

शान्तं भूतं च भव्यं च सर्वमेव शमस्तु नः ॥२॥

इयं या परमेष्ठिनी वाग्देवी ब्रह्मसंशिता ।

ययैव ससृजे घोरं तयैव शान्तिरस्तु नः ॥३॥

इदं यत्परमेष्ठिनं मनो वां ब्रह्मसंशितम् ।

येनैव ससृजे घोरं तेनैव शान्तिरस्तु नः ॥४॥

इमानि यानि पञ्चेन्द्रियानि मनःषष्ठानि मे हृदि ब्रह्मणा संशितानि ।

यैरेव ससृजे घोरं तैरेव शान्तिरस्तु नः ॥५॥

शं नो मित्रः शं वरुणः शं विष्णुः शं प्रजापतिः ।

शं न इन्द्रो बृहस्पतिः शं नो भवत्वर्यमा ॥६॥

शं नो मित्रः शं वरुणः शं विवस्वां छमन्तकः ।

उत्पाताः पार्थिवान्तरिक्षाः शं नो दिविचरा ग्रहाः ॥७॥

शं नो भूमिर्वेप्यमाना शमुल्का निर्हतं च यत्।

शं गावो लोहितक्षीराः शं भूमिरव तीर्यतीः ॥८॥

नक्षत्रमुल्काभिहतं शमस्तु नः शं नोऽभिचाराः शमु सन्तु कृत्याः ।

शं नो निखाता वल्गाः शमुल्का देशोपसर्गाः शमु नो भवन्तु ॥९॥

शं नो ग्रहाश्चान्द्रमसाः शमादित्यश्च राहुणा ।

शं नो मृत्युर्धूमकेतुः शं रुद्रास्तिग्मतेजसः ॥१०॥

शं रुद्राः शं वसवः शमादित्याः शमग्नयः ।

शं नो महर्षयो देवाः शं देवाः शं बृहस्पतिः ॥११॥

ब्रह्म प्रजापतिर्धाता लोका वेदाः सप्तऋषयोऽग्नयः ।

तैर्मे कृतं स्वस्त्ययनमिन्द्रो मे शर्म यच्छतु ब्रह्मा मे शर्म यच्छतु ।

विश्वे मे देवाः शर्म यच्छन्तु सर्वे मे देवाः शर्म यच्छन्तु ॥१२॥

यानि कानि चिच्छान्तानि लोके सप्तऋषयो विदुः ।

सर्वाणि शं भवन्तु मे शं मे अस्त्वभयं मे अस्तु ॥१३॥

पृथिवी शान्तिरन्तरिक्षं शान्तिर्द्यौः शान्तिरापः शान्तिरोषधयः शान्तिर्वनस्पतयः शान्तिर्विश्वे मे देवाः शान्तिः सर्वे मे देवाः शान्तिः शान्तिः शान्तिः शान्तिभिः ।

यदिह घोरं यदिह क्रूरं यदिह पापं तच्छान्तं तच्छिवं सर्वमेव शमस्तु नः ॥१४॥


19.10

शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या ।

शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ॥१॥

शं नो भगः शमु नः शंसो अस्तु शं नः पुरंधिः शमु सन्तु रायः ।

शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ॥२॥

शं नो धाता शमु धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः ।

शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु ॥३॥

शं नो अग्निर्ज्योतिरनीको अस्तु शं नो मित्रावरुणावश्विना शम् ।

शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः ॥४॥

शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु ।

शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः ॥५॥

शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः ।

शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा ग्नाभिरिह शृणोतु ॥६॥

शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शमु सन्तु यज्ञाः ।

शं नः स्वरूनां मितयो भवन्तु शं नः प्रस्वः शं वस्तु वेदिः ॥७॥

शं नः सूर्य उरुचक्षा उदेतु शं नो भवन्तु प्रदिशश्चतस्रः ।

शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शमु सन्त्वापः ॥८॥

शं नो अदितिर्भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः ।

शं नो विष्णुः शमु पूषा नो अस्तु शं नो भवित्रं शं वस्तु वायुः ॥९॥

शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः ।

शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिरस्तु शंभुः ॥१०॥


19.11

शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः ।

शं न ऋभवः सुकृतः सुहस्ताः शं नो भवतु पितरो हवेषु ॥१॥

शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिरस्तु ।

शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः ॥२॥

शं नो अज एकपाद्देवो अस्तु शमहिर्बुध्न्यः शं समुद्रः ।

शं नो अपां नपात्पेरुरस्तु शं नः पृष्णिर्भवतु देवगोपा ॥३॥

आदित्या रुद्रा वसवो जुषन्तामिदं ब्रह्म क्रियमाणं नवीयः ।

सृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः ॥४॥

ये देवानामृत्विजो यज्ञियासो मनोर्यजत्रा अमृता ऋतज्ञाः ।

ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ॥५॥

तदस्तु मित्रावरुणा तदग्ने शं योरस्मभ्यमिदमस्तु शस्तम् ।

अशीमहि गाधमुत प्रतिष्ठां नमो दिवे बृहते सादनाय ॥६॥


19.12

उषा अप स्वसुस्तमः सं वर्तयति वर्तनिं सुजातता ।

अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥१॥



19.13

इन्द्रस्य बाहू स्थविरौ वृषाणौ चित्रा इमा वृषभौ पारयिष्णू ।

तौ योक्षे प्रथमो योग आगते याभ्यां जितमसुराणां स्वर्यत्॥१॥

आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् ।

संक्रन्दनोऽनिमिष एकवीरः शतं सेना अजयत्साकमिन्द्रः ॥२॥

संक्रन्दनेनानिमिषेण जिष्णुनायोध्येन दुश्च्यवनेन धृष्णुना ।

तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ॥३॥

स इषुहस्तैः स निषङ्गिभिर्वशी संस्रष्टा स युध इन्द्रो गणेन ।

संसृष्टजित्सोमपा बाहुशर्ध्युग्रधन्वा प्रतिहिताभिरस्ता ॥४॥

बलविज्ञायः स्थविरः प्रवीरः सहस्वान् वाजी सहमान उग्रः ।

अभिवीरो अभिषत्वा सहोजिज्जैत्रमिन्द्र रथमा तिष्ठ गोविदम् ॥५॥

इमं वीरमनु हर्षध्वमुग्रमिन्द्रं सखायो अनु सं रभध्वम् ।

ग्रामजितं गोजितं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ॥६॥

अभि गोत्राणि सहसा गाहमानोऽदाय उग्रः शतमन्युरिन्द्रः ।

दुश्च्यवनः पृतनाषाडयोध्योऽस्माकं सेना अवतु प्र युत्सु ॥७॥

बृहस्पते परि दीया रथेन रक्षोहामित्रामपबाधमानः ।

प्रभञ्जंछत्रून् प्रमृणन्न् अमित्रान् अस्माकमेध्यविता तनूनाम् ॥८॥

इन्द्र एषां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः ।

देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्तु मध्ये ॥९॥

इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रम् ।

महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात्॥१०॥

अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु ।

अस्माकं वीरा उत्तरे भवन्त्वस्मान् देवासोऽवता हवेषु ॥११॥


19.14

इदमुच्छ्रेयोऽवसानमागां शिवे मे द्यावापृथिवी अभूताम् ।

असपत्नाः प्रदिशो मे भवन्तु न वै त्वा द्विष्मो अभयं नो अस्तु ॥१॥


19.15

यत इन्द्र भयामहे ततो नो अभयं कृधि ।

मघवंछग्धि तव त्वं न ऊतिभिर्वि द्विषो वि मृधो जहि ॥१॥

इन्द्रं वयमनूराधं हवामहेऽनु राध्यास्म द्विपदा चतुष्पदा ।

मा नः सेना अररुषीरुप गुर्विषूचिरिन्द्र द्रुहो वि नाशय ॥२॥

इन्द्रस्त्रातोत वृत्रहा परस्फानो वरेण्यः ।

स रक्षिता चरमतः स मध्यतः स पश्चात्स पुरस्तान् नो अस्तु ॥३॥

उरुं नो लोकमनु नेषि विद्वान्त्स्वर्यज्ज्योतिरभयं स्वस्ति ।

उग्रा त इन्द्र स्थविरस्य बाहू उप क्षयेम शरणा बृहन्ता ॥४॥

अभयं नः करत्यन्तरिक्षमभयं द्यावापृथिवी उभे इमे ।

अभयं पश्चादभयं पुरस्तादुत्तरादधरादभयं नो अस्तु ॥५॥

अभयं मित्रादभयममित्रादभयं ज्ञातादभयं पुरो यः ।

अभयं नक्तमभयं दिवा नः सर्वा आशा मम मित्रं भवन्तु ॥६॥


19.16

असपत्नं पुरस्तात्पश्चान् नो अभयं कृतम् ।

सविता मा दक्षिणत उत्तरान् मा शचीपतिः ॥१॥

दिवो मादित्या रक्षतु भूम्या रक्षन्त्वग्नयः ।

इन्द्राग्नी रक्षतां मा पुरस्तादश्विनावभितः शर्म यच्छताम् ।

तिरश्चीन् अघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वतः सन्तु वर्म ॥२॥


