एतस्माज्ज्यते प्राणो मनः सर्वेन्द्रियाणि च। खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥
॥ लिप्यन्तरणम् ॥
एतस्माज्जयते प्राणो मनः सर्वेन्द्रियाणि च | खं वायुर्ज्योतिर्पः पृथ्वी विश्वस्य धारिणी ||
॥अन्वयः ॥
एतस्मात् प्राणः मनः सर्वेन्द्रियाणि खं वायुः ज्योतिः आपः विश्वस्य धारिणी च जायते॥
॥ अन्वयलिप्यन्तरणम् ॥
एतस्मात् प्राणः मनः सर्वेन्द्रियाणि खं वायुः ज्योतिः आपः विश्वस्य धारिणी पृथ्वी च जायते ||
॥ सुदुदिनीभाष्यम् - गोपालानन्दस्वामीचितम् ॥
ते भावा ये निगदिता: 'भावाः प्रजायन्ते तत्र चैवापियन्ति' ति, तन्विविच्याऽऽह - एतस्मादिति।
एतस्माज्ज्यते प्राणो मनः सर्वेन्द्रियाणि च।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥3॥
श्रूयते च प्रथममुंडकेऽपि 'तथाऽक्षरत्सभवतिह विश्व' मिति सग्रहेणाभिहितस्यार्थस्यानुपदं विविच्यानुवर्णनं 'ततोऽन्नमभिजायते अनात्प्राणो मनः सत्य' मिनत्यादिना। अर्थात भोक्तरूपकं- भूतानि प्राणादिनि अर्थात च भोग्यानि
वाणीवाचक तान्येत्स्मादक्षरात्परतः पराज्यन्ते। पृथिव्या अनेकभूतश्रयत्वादविश्वस्य स्थिरता विशेषम् ॥3॥
॥ आंगल-अर्थः ॥
जीवन, मन और इन्द्रियाँ एक ही से उत्पन्न होती हैं, तथा आकाश, वायु, प्रकाश, जल और पृथ्वी सभी कुछ न कुछ धारण करते हैं।
॥ हिन्दी-अर्थः ॥
इसी प्रकार 'परमात्मा-तत्त्व' से प्राण, मन तथा समस्त इन्द्रियों का जन्म होता है; तथा आकाश, वायु, अग्नि, जल तथा सभी को धारण करने वाली पृथ्वी का भी जन्म होता है।
॥ ॥
एतस्मात् - एतस्मात् - उसे
प्राणः - प्राणः - जीवन
मनः - मनः - मन
सर्वेन्द्रियाँ - सर्वेन्द्रियाँ - इन्द्रियाँ
खम् - खम् - आकाश
वायुः - वायुः - वायु
ज्योतिः - ज्योतिः - प्रकाश
आपः - आपः - जल
विश्वस्य धारिणी - विश्वस्य धारिणी - जो कुछ भी उसका शिष्यत्व है
पृथ्वी - पृथ्वी - पृथ्वी
च - कै - और
जायते - जायते - जन्म लेते हैं

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know