Ad Code

मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा



मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम्‌। ब्रह्मप्राप्तो विरजोऽभूद्विमृत्यु रन्योऽप्येवं यो विदध्यात्ममेव ॥

॥ लिप्यन्तरणम् ॥

mṛtyuproktāṁ naciketo'tha labdhvā vidyāmetāṁ yogavidhiṁ ca kṛtsnam | brahmaprāpto virajo'bhūdvimṛtyu ranyo'pyevaṁ yo vidadhyātmameva ||

॥ अन्वयः ॥

अथ नचिकेतः मृत्युप्रोक्ताम् एतां विद्यां कृस्नं योगविधिं च लव्ध्वा विरजः विमृत्युः भूत्वा ब्रह्मप्राप्तः अभूत्। अन्यः यः अपि एव अध्यात्मम् एव वित् ब्रह्मप्राप्तो भवति ॥

॥ अन्वयलिप्यन्तरणम् ॥

atha naciketaḥ mṛtyuproktām etāṁ vidyāṁ kṛsnaṁ yogavidhiṁ ca lavdhvā virajaḥ vimṛtyuḥ ( bhūtvā ) brahmaprāptaḥ abhūt| anyaḥ yaḥ api eva adhyātmam eva vit ( brahmaprāpto bhavati ) ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ नाचिकेताग्निविद्याफलम् ]

विद्यास्तुतये प्रक्रान्तामाख्यायिकामुपसंहरति श्रुतिः - मृत्युप्रोक्तामिति । 

मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम् ।

ब्रह्मप्राप्तो विरजोऽभूद्विमृत्युरन्योऽप्येवं यो विदध्यात्ममेव ॥१८॥

अथ नचिकेता मृत्युप्रोक्ताम् - परमात्मविद्यामेतां योगविधिं च तदुक्तं कृत्स्नमधिगत्य ब्रह्मोपसम्पन्नो विरजा विमृत्युश्चाभूत् । 'परं ज्योतिरूपसम्पद्य स्वेन रूपेण अभिनिष्पद्यत' (छांदोग्योपनिषद् - ८.३.४) इति चान्यत्र श्रूयते । योऽप्यन्योऽध्यात्मवित्, सोऽप्येवमेव । नचिकेता इवान्योऽपि चेदात्मतत्त्वं परं जानीयात्, सोऽपि स इव ब्रह्मप्राप्तो विरजा विमृत्युर्भवतीत्यर्थः॥१८॥

[ शान्तिपाठः ]

विद्यादानादानयोर्यो नियमः, प्रमादतः तदतिलङ्घने शिष्याचार्ययोर्यो दोष:, तत्प्रशमनार्था शान्तिराम्नायते सहेति ।

सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ।

तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥

॥ ॐ शान्तिः शान्तिः शान्तिः ॥

नौ - शिष्याचार्यौ । स हि - विद्यागम्यः परमात्मा, अवतु - रक्षतु तत्त्वार्थप्रकाशनेन । हेति प्रसिद्धौ । सह नौ भुनक्तु स हि सर्वस्य स्वामी शेषभूतौ नौ भुनक्तु । विद्याफलभूतपरिपूर्णशेषवृत्तिप्रदानेन भुनक्त्विति भावः । आवां सह वीर्यं विद्यायाः करवावहै । नौ - आवयोः, अधीतं तेजस्व्यस्तु । मा विद्विषावहै - नियमातिलङ्घनकृतो विद्वेषो नौ माऽभूत् । स्मर्यते च नियमातिलङ्घने विद्वेषः - 'यश्चाधर्मेण विब्रूते यश्चाधर्मेण पृच्छति । तयोरन्यतरः प्रैति विद्वेषं वाऽधिगच्छति ॥' (महा.भा.शां. ३३५.५) इति । शान्तिः शान्तिः शान्तिः - सर्वदोषप्रशमनाय त्रिरुक्तिः ॥

॥ इति कठोपनिषद्भाष्ये द्वितीयाध्याये तृतीया वल्ली ॥

॥ इति श्रीमद्भगवत्स्वामिनारायणचरणकमलपरिचर्य्यापरायणसकलतन्त्रपारावारपारीणपरमहंस-वर्य्ययोगिराजश्रीगोपालानन्दस्वामिविरचितं कठोपनिषदः स्वामिनारायणमूलभाष्यं समाप्तम् ॥

॥ आङ्गल-अर्थः ॥

Thus did Nachiketas with Death for his teacher win the God-knowledge; he learned likewise the whole ordinance of the Yoga: thereafter he obtained Brahman and became void of stain and void of death. So shall another be who cometh likewise to the science of the Spirit.

॥ हिन्दी-अर्थः ॥

इस प्रकार नचिकेता ने मृत्यु-रूपी गुरु के द्वारा कही गयी इस ब्रह्मविद्या को प्राप्त किया; उसी प्रकार उसने सम्पूर्ण योग-विधि को जानाː तदनन्तर उसने 'ब्रह्म' को प्राप्त किया एवं वह विमल तथा मृत्यु-विहीन हो गया। अन्य जो भी कोई इस अध्यात्म-विद्या को प्राप्त करेगा, वह भी उसके समान हो जायेगा।

॥ शब्दावली ॥

अथ - atha - thus

नचिकेतः - naciketaḥ - Nachiketas

मृत्युप्रोक्ताम् - mṛtyuproktām - spoken by Death

एताम् विद्याम् - etām vidyām - this God-knowledge

कृस्नम् योगविधिम् च - kṛsnam yogavidhim ca - and the whole ordinance of the Yoga

लव्ध्वा - lavdhvā - having learned / obtained

विरजः - virajaḥ - void of stain

ब्रह्मप्राप्तः - brahmaprāptaḥ - having obtained Brahman

विमृत्युः - vimṛtyuḥ - void of death

अभूत् - abhūt - became

अन्यः यः अपि - anyaḥ yaḥ api - so shall another be

एवम् - evam - likewise

अध्यात्मम् - adhyātmam - to the science of the Spirit

विदध्यात् - vidadhyāt - he cometh

ब्रह्मप्राप्तो भवति - ( brahmaprāpto bhavati ) -

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code