19.17

अग्निर्मा पातु वसुभिः पुरस्तात्तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।

स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥१॥

वायुर्मान्तरिक्षेणैतस्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।

स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥२॥

सोमो मा रुद्रैर्दक्षिणाया दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।

स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥३॥

वरुणो मादित्यैरेतस्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।

स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥४॥

सूर्यो मा द्यावापृथिवीभ्यां प्रतीच्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।

स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥५॥

आपो मौषधीमतीरेतस्या दिशः पान्तु तासु क्रमे तासु श्रये तां पुरं प्रैमि ।

ता मा रक्षन्तु ता मा गोपायन्तु ताभ्य आत्मानं परि ददे स्वाहा ॥६॥

विश्वकर्मा मा सप्तऋषिभिरुदीच्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।

स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥७॥

इन्द्रो मा मरुत्वान् एतस्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।

स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥८॥

प्रजापतिर्मा प्रजननवान्त्सह प्रतिष्ठया ध्रुवाया दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।

स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥९॥

बृहस्पतिर्मा विश्वैर्देवैरूर्ध्वाया दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।

स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥१०॥


19.18

अग्निं ते वसुवन्तमृच्छन्तु ।

ये माघायवः प्राच्या दिशोऽभिदासान् ॥१॥

वायुं तेऽन्तरिक्षवन्तमृच्छन्तु ।

ये माघायव एतस्या दिशोऽभिदासान् ॥२॥

सोमं ते रुद्रवन्तमृच्छन्तु ।

ये माघायवो दक्षिणाया दिशोऽभिदासान् ॥३॥

वरुणं त आदित्यवन्तमृच्छन्तु ।

ये माघायव एतस्या दिशोऽभिदासान् ॥४॥

सूर्यं ते द्यावापृथिवीवन्तमृच्छन्तु ।

ये माघायव प्रतीच्या दिशोऽभिदासान् ॥५॥

अपस्त ओषधीमतीर्ऋच्छन्तु ।

ये माघायव एतस्या दिशोऽभिदासान् ॥६॥

विश्वकर्माणं ते सप्तऋषिवन्तमृच्छन्तु ।

ये माघायव उदीच्या दिशोऽभिदासान् ॥७॥

इन्द्रं ते मरुत्वन्तमृच्छन्तु ।

ये माघायव एतस्या दिशोऽभिदासान् ॥८॥

प्रजापतिं ते प्रजननवन्तमृच्छन्तु ।

ये माघायवो ध्रुवाया दिशोऽभिदासान् ॥९॥

बृहस्पतिं ते विश्वदेववन्तमृच्छन्तु ।

ये माघायव ऊर्ध्वाया दिशोऽभिदासान् ॥१०॥


19.19

मित्रः पृथिव्योदक्रामत्तां पुरं प्र णयामि वः ।

तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥१॥

वायुरन्तरिक्षेणोदक्रामत्तां पुरं प्र णयामि वः ।

तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥२॥

सूर्यो दिवोदक्रामत्तां पुरं प्र णयामि वः ।

तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥३॥

चन्द्रमा नक्षत्रैरुदक्रामत्तां पुरं प्र णयामि वः ।

तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥४॥

सोम ओषधीभिरुदक्रामत्तां पुरं प्र णयामि वः ।

तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥५॥

यज्ञो दक्षिणाभिरुदक्रामत्तां पुरं प्र णयामि वः ।

तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥६॥

समुद्रो नदीभिरुदक्रामत्तां पुरं प्र णयामि वः ।

तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥७॥

ब्रह्म ब्रह्मचारिभिरुदक्रामत्तां पुरं प्र णयामि वः ।

तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥८॥

इन्द्रो वीर्येणोदक्रामत्तां पुरं प्र णयामि वः ।

तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥९॥

देवा अमृतेनोदक्रामंस्तां पुरं प्र णयामि वः ।

तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥१०॥

प्रजापतिः प्रजाभिरुदक्रामत्तां पुरं प्र णयामि वः ।

तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥११॥


19.20

अप न्यधुः पौरुषेयं वधं यमिन्द्राग्नी धाता सविता बृहस्पतिः ।

सोमो राजा वरुणो अश्विना यमः पूषास्मान् परि पातु मृत्योः ॥१॥

यानि चकार भुवनस्य यस्पतिः प्रजापतिर्मातरिश्वा प्रजाभ्यः ।

प्रदिशो यानि वसते दिशश्च तानि मे वर्माणि बहुलानि सन्तु ॥२॥

यत्ते तनूष्वनह्यन्त देवा द्युराजयो देहिनः ।

इन्द्रो यच्चक्रे वर्म तदस्मान् पातु विश्वतः ॥३॥

वर्म मे द्यावापृथिवी वर्माहर्वर्म सूर्यः ।

वर्म मे विश्वे देवाः क्रन् मा मा प्रापत्प्रतीचिका ॥४॥


19.21

गायत्र्युष्णिगनुष्टुब्बृहती पङ्क्तिस्त्रिष्टुब्जगत्यै ॥१॥


19.22

आङ्गिरसानामाद्यैः पञ्चानुवाकैः स्वाहा ॥१॥

षष्ठाय स्वाहा ॥२॥

सप्तमाष्टमाभ्यां स्वाहा ॥३॥

नीलनखेभ्यः स्वाहा ॥४॥

हरितेभ्यः स्वाहा ॥५॥

क्षुद्रेभ्यः स्वाहा ॥६॥

पर्यायिकेभ्यः स्वाहा ॥७॥

प्रथमेभ्यः शङ्खेभ्यः स्वाहा ॥८॥

द्वितीयेभ्यः शङ्खेभ्यः स्वाहा ॥९॥

तृतीयेभ्यः शङ्खेभ्यः स्वाहा ॥१०॥

उपोत्तमेभ्यः स्वाहा ॥११॥

उत्तमेभ्यः स्वाहा ॥१२॥

उत्तरेभ्यः स्वाहा ॥१३॥

ऋषिभ्यः स्वाहा ॥१४॥

शिखिभ्यः स्वाहा ॥१५॥

गणेभ्यः स्वाहा ॥१६॥

महागणेभ्यः स्वाहा ॥१७॥

सर्वेभ्योऽङ्गिरोभ्यो विदगणेभ्यः स्वाहा ॥१८॥

पृथक्सहस्राभ्यां स्वाहा ॥१९॥

ब्रह्मणे स्वाहा ॥२०॥

ब्रह्मज्येष्ठा सम्भृता विर्याणि ब्रह्माग्रे ज्येष्ठं दिवमा ततान ।

भूतानां ब्रह्मा प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥२१॥


19.23

आथर्वणानां चतुर्ऋचेभ्यः स्वाहा ॥१॥

पञ्चर्चेभ्यः स्वाहा ॥२॥

षळृचेभ्यः स्वाहा ॥३॥

सप्तर्चेभ्यः स्वाहा ॥४॥

अष्टर्चेभ्यः स्वाहा ॥५॥

नवर्चेभ्यः स्वाहा ॥६॥

दशर्चेभ्यः स्वाहा ॥७॥

एकादशर्चेभ्यः स्वाहा ॥८॥

द्वादशर्चेभ्यः स्वाहा ॥९॥

त्रयोदशर्चेभ्यः स्वाहा ॥१०॥

चतुर्दशर्चेभ्यः स्वाहा ॥११॥

पञ्चदशर्चेभ्यः स्वाहा ॥१२॥

षोडशर्चेभ्यः स्वाहा ॥१३॥

सप्तदशर्चेभ्यः स्वाहा ॥१४॥

अष्टादशर्चेभ्यः स्वाहा ॥१५॥

एकोनविंशतिः स्वाहा ॥१६॥

विंशतिः स्वाहा ॥१७॥

महत्काण्डाय स्वाहा ॥१८॥

तृचेभ्यः स्वाहा ॥१९॥

एकर्चेभ्यः स्वाहा ॥२०॥

क्षुद्रेभ्यः स्वाहा ॥२१॥

एकानृचेभ्यः स्वाहा ॥२२॥

रोहितेभ्यः स्वाहा ॥२३॥

सूर्याभ्यां स्वाहा ॥२४॥

व्रात्याभ्यां स्वाहा ॥२५॥

प्राजापत्याभ्यां स्वाहा ॥२६॥

विषासह्यै स्वाहा ॥२७॥

मङ्गलिकेभ्यः स्वाहा ॥२८॥

ब्रह्मणे स्वाहा ॥२९॥

ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्माग्रे ज्येष्ठं दिवमा ततान ।

भूतानां ब्रह्मा प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥३०॥


19.24

येन देवं सवितारं परि देवा अधारयन् ।

तेनेमं ब्रह्मणस्पते परि राष्ट्राय धत्तन ॥१॥

परीममिन्द्रमायुषे महे क्षत्राय धत्तन ।

यथैनं जरसे नयाज्ज्योक्क्षत्रेऽधि जागरत्॥२॥

परीममिन्द्रमायुषे महे श्रोत्राय धत्तन ।

यथैनं जरसे नयाज्ज्योक्श्रोत्रेऽधि जागरत्॥३॥

परि धत्त धत्त नो वर्चसेमं जरामृत्युं कृणुत दीर्घमायुः ।

बृहस्पतिः प्रायच्छद्वास एतत्सोमाय राज्ञे परिधातवा उ ॥४॥

जरां सु गच्छ परि धत्स्व वासो भवा गृष्टीनामभिशस्तिपा उ ।

शतं च जीव शरदः पुरूची रायश्च पोषमुपसंव्ययस्व ॥५॥

परीदं वासो अधिथाः स्वस्तयेऽभूर्वापीनामभिशस्तिपा उ ।

शतं च जीव शरदः पुरूचीर्वसूनि चारुर्वि भजासि जीवन् ॥६॥

योगेयोगे तवस्तरं वाजेवाजे हवामहे ।

सखाय इन्द्रमूतये ॥७॥

हिरण्यवर्णो अजरः सुवीरो जरामृत्युः प्रजया सं विशस्व ।

तदग्निराह तदु सोम आह बृहस्पतिः सविता तदिन्द्रः ॥८॥


19.25

अश्रान्तस्य त्वा मनसा युनज्मि प्रथमस्य च ।

उत्कूलमुद्वहो भवोदुह्य प्रति धावतात्॥१॥


19.26

अग्नेः प्रजातं परि यद्धिरण्यममृतं दध्रे अधि मर्त्येषु ।

य एनद्वेद स इदेनमर्हति जरामृत्युर्भवति यो बिभर्ति ॥१॥

यद्धिरण्यं सूर्येण सुवर्णं प्रजावन्तो मनवः पूर्व ईषिरे ।

तत्त्वा चन्द्रं वर्चसा सं सृजत्यायुष्मान् भवति यो बिभर्ति ॥२॥

आयुषे त्वा वर्चसे त्वौजसे च बलाय च ।

यथा हिरण्यतेजसा विभासासि जनामनु ॥३॥

यद्वेद राजा वरुणो वेद देवो बृहस्पतिः ।

इन्द्रो यद्वृत्रहा वेद तत्त आयुष्यं भुवत्तत्ते वर्चस्यं भुवत्॥४॥


19.27

गोभिष्ट्वा पात्वृषभो वृषा त्वा पातु वाजिभिः ।

वायुष्ट्वा ब्रह्मणा पात्विन्द्रस्त्वा पात्विन्द्रियैः ॥१॥

सोमस्त्वा पात्वोषधीभिर्नक्षत्रैः पातु सूर्यः ।

माद्भ्यस्त्वा चन्द्रो वृत्रहा वातः प्राणेन रक्षतु ॥२॥

तिस्रो दिवस्तिस्रः पृथिवीस्त्रीण्यन्तरिक्षाणि चतुरः समुद्रान् ।

त्रिवृतं स्तोमं त्रिवृत आप आहुस्तास्त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः ॥३॥

त्रीन् नाकांस्त्रीन् समुद्रांस्त्रीन् ब्रध्नांस्त्रीन् वैष्टपान् ।

त्रीन् मातरिश्वनस्त्रीन्त्सूर्यान् गोप्तॄन् कल्पयामि ते ॥४॥

घृतेन त्वा समुक्षाम्यग्ने आज्येन वर्धयन् ।

अग्नेश्चन्द्रस्य सूर्यस्य मा प्राणं मायिनो दभन् ॥५॥

मा वः प्राणं मा वोऽपानं मा हरो मायिनो दभन् ।

भ्राजन्तो विश्ववेदसो देवा दैव्येन धावत ॥६॥

प्राणेनाग्निं सं सृजति वातः प्राणेन संहितः ।

प्राणेन विश्वतोमुखं सूर्यं देवा अजनयन् ॥७॥

आयुषायुःकृतां जीवायुष्मान् जीव मा मृथाः ।

प्राणेनात्मन्वतां जीव मा मृत्योरुदगा वशम् ॥८॥

देवानां निहितं निधिं यमिन्द्रोऽन्वविन्दत्पथिभिर्देवयानैः ।

आपो हिरण्यं जुगुपुस्त्रिवृद्भिस्तास्त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः ॥९॥

त्रयस्त्रिंशद्देवतास्त्रीणि च वीर्याणि प्रियायमाणा जुगुपुरप्स्वन्तः ।

अस्मिंश्चन्द्रे अधि यद्धिरण्यं तेनायं कृणवद्वीर्याणि ॥१०॥

ये देवा दिव्येकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥११॥

ये देवा अन्तरिक्ष एकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥१२॥

ये देवा पृथिव्यामेकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥१३॥

असपत्नं पुरस्तात्पश्चान् नो अभयं कृतम् ।

सविता मा दक्षिणत उत्तरान् मा शचीपतिः ॥१४॥

दिवो मादित्या रक्षन्तु भूम्या रक्षन्त्वग्नयः ।

इन्द्राग्नी रक्षतां मा पुरस्तादश्विनावभितः शर्म यच्छताम् ।

तिरश्चीन् अघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वतः सन्तु वर्म ॥१५॥


19.28

इमं बध्नामि ते मणिं दीर्घायुत्वाय तेजसे ।

दर्भं सपत्नदम्भनं द्विषतस्तपनं हृदः ॥१॥

द्विषतस्तापयन् हृदः शत्रूणां तापयन् मनः ।

दुर्हार्दः सर्वांस्त्वं दर्भ घर्म इवाभीन्त्संतापयन् ॥२॥

घर्म इवाभितपन् दर्भ द्विषतो नितपन् मणे ।

हृदः सपत्नानां भिन्द्धीन्द्र इव विरुजं बलम् ॥३॥

भिन्द्धि दर्भ सपत्नानां हृदयं द्विषतां मणे ।

उद्यन् त्वचमिव भूम्याः शिर एषां वि पातय ॥४॥

भिन्द्धि दर्भ सपत्नान् मे भिन्द्धि मे पृतनायतः ।

भिन्द्धि मे सर्वान् दुर्हार्दो भिन्द्धि मे द्विषतो मणे ॥५॥

छिन्द्धि दर्भ सपत्नान् मे छिन्द्धि मे पृतनायतः ।

छिन्द्धि मे सर्वान् दुर्हार्दो छिन्द्धि मे द्विषतो मणे ॥६॥

वृश्च दर्भ सपत्नान् मे वृश्च मे पृतनायतः ।

वृश्च मे सर्वान् दुर्हार्दो वृश्च मे द्विषतो मणे ॥७॥

कृन्त दर्भ सपत्नान् मे कृन्त मे पृतनायतः ।

कृन्त मे सर्वान् दुर्हार्दो कृन्त मे द्विषतो मणे ॥८॥

पिंश दर्भ सपत्नान् मे पिंश मे पृतनायतः ।

पिंश मे सर्वान् दुर्हार्दो पिंश मे द्विषतो मणे ॥९॥

विध्य दर्भ सपत्नान् मे विध्य मे पृतनायतः ।

विध्य मे सर्वान् दुर्हार्दो विध्य मे द्विषतो मणे ॥१०॥


19.29

निक्ष दर्भ सपत्नान् मे निक्ष मे पृतनायतः ।

निक्ष मे सर्वान् दुर्हार्दो निक्ष मे द्विषतो मणे ॥१॥

तृन्द्धि दर्भ सपत्नान् मे तृन्द्धि मे पृतनायतः ।

तृन्द्धि मे सर्वान् दुर्हार्दो तृन्द्धि मे द्विषतो मणे ॥२॥

रुन्द्धि दर्भ सपत्नान् मे रुन्द्धि मे पृतनायतः ।

रुन्द्धि मे सर्वान् दुर्हार्दो रुन्द्धि मे द्विषतो मणे ॥३॥

मृण दर्भ सपत्नान् मे मृण मे पृतनायतः ।

मृण मे सर्वान् दुर्हार्दो मृण मे द्विषतो मणे ॥४॥

मन्थ दर्भ सपत्नान् मे मन्थ मे पृतनायतः ।

मन्थ मे सर्वान् दुर्हार्दो मन्थ मे द्विषतो मणे ॥५॥

पिण्ड्ढि दर्भ सपत्नान् मे पिण्ड्ढि मे पृतनायतः ।

पिण्ड्ढि मे सर्वान् दुर्हार्दो पिण्ड्ढि मे द्विषतो मणे ॥६॥

ओष दर्भ सपत्नान् मे ओष मे पृतनायतः ।

ओष मे सर्वान् दुर्हार्दो ओष मे द्विषतो मणे ॥७॥

दह दर्भ सपत्नान् मे दह मे पृतनायतः ।

दह मे सर्वान् दुर्हार्दो दह मे द्विषतो मणे ॥८॥

जहि दर्भ सपत्नान् मे जहि मे पृतनायतः ।

जहि मे सर्वान् दुर्हार्दो जहि मे द्विषतो मणे ॥९॥


19.30

यत्ते दर्भ जरामृत्यु शतं वर्मसु वर्म ते ।

तेनेमं वर्मिणं कृत्वा सपत्नां जहि वीर्यैः ॥१॥

शतं ते दर्भ वर्माणि सहस्रं वीर्याणि ते ।

तमस्मै विश्वे त्वां देवा जरसे भर्तवा अदुः ॥२॥

त्वामाहुर्देववर्म त्वां दर्भ ब्रह्मणस्पतिम् ।

त्वामिन्द्रस्याहुर्वर्म त्वं राष्ट्राणि रक्षसि ॥३॥

सपत्नक्षयणं दर्भ द्विषतस्तपनं हृदः ।

मणिं क्षत्रस्य वर्धनं तनूपानं कृणोमि ते ॥४॥

यत्समुद्रो अभ्यक्रन्दत्पर्जन्यो विद्युता सह ।

ततो हिरन्ययो बिन्दुस्ततो दर्भो अजायत ॥५॥


19.31

औदुम्बरेण मणिना पुष्टिकामाय वेधसा ।

पशूणां सर्वेषां स्फातिं गोष्ठे मे सविता करत्॥१॥

यो नो अग्निर्गार्हपत्यः पशूनामधिपा असत्।

औदुम्बरो वृषा मणिः सं मा सृजतु पुष्ट्या ॥२॥

करीषिणीं फलवतीं स्वधामिरां च नो गृहे ।

औदुम्बरस्य तेजसा धाता पुष्टिं दधातु मे ॥३॥

यद्द्विपाच्च चतुष्पाच्च यान्यन्नानि ये रसाः ।

गृह्णेऽहं त्वेषां भूमानं बिभ्रदौदुम्बरं मणिम् ॥४॥

पुष्टिं पशूनां परि जग्रभाहं चतुष्पदां द्विपदां यच्च धान्यम् ।

पयः पशूनां रसमोषधीनां बृहस्पतिः सविता मे नि यछात्॥५॥

अहं पशूनामधिपा असानि मयि पुष्टं पुष्टपतिर्दधातु ।

मह्यमौदुम्बरो मणिर्द्रविणानि नि यच्छतु ॥६॥

उप मौदुम्बरो मणिः प्रजया च धनेन च ।

इन्द्रेण जिन्वितो मणिरा मागन्त्सह वर्चसा ॥७॥

देवो मणिः सपत्नहा धनसा धनसातये ।

पशोरन्नस्य भूमानं गवां स्फातिं नि यच्छतु ॥८॥

यथाग्रे त्वं वनस्पते पुष्ठ्या सह जज्ञिषे ।

एवा धनस्य मे स्फातिमा दधातु सरस्वती ॥९॥

आ मे धनं सरस्वती पयस्फातिं च धान्यम् ।

सिनीवाल्युपा वहादयं चौदुम्बरो मणिः ॥१०॥

त्वं मणीणामधिपा वृषासि त्वयि पुष्टं पुष्टपतिर्जजान ।

त्वयीमे वाजा द्रविणानि सर्वौदुम्बरः स त्वमस्मत्सहस्वारादारादरातिममतिं क्षुधं च ॥११॥

ग्रामणीरसि ग्रामणीरुत्थाय अभिषिक्तोऽभि मा सिञ्च वर्चसा ।

तेजोऽसि तेजो मयि धारयाधि रयिरसि रयिं मे धेहि ॥१२॥

पुष्टिरसि पुष्ट्या मा समङ्ग्धि गृहमेधी गृहपतिं मा कृणु ।

औदुम्बरः स त्वमस्मासु धेहि रयिं च नः सर्ववीरं नि यच्छ रायस्पोषाय प्रति मुञ्चे अहं त्वाम् ॥१३॥

अयमौदुम्बरो मणिर्वीरो वीराय बध्यते ।

स नः सनिं मधुमतीं कृणोतु रयिं च नः सर्ववीरं नि यछात्॥१४॥


19.32

शतकाण्डो दुश्च्यवनः सहस्रपर्ण उत्तिरः ।

दर्भो य उग्र ओषधिस्तं ते बध्नाम्यायुषे ॥१॥

नास्य केशान् प्र वपन्ति नोरसि ताडमा घ्नते ।

यस्मा अछिन्नपर्णेन दर्भेन शर्म यच्छति ॥२॥

दिवि ते तूलमोषधे पृथिव्यामसि निष्ठितः ।

त्वया सहस्रकाण्डेनायुः प्र वर्धयामहे ॥३॥

तिस्रो दिवो अत्यतृणत्तिस्र इमाः पृथिवीरुत ।

त्वयाहं दुर्हार्दो जिह्वां नि तृणद्मि वचांसि ॥४॥

त्वमसि सहमानोऽहमस्मि सहस्वान् ।

उभौ सहस्वन्तौ भूत्वा सपत्नान् सहिषीवहि ॥५॥

सहस्व नो अभिमातिं सहस्व पृतनायतः ।

सहस्व सर्वान् दुर्हार्दः सुहार्दो मे बहून् कृधि ॥६॥

दर्भेण देवजातेन दिवि ष्टम्भेन शश्वदित्।

तेनाहं शश्वतो जनामसनं सनवानि च ॥७॥

प्रियं मा दर्भ कृणु ब्रह्मराजन्याभ्यां शूद्राय चार्याय च ।

यस्मै च कामयामहे सर्वस्मै च विपश्यते ॥८॥

यो जायमानः पृथिवीमदृंहद्यो अस्तभ्नादन्तरिक्षं दिवं च ।

यं बिभ्रतं ननु पाप्मा विवेद स नोऽयं दर्भो वरुणो दिवा कः ॥९॥

सपत्नहा शतकाण्डः सहस्वान् ओषधीनां प्रथमः सं बभूव ।

स नोऽयं दर्भः परि पातु विश्वतस्तेन साक्षीय पृतनाः पृतन्यतः ॥१०॥


19.33

सहस्रार्घः शतकाण्डः पयस्वान् अपामग्निर्वीरुधां राजसूयम् ।

स नोऽयं दर्भः परि पातु विश्वतो देवो मणिरायुषा सं सृजाति नः ॥१॥

घृतादुल्लुप्तो मधुमान् पयस्वान् भूमिदृंहोऽच्युतश्च्यावयिष्णुः ।

नुदन्त्सपत्नान् अधरांश्च कृण्वन् दर्भा रोह महतामिन्द्रियेण ॥२॥

त्वं भूमिमत्येष्योजसा त्वं वेद्यां सीदसि चारुरध्वरे ।

त्वां पवित्रमृषयोऽभरन्त त्वं पुनीहि दुरितान्यस्मत्॥३॥

तीक्ष्णो राजा विषासही रक्षोहा विश्वचर्षणिः ।

ओजो देवानां बलमुग्रमेतत्तं ते बध्नामि जरसे स्वस्तये ॥४॥

दर्भेण त्वं कृणवद्वीर्याणि दर्भं बिभ्रदात्मना मा व्यथिष्ठाः ।

अतिष्ठाय वर्चसाधान्यान्त्सूर्य इवा भाहि प्रदिशश्चतस्रः ॥५॥


19.34

जाङ्गिडोऽसि जङ्गिडो रक्षितासि जङ्गिडः ।

द्विपाच्चतुष्पादस्माकं सर्वं रक्षतु जङ्गिडः ॥१॥

या गृत्स्यस्त्रिपञ्चाशीः शतं कृत्याकृतश्च ये ।

सर्वान् विनक्तु तेजसोऽरसां जङ्गिडस्करत्॥२॥

अरसं कृत्रिमं नादमरसाः सप्त विस्रसः ।

अपेतो जङ्गिडामतिमिषुमस्तेव शातय ॥३॥

कृत्यादूषण एवायमथो अरातिदूषणः ।

अथो सहस्वाञ्जङ्गिडः प्र न आयूंषि तारिषत्॥४॥

स जङ्गिडस्य महिमा परि णः पातु विश्वतः ।

विष्कन्धं येन सासह संस्कन्धमोज ओजसा ॥५॥

त्रिष्ट्वा देवा अजनयन् निष्ठितं भूम्यामधि ।

तमु त्वाङ्गिरा इति ब्राह्मणाः पूर्व्या विदुः ॥६॥

न त्वा पूर्वा ओषधयो न त्वा तरन्ति या नवाः ।

विबाध उग्रो जङ्गिडः परिपाणः सुमङ्गलः ॥७॥

अथोपदान भगवो जाङ्गिडामितवीर्य ।

पुरा त उग्रा ग्रसत उपेन्द्रो वीर्यं ददौ ॥८॥

उग्र इत्ते वनस्पत इन्द्र ओज्मानमा दधौ ।

अमीवाः सर्वाश्चातयं जहि रक्षांस्योषधे ॥९॥

आशरीकं विशरीकं बलासं पृष्ट्यामयम् ।

तक्मानं विश्वशारदमरसां जङ्गिडस्करत्॥१०॥


19.35

इन्द्रस्य नाम गृह्णन्त ऋषयो जङ्गिडं ददुः ।

देवा यं चक्रुर्भेषजमग्रे विष्कन्धदूषणम् ॥१॥

स नो रक्षतु जङ्गिडो धनपालो धनेव ।

देवा यं चक्रुर्ब्राह्मणाः परिपाणमरातिहम् ॥२॥

दुर्हार्दः संघोरं चक्षुः पापकृत्वानमागमम् ।

तांस्त्वं सहस्रचक्षो प्रतीबोधेन नाशय परिपाणोऽसि जङ्गिडः ॥३॥

परि मा दिवः परि मा पृथिव्याः पर्यन्तरिक्षात्परि मा वीरुद्भ्यः ।

परि मा भूतात्परि मोत भव्याद्दिशोदिशो जङ्गिडः पात्वस्मान् ॥४॥

य ऋष्णवो देवकृता य उतो ववृतेऽन्यः ।

सर्वांस्तान् विश्वभेषजोऽरसां जङ्गिडस्करत्॥५॥


19.36

शतवारो अनीनशद्यक्ष्मान् रक्षांसि तेजसा ।

आरोहन् वर्चसा सह मणिर्दुर्णामचातनः ॥१॥

शृङ्गाभ्यां रक्षो नुदते मूलेन यातुधान्यः ।

मध्येन यक्ष्मं बाधते नैनं पाप्माति तत्रति ॥२॥

ये यक्ष्मासो अर्भका महान्तो ये च शब्दिनः ।

सर्वां दुर्णामहा मणिः शतवारो अनीनशत्॥३॥

शतं वीरान् अजनयच्छतं यक्ष्मान् अपावपत्।

दुर्णाम्नः सर्वान् हत्वाव रक्षांसि धूनुते ॥४॥

हिरण्यशृङ्ग ऋषभः शातवारो अयं मणिः ।

दुर्णाम्नः सर्वांस्तृध्वाव रक्षांस्यक्रमीत्॥५॥

शतमहं दुर्णाम्नीनां गन्धर्वाप्सरसां शतम् ।

शतं शश्वन्वतीनां शतवारेण वारये ॥६॥


19.37

इदं वर्चो अग्निना दत्तमागन् भर्गो यशः सह ओजो वयो बलम् ।

त्रयस्त्रिंशद्यानि च वीर्याणि तान्यग्निः प्र ददातु मे ॥१॥

वर्च आ धेहि मे तन्वां सह ओजो वयो बलम् ।

इन्द्रियाय त्वा कर्मणे वीर्याय प्रति गृह्णामि शतशारदाय ॥२॥

ऊर्जे त्वा बलाय त्वौजसे सहसे त्वा ।

अभिभूयाय त्वा राष्ट्रभृत्याय पर्यूहामि शतशारदाय ॥३॥

ऋतुभ्यष्ट्वार्तवेभ्यो माद्भ्यः संवत्सरेभ्यः ।

धात्रे विधात्रे समृधे भूतस्य पतये यजे ॥४॥


19.38

न तं यक्ष्मा अरुन्धते नैनं शपथो अश्नुते ।

यं भेषजस्य गुल्गुलोः सुरभिर्गन्धो अश्नुते ॥१॥

विष्वञ्चस्तस्माद्यक्ष्मा मृगा अश्वा इवेरते ।

यद्गुल्गुलु सैन्धवं यद्वाप्यसि समुद्रियम् ॥२॥

उभयोरग्रभं नामास्मा अरिष्टतातये ॥३॥


19.39

ऐतु देवस्त्रायमाणः कुष्ठो हिमवतस्परि ।

तक्मानं सर्वं नाशय सर्वाश्च यातुधान्यः ॥१॥

त्रीणि ते कुष्ठ नामानि नद्यमारो नद्यारिषः ।

नद्यायं पुरुषो रिषत्।

यस्मै परिब्रवीमि त्वा सायंप्रातरथो दिवा ॥२॥

जीवला नाम ते माता जीवन्तो नाम ते पिता ।

नद्यायं पुरुषो रिषत्।

यस्मै परिब्रवीमि त्वा सायंप्रातरथो दिवा ॥३॥

उत्तमो अस्योषधीनामनड्वान् जगतामिव व्याघ्रः श्वपदामिव ।

नद्यायं पुरुषो रिषत्।

यस्मै परिब्रवीमि त्वा सायंप्रातरथो दिवा ॥४॥

त्रिः शाम्बुभ्यो अङ्गिरेभ्यस्त्रिरादित्येभ्यस्परि ।

त्रिर्जातो विश्वदेवेभ्यः ।

स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति ।

अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि ।

तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत ।

स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति ।

हिरण्ययी नौरचरद्धिरण्यबन्धना दिवि ।

तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत ।

स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति ।

यत्र नावप्रभ्रंशनं यत्र हिमवतः शिरः ।

तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत ।

स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति ।

यं त्वा वेद पूर्व इक्ष्वाको यं वा त्वा कुष्ठ काम्यः ।

यं वा वसो यमात्स्यस्तेनासि विश्वभेषजः ॥९॥

शीर्षशोकं तृतीयकं सदंदिर्यश्च हायनः ।

तक्मानं विश्वधावीर्याधराञ्चं परा सुव ॥१०॥


19.40

यन् मे छिद्रं मनसो यच्च वाचः सरस्वती मन्युमन्तं जगाम ।

विश्वैस्तद्देवैः सह संविदानः सं दधातु बृहस्पतिः ॥१॥

मा न आपो मेधां मा ब्रह्म प्र मथिष्टन ।

सुष्यदा यूयं स्यन्दध्वमुपहूतोऽहं सुमेधा वर्चस्वी ॥२॥

मा नो मेधां मा नो दीक्षां मा नो हिंसिष्टं यत्तपः ।

शिवा नः शं सन्त्वायुषे शिवा भवन्तु मातरः ॥३॥

या नः पीपरदश्विना ज्योतिष्मती तमस्तिरः ।

तामस्मे रासतामिषम् ॥४॥


19.41

भद्रमिच्छन्त ऋषयः स्वर्विदस्तपो दीक्षामुपनिषेदुरग्रे ।

ततो राष्ट्रं बलमोजश्च जातं तदस्मै देवा उपसंनमन्तु ॥१॥


19.42

ब्रह्म होता ब्रह्म यज्ञा ब्रह्मणा स्वरवो मिताः ।

अध्वर्युर्ब्रह्मणो जातो ब्रह्मणोऽन्तर्हितं हविः ॥१॥

ब्रह्म स्रुचो घृतवतीर्ब्रह्मणा वेदिरुद्धिता ।

ब्रह्म यज्ञस्य तत्त्वं च ऋत्विजो ये हविष्कृतः ।

शमिताय स्वाहा ॥२॥

अंहोमुचे प्र भरे मनीषामा सुत्राव्णे सुमतिमावृणानः ।

इममिन्द्र प्रति हव्यं गृभाय सत्याः सन्तु यजमानस्य कामाः ॥३॥

अंहोमुचं व्र्षभं यज्ञियानां विराजन्तं प्रथममध्वराणम् ।

अपां नपातमश्विना हुवे धिय इन्द्रियेण त इन्द्रियं दत्तमोजः ॥४॥


19.43

यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।

अग्निर्मा तत्र नयत्वग्निर्मेधा दधातु मे ।

अग्नये स्वाहा ॥१॥

यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।

वायुर्मा तत्र नयतु वायुः प्रणान् दधातु मे वायवे स्वाहा ॥२॥

यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।

सूर्यो मा तत्र नयतु चक्षुः सूर्यो दधातु मे ।

सूर्याय स्वाहा ॥३॥

यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।

चन्द्रो मा तत्र नयतु मनश्चन्द्रो दधातु मे ।

चन्द्राय स्वाहा ॥४॥

यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।

सोमो मा तत्र नयतु पयः सोमो दधातु मे ।

सोमाय स्वाहा ॥५॥

यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।

इन्द्रो मा तत्र नयतु बलमिन्द्रो दधातु मे ।

इन्द्राय स्वाहा ॥६॥

यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।

आपो मा तत्र नयत्वमृतं मोप तिष्ठतु ।

अद्भ्यः स्वाहा ॥७॥

यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।

ब्रह्मा मा तत्र नयतु ब्रह्मा ब्रह्म दधातु मे ।

ब्रह्मणे स्वाहा ॥८॥


19.44

आयुषोऽसि प्रतरणं विप्रं भेषजमुच्यसे ।

तदाञ्जन त्वं शंताते शमापो अभयं कृतम् ॥१॥

यो हरिमा जायान्योऽङ्गभेदो विषल्पकः ।

सर्वं ते यक्ष्ममङ्गेभ्यो बहिर्निर्हन्त्वाञ्जनम् ॥२॥

आञ्जनं पृथिव्यां जातं भद्रं पुरुषजीवनम् ।

कृणोत्वप्रमायुकं रथजूतिमनागसम् ॥३॥

प्राण प्राणं त्रायस्वासो असवे मृड ।

निर्ऋते निर्ऋत्या नः पाशेभ्यो मुञ्च ॥४॥

सिन्धोर्गर्भोऽसि विद्युतां पुष्पम् ।

वातः प्राणः सूर्यश्चक्षुर्दिवस्पयः ॥५॥

देवाञ्जन त्रैककुद परि मा पाहि विश्वतः ।

न त्वा तरन्त्योषधयो बाह्याः पर्वतीया उत ॥६॥

वीदं मध्यमवासृपद्रक्षोहामीवचातनः ।

अमीवाः सर्वाश्चातयन् नाशयदभिभा इतः ॥७॥

बह्विदं राजन् वरुणानृतमाह पूरुषः ।

तस्मात्सहस्रवीर्य मुञ्च नः पर्यंहसः ॥८॥

यदापो अघ्न्या इति वरुणेति यदूचिम ।

तस्मात्सहस्रवीर्य मुञ्च नः पर्यंहसः ॥९॥

मित्रश्च त्वा वरुणश्चानुप्रेयतुराञ्जन ।

तौ त्वानुगत्य दूरं भोगाय पुनरोहतुः ॥१०॥


19.45

ऋणादृणमिव सं नय कृत्यां कृत्याकृतो गृहम् ।

चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीरपि शृणाञ्जन ॥१॥

यदस्मासु दुष्वप्न्यं यद्गोषु यच्च नो गृहे ।

अनामगस्तं च दुर्हार्दः प्रियः प्रति मुञ्चताम् ॥२॥

अपामूर्ज ओजसो वावृधानमग्नेर्जातमधि जातवेदसः ।

चतुर्वीरं पर्वतीयं यदाञ्जनं दिशः प्रदिशः करदिच्छिवास्ते ॥३॥

चतुर्वीरं बध्यत आञ्जनं ते सर्वा दिशो अभयास्ते भवन्तु ।

ध्रुवस्तिष्ठासि सवितेव चार्य इमा विशो अभि हरन्तु ते बलिम् ॥४॥

आक्ष्वैकं मणिमेकं क्र्णुष्व स्नाह्येकेना पिबैकमेषाम् ।

चतुर्वीरं नैर्ऋतेभ्यश्चतुर्भ्यो ग्राह्या बन्धेभ्यः परि पात्वस्मान् ॥५॥

अग्निर्माग्निनावतु प्राणायापानायायुषे वर्चस ओजसे ।

तेजसे स्वस्तये सुभूतये स्वाहा ॥६॥

इन्द्रो मेन्द्रियेणावतु प्राणायापानायायुषे वर्चस ओजसे ।

तेजसे स्वस्तये सुभूतये स्वाहा ॥७॥

सोमो मा सौम्येनावतु प्राणायापानायायुषे वर्चस ओजसे ।

तेजसे स्वस्तये सुभूतये स्वाहा ॥८॥

भगो मा भगेनावतु प्राणायापानायायुषे वर्चस ओजसे ।

तेजसे स्वस्तये सुभूतये स्वाहा ॥९॥

मरुतो मा गणैरवन्तु प्राणायापानायुषे वर्चस ओजसे तेजसे ।

स्वस्तये सुभूतये स्वाहा ॥१०॥


19.46

प्रजापतिष्ट्वा बध्नात्प्रथममस्तृतं वीर्याय कम् ।

तत्ते बध्नाम्यायुषे वर्चस ओजसे च बलाय चास्तृतस्त्वाभि रक्षतु ॥१॥

ऊर्ध्वस्तिष्ठतु रक्षन्न् अप्रमादमस्तृतेमं मा त्वा दभन् पणयो यातुधानाः ।

इन्द्र इव दस्यून् अव धूनुष्व पृतन्यतः सर्वां छत्रून् वि षहस्वास्तृतस्त्वाभि रक्षतु ॥२॥

शतं च न प्रहरन्तो निघ्नन्तो न तस्तिरे ।

तस्मिन्न् इन्द्रः पर्यदत्त चक्षुः प्राणमथो बलमस्तृतस्त्वाभि रक्षतु ॥३॥

इन्द्रस्य त्वा वर्मणा परि धापयामो यो देवानामधिराजो बभूव ।

पुनस्त्वा देवाः प्र णयन्तु सर्वेऽस्तृतस्त्वाभि रक्षतु ॥४॥

अस्मिन् मणावेकशतं वीर्याणि सहस्रं प्राणा अस्मिन्न् अस्तृते ।

व्याघ्रः शत्रून् अभि तिष्ठ सर्वान् यस्त्वा पृतन्यादधरः सो अस्त्वस्तृतस्त्वाभि रक्षतु ॥५॥

घृतादुल्लुप्तो मधुमान् पयस्वान्त्सहस्रप्राणः शतयोनिर्वयोधाः ।

शम्भूश्च मयोभूश्चोर्जस्वांश्च पयस्वांश्चास्तृतस्त्वाभि रक्षतु ॥६॥

यथा त्वमुत्तरोऽसो असपत्नः सपत्नहा ।

सजातानामसद्वशी तथा त्वा सविता करदस्तृतस्त्वाभि रक्षतु ॥७॥


19.47

आ रात्रि पार्थिवं रजः पितुरप्रायि धामभिः ।

दिवः सदांसि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः ॥१॥

न यस्याः पारं ददृशे न योयुवद्विश्वमस्यां नि विशते यदेजति ।

अरिष्टासस्त उर्वि तमस्वति रात्रि पारमशीमहि भद्रे पारमशीमहि ॥२॥

ये ते रात्रि नृचक्षसो द्रष्टारो नवतिर्नव ।

अशीतिः सन्त्यष्टा उतो ते सप्त सप्ततिः ॥३॥

षष्टिश्च षट्च रेवति पञ्चाशत्पञ्च सुम्नयि ।

चत्वारश्चत्वारिंशच्च त्रयस्त्रिंशच्च वाजिनि ॥४॥

द्वौ च ते विंशतिश्च ते रात्र्येकादशावमाः ।

तेभिर्नो अद्य पायुभिर्नु पाहि दुहितर्दिवः ॥५॥

रक्षा माकिर्नो अघशंस ईशत मा नो दुःशंस ईशत ।

मा नो अद्य गवां स्तेनो मावीनां वृक ईशत ॥६॥

माश्वानां भद्रे तस्करो मा नृणां यातुधान्यः ।

परमेभिः पथिभि स्तेनो धावतु तस्करः ।

परेण दत्वती रज्जुः परेणाघायुरर्षतु ॥७॥

अध रात्रि तृष्टधूममशीर्षाणमहिं कृणु ।

हनू वृकस्य जम्भया स्तेनं द्रुपदे जहि ॥८॥

त्वयि रात्रि वसामसि स्वपिष्यामसि जागृहि ।

गोभ्यो नः शर्म यछाश्वेभ्यः पुरुषेभ्यः ॥९॥


19.48

अथो यानि च यस्मा ह यानि चान्तः परीणहि ।

तानि ते परि दद्मसि ॥१॥

रात्रि मातरुषसे नः परि देहि ।

उषा नो अह्ने परि ददात्वहस्तुभ्यं विभावरि ॥२॥

यत्किं चेदं पतयति यत्किं चेदं सरीसृपम् ।

यत्किं च पर्वतायासत्वं तस्मात्त्वं रात्रि पाहि नः ॥३॥

सा पश्चात्पाहि सा पुरः सोत्तरादधरादुत ।

गोपाय नो विभावरि स्तोतारस्त इह स्मसि ॥४॥

ये रात्रिमनुतिष्ठन्ति ये च भूतेषु जाग्रति ।

पशून् ये सर्वान् रक्षन्ति ते न आत्मसु जाग्रति ते नः पशुषु जाग्रति ॥५॥

वेद वै रात्रि ते नाम घृताची नाम वा असि ।

तां त्वां भरद्वाजो वेद सा नो वित्तेऽधि जाग्रति ॥६॥


19.49

इषिरा योषा युवतिर्दमूना रात्री देवस्य सवितुर्भगस्य ।

अश्वक्षभा सुहवा संभृतश्रीरा पप्रौ द्यावापृथिवी महित्वा ॥१॥

अति विश्वान्यरुहद्गम्भिरो वर्षिष्ठमरुहन्त श्रविष्ठाः ।

उशती रात्र्यनु सा भद्राभि तिष्ठते मित्र इव स्वधाभिः ॥२॥

वर्ये वन्दे सुभगे सुजात आजगन् रात्रि सुमना इह स्याम् ।

अस्मांस्त्रायस्व नर्याणि जाता अथो यानि गव्यानि पुष्ट्या ॥३॥

सिंहस्य रात्र्युशती पींषस्य व्याघ्रस्य द्वीपिनो वर्च आ ददे ।

अश्वस्य ब्रध्नं पुरुषस्य मायुं पुरु रूपाणि कृणुषे विभाती ॥४॥

शिवां रात्रिमनुसूर्यं च हिमस्य माता सुहवा नो अस्तु ।

अस्य स्तोमस्य सुभगे नि बोध येन त्वा वन्दे विश्वासु दिक्षु ॥५॥

स्तोमस्य नो विभावरि रात्रि राजेव जोषसे ।

असाम सर्ववीरा भवाम सर्ववेदसो व्युच्छन्तीरनूषसः ॥६॥

शम्या ह नाम दधिषे मम दिप्सन्ति ये धना ।

रात्रीहि तान् असुतपा य स्तेनो न विद्यते यत्पुनर्न विद्यते ॥७॥

भद्रासि रात्रि चमसो न विष्टो विष्वङ्गोरूपं युवतिर्बिभर्षि ।

चक्षुष्मती मे उशती वपूम्षि प्रति त्वं दिव्या न क्षाममुक्थाः ॥८॥

यो अद्य स्तेन आयत्यघायुर्मर्त्यो रिपुः ।

रात्री तस्य प्रतीत्य प्र ग्रीवाः प्र शिरो हनत्॥९॥

प्र पादौ न यथायति प्र हस्तौ न यथाशिषत्।

यो मलिम्लुरुपायति स संपिष्टो अपायति ।

अपायति स्वपायति शुष्के स्थाणावपायति ॥१०॥


19.50

अध रात्रि तृष्टधूममशीर्षाणमहिं कृणु ।

अक्षौ वृकस्य निर्जह्यास्तेन तं द्रुपदे जहि ॥१॥

ये ते रात्र्यनड्वाहस्तीक्ष्णशृङ्गाः स्वाशवः ।

तेभिर्नो अद्य पारयाति दुर्गाणि विश्वहा ॥२॥

रात्रिंरात्रिमरिष्यन्तस्तरेम तन्वा वयम् ।

गम्भीरमप्लवा इव न तरेयुररातयः ॥३॥

यथा शाम्याकः प्रपतन्न् अपवान् नानुविद्यते ।

एवा रात्रि प्र पातय यो अस्मामभ्यघायति ॥४॥

अप स्तेनं वासयो गोअजमुत तस्करम् ।

अथो यो अर्वतः शिरोऽभिधाय निनीषति ॥५॥

यदद्य रात्रि सुभगे विभजन्त्ययो वसु ।

यदेतदस्मान् भोजय यथेदन्यान् उपायसि ॥६॥

उषसे नः परि देहि सर्वान् रात्र्यनागसः ।

उषा नो अह्ने आ भजादहस्तुभ्यं विभावरि ॥७॥


19.51

अयुतोऽहमयुतो म आत्मायुतं मे चक्षुरयुतं मे श्रोत्रम् ।

अयुतो मे प्राणोऽयुतो मेऽपानोऽयुतो मे व्यानोऽयुतोऽहं सर्वः ॥१॥

देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूत आ रभे ॥२॥


19.52

कामस्तदग्रे समवर्तत मनसो रेतः प्रथमं यदासीत्।

स काम कामेन बृहता सयोनी रायस्पोषं यजमानाय धेहि ॥१॥

त्वं काम सहसासि प्रतिष्ठितो विभुर्विभावा सख आ सखीयते ।

त्वमुग्रः पृतनासु ससहिः सह ओजो यजमानाय धेहि ॥२॥

दूराच्चकमानाय प्रतिपाणायाक्षये ।

आस्मा अशृण्वन्न् आशाः कामेनाजनयन्त्स्वः ॥३॥

कामेन मा काम आगन् हृदयाद्धृदयं परि ।

यदमीषामदो मनस्तदैतूप मामिह ॥४॥

यत्काम कामयमाना इदं कृण्मसि ते हविः ।

तन् नः सर्वं समृध्यतामथैतस्य हविषो वीहि स्वाहा ॥५॥


19.53

कालो अश्वो वहति सप्तरश्मिः सहस्राक्षो अजरो भूरिरेताः ।

तमा रोहन्ति कवयो विपश्चितस्तस्य चक्रा भुवनानि विश्वा ॥१॥

सप्त चक्रान् वहति काल एष सप्तास्य नाभीरमृतं न्वक्षः ।

स इमा विश्वा भुवनान्यञ्जत्कालः स ईयते प्रथमो नु देवः ॥२॥

पूर्णः कुम्भोऽधि काल आहितस्तं वै पश्यामो बहुधा नु सन्तम् ।

स इमा विश्वा भुवनानि प्रत्यङ्कालं तमाहुः परमे व्योमन् ॥३॥

स एव सं भुवनान्याभरत्स एव सं भुवनानि पर्यैत्।

पिता सन्न् अभवत्पुत्र एषां तस्माद्वै नान्यत्परमस्ति तेजः ॥४॥

कालोऽमूं दिवमजनयत्काल इमाः पृथिवीरुत ।

काले ह भूतं भव्यं चेषितं ह वि तिष्ठते ॥५॥

कालो भूतिमसृजत काले तपति सूर्यः ।

काले ह विश्वा भूतानि काले चक्षुर्वि पश्यति ॥६॥

काले मनः काले प्राणः काले नाम समाहितम् ।

कालेन सर्वा नन्दन्त्यागतेन प्रजा इमाः ॥७॥

काले तपः काले ज्येष्ठं काले ब्रह्म समाहितम् ।

कालो ह सर्वस्येश्वरो यः पितासीत्प्रजापतेः ॥८॥

तेनेषितं तेन जातं तदु तस्मिन् प्रतिष्ठितम् ।

कालो ह ब्रह्म भूत्वा बिभर्ति परमेष्ठिनम् ॥९॥

कालः प्रजा असृजत कालो अग्रे प्रजापतिम् ।

स्वयंभूः कश्यपः कालात्तपः कालादजायत ॥१०॥


19.54

कालादापः समभवन् कालाद्ब्रह्म तपो दिशः ।

कालेनोदेति सूर्यः काले नि विशते पुनः ॥१॥

कालेन वातः पवते कालेन पृथिवी मही ।

द्यौर्मही काल आहिता ॥२॥

कालो ह भूतं भव्यं च पुत्रो अजनयत्पुरा ।

कालादृचः समभवन् यजुः कालादजायत ॥३॥

कालो यज्ञं समैरयद्देवेभ्यो भागमक्षितम् ।

काले गन्धर्वाप्सरसः काले लोकाः प्रतिष्ठिताः ॥४॥

कालेऽयमङ्गिरा देवोऽथर्वा चाधि तिष्ठतः ।

इमं च लोकं परमं च लोकं पुण्यांश्च लोकान् विधृतीश्च पुण्याः ।

सर्वांल्लोकान् अभिजित्य ब्रह्मणा कालः स ईयते परमो नु देवः ॥५॥


19.55

रात्रिंरात्रिमप्रयातं भरन्तोऽश्वायेव तिष्ठते घासमस्मै ।

रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम ॥१॥

या ते वसोर्वात इषुः सा त एषा तया नो मृड ।

रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम ॥२॥

सायंसायं गृहपतिर्नो अग्निः प्रातःप्रातः सौमनसस्य दाता ।

वसोर्वसोर्वसुदान एधि वयं त्वेन्धानास्तन्वं पुषेम ॥३॥

प्रातःप्रातर्गृहपतिर्नो अग्निः सायंसायं सौमनसस्य दाता ।

वसोर्वसोर्वसुदान एधीन्धानास्त्वा शतंहिमा ऋधेम ॥४॥

अपश्चा दग्धान्नस्य भूयासम् ।

अन्नादायान्नपतये रुद्राय नमो अग्नये ।

सभ्यः सभां मे पाहि ये च सभ्याः सभासदः ॥५॥

त्वामिन्द्रा पुरुहूत विश्वमायुर्व्यश्नवन् ।

अहरहर्बलिमित्ते हरन्तोऽश्वायेव तिष्ठते घासमग्ने ॥६॥


19.56

यमस्य लोकादध्या बभूविथ प्रमदा मर्त्यान् प्र युनक्षि धीरः ।

एकाकिना सरथं यासि विद्वान्त्स्वप्नं मिमानो असुरस्य योनौ ॥१॥

बन्धस्त्वाग्रे विश्वचया अपश्यत्पुरा रात्र्या जनितोरेके अह्नि ।

ततः स्वप्नेदमध्या बभूविथ भिषग्भ्यो रूपमपगूहमानः ॥२॥

बृहद्गावासुरेभ्योऽधि देवान् उपावर्तत महिमानमिच्छन् ।

तस्मै स्वप्नाय दधुराधिपत्यं त्रयस्त्रिंशासः स्वरानशानाः ॥३॥

नैतां विदुः पितरो नोत देवा येषां जल्पिश्चरत्यन्तरेदम् ।

त्रिते स्वप्नमदधुराप्त्ये नर आदित्यासो वरुणेनानुशिष्टाः ॥४॥

यस्य क्रूरमभजन्त दुष्कृतोऽस्वप्नेन सुकृतः पुण्यमायुः ।

स्वर्मदसि परमेण बन्धुना तप्यमानस्य मनसोऽधि जज्ञिषे ॥५॥

विद्म ते सर्वाः परिजाः पुरस्ताद्विद्म स्वप्न यो अधिपा इहा ते ।

यशश्विनो नो यशसेह पाह्याराद्द्विषेभिरप याहि दूरम् ॥६॥


19.57

यथा कलां यथा शफं यथा र्णं सन्नयन्ति ।

एवा दुष्वप्न्यं सर्वमप्रिये सं नयामसि ॥१॥

सं राजानो अगुः समृणाम्यगुः सं कुष्ठा अगुः सं कला अगुः ।

समस्मासु यद्दुष्वप्न्यं निर्द्विषते दुष्वप्न्यं सुवाम ॥२॥

देवानां पत्नीनां गर्भ यमस्य कर यो भद्रः स्वप्न ।

स मम यः पापस्तद्द्विषते प्र हिण्मः ।

मा तृष्टानामसि कृष्णशकुनेर्मुखम् ॥३॥

तं त्वा स्वप्न तथा सं विद्म स त्वं स्वप्नाश्व इव कायमश्व इव नीनाहम् ।

अनास्माकं देवपीयुं पियारुं वप यदस्मासु दुष्वप्न्यं यद्गोषु यच्च नो गृहे ॥४॥

अनास्माकस्तद्देवपीयुः पियारुर्निष्कमिव प्रति मुञ्चताम् ।

नवारत्नीन् अपमया अस्माकं ततः परि ।

दुष्वप्न्यं सर्वं द्विषते निर्दयामसि ॥५॥


19.58

घृतस्य जूतिः समना सदेवा संवत्सरं हविषा वर्धयन्ती ।

श्रोत्रं चक्षुः प्राणोऽछिन्नो नो अस्त्वछिन्ना वयमायुषो वर्चसः ॥१॥

उपास्मान् प्राणो ह्वयतामुप प्राणं हवामहे ।

वर्चो जग्राह पृथिव्यन्तरिक्षं वर्चः सोमो बृहस्पतिर्विधत्ता ॥२॥

वर्चसो द्यावापृथिवी संग्रहणी बभूवथुर्वर्चो गृहीत्वा पृथिवीमनु सं चरेम ।

यशसं गावो गोपतिमुप तिष्ठन्त्यायतीर्यशो गृहीत्वा पृथिवीमनु सं चरेम ॥३॥

व्रजं कृणुध्वं स हि वो नृपाणो वर्मा सीव्यध्वं बहुला पृथूनि ।

पुरः कृणुध्वमायसीरधृष्टा मा वः सुस्रोच्चमसो दृंहत तम् ॥४॥

यज्ञस्य चक्षुः प्रभृतिर्मुखं च वाचा श्रोत्रेण मनसा जुहोमि ।

इमं यज्ञं विततं विश्वकर्मणा देवा यन्तु सुमनस्यमानाः ॥५॥

ये देवानामृत्विजो ये च यज्ञिया येभ्यो हव्यं क्रियते भागधेयम् ।

इमं यज्ञं सह पत्नीभिरेत्य यावन्तो देवास्तविषा मादयन्ताम् ॥६॥


19.59

त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा ।

त्वं यज्ञेष्वीड्यः ॥१॥

यद्वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः ।

अग्निष्टद्विश्वादा पृणातु विद्वान्त्सोमस्य यो ब्राह्मणामाविवेश ॥२॥

आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनुप्रवोढुम् ।

अग्निर्विद्वान्त्स यजात्स इद्धोता सोऽध्वरान्त्स ऋतून् कल्पयाति ॥३॥


19.6

वाङ्म आसन् नसोः प्राणश्चक्षुरक्ष्णोः श्रोत्रं कर्णयोः ।

अपलिताः केशा अशोणा दन्ता बहु बाह्वोर्बलम् ॥१॥

ऊर्वोरोजो जङ्घयोर्जवः पादयोः ।

प्रतिष्ठा अरिष्टानि मे सर्वात्मानिभृष्टः ॥२॥


19.61

तनूस्तन्वा मे सहे दतः सर्वमायुरशीय ।

स्योनं मे सीद पुरुः पृणस्व पवमानः स्वर्गे ॥१॥


19.62

प्रियं मा कृणु देवेषु प्रियं राजसु मा कृणु ।

प्रियं सर्वस्य पश्यत उत शूद्र उतार्ये ॥१॥


19.63

उत्तिष्ठ ब्रह्मणस्पते देवान् यज्ञेन बोधय ।

आयुः प्राणं प्रजां पशून् कीर्तिं यजमानं च वर्धय ॥१॥


19.64

अग्ने समिधमाहार्षं बृहते जातवेदसे ।

स मे श्रद्धां च मेधां च जातवेदाः प्र यच्छतु ॥१॥

इध्मेन त्वा जातवेदः समिधा वर्धयामसि ।

तथा त्वमस्मान् वर्धय प्रजया च धनेन च ॥२॥

यदग्ने यानि कानि चिदा ते दारूणि दध्मसि ।

सर्वं तदस्तु मे शिवं तज्जुषस्व यविष्ठ्य ॥३॥

एतास्ते अग्ने समिधस्त्वमिद्धः समिद्भव ।

आयुरस्मासु धेह्यमृतत्वमाचार्याय ॥४॥


19.65

हरिः सुपर्णो दिवमारुहोऽर्चिषा ये त्वा दिप्सन्ति दिवमुत्पतन्तम् ।

अव तां जहि हरसा जातवेदोऽबिभ्यदुग्रोऽर्चिषा दिवमा रोह सूर्य ॥१॥


19.66

अयोजाला असुरा मायिनोऽयस्मयैः पाशैरङ्किनो ये चरन्ति ।

तांस्ते रन्धयामि हरसा जातवेदः सहस्रऋष्टिः सपत्नान् प्रमृणन् पाहि वज्रः ॥१॥


19.67

पश्येम शरदः शतम् ॥१॥

जीवेम शरदः शतम् ॥२॥

बुध्येम शरदः शतम् ॥३॥

रोहेम शरदः शतम् ॥४॥

पूषेम शरदः शतम् ॥५॥

भवेम शरदः शतम् ॥६॥

भूषेम शरदः शतम् ॥७॥

भूयसीः शरदः शतम् ॥८॥


19.68

अव्यसश्च व्यचसश्च बिलं वि ष्यामि मायया ।

ताभ्यामुद्धृत्य वेदमथ कर्माणि कृण्महे ॥१॥


19.69

जीवा स्थ जीव्यासं सर्वमायुर्जीव्यासम् ॥१॥

उपजीवा स्थोप जीव्यासं सर्वमायुर्जीव्यासम् ॥२॥

संजीवा स्थ सं जीव्यासं सर्वमायुर्जीव्यासम् ॥३॥

जीवला स्थ जीव्यासं सर्वमायुर्जीव्यासम् ॥४॥


19.70

इन्द्र जीव सूर्य जीव देवा जीवा जीव्यासमहम् ।

सर्वमायुर्जीव्यासम् ॥१॥


19.71

स्तुता मया वरदा वेदमाता प्र चोदयन्तां पावमानी द्विजानाम् ।

आयुः प्राणं प्रजां पशुं कीर्तिं द्रविणं ब्रह्मवर्चसम् ।

मह्यं दत्त्वा व्रजत ब्रह्मलोकम् ॥१॥


19.72

यस्मात्कोशादुदभराम वेदं तस्मिन्न् अन्तरव दध्म एनम् ।

कृतमिष्टं ब्रह्मणो वीर्येण तेन मा देवास्तपसावतेह ॥१॥




Post a Comment

0 Comments

Ad Code