Ad Code

१०८ उपनिषत् - मुक्तिकोपनिषत्

  


१०८ उपनिषत् - मुक्तिकोपनिषत्

108 upaniShad list 

( muktika upaniShad )

 १०८ उपनिषत् - मुक्तिकोपनिषत् 


           उपनिषद् सूची १०८

           A list of 108 upaniShad

           

Lord Rama says to Shri Hanuman in muktikopaniShad :  


The only means by which the final emancipation is attained is

through mANDUkya upaniShad alone, which is enough for the 

salvation for all aspirants . 


If jnAna is not attained thereby, study the 10 upaniShads; 

thou shalt soon attain jnAna, and then My Seat . 


O son of anjanA, if thy jnAna is not made firm, practice (study) 

well the 32 upaniShads . Thou shalt get release . 


If thou longest after videhamukti, study the 108 upaniShads . 


I will truly state in order the (names of the) upaniShads

with their ShAnti (purificatory mantras). Hearken to them . 


(They are:)


ईश = शुक्ल यजुर्वेद, मुख्य उपनिषद्

केन =  साम वेद, मुख्य उपनिषद्

कठ = कृष्ण यजुर्वेद, मुख्य उपनिषद्

प्रश्न = अथर्व वेद, मुख्य उपनिषद्

मुण्डक = अथर्व वेद, मुख्य उपनिषद्

माण्डुक्य = अथर्व वेद, मुख्य उपनिषद्

तैत्तिरीय = कृष्ण यजुर्वेद, मुख्य उपनिषद्

ऐतरेय = ऋग् वेद, मुख्य उपनिषद्

छान्दोग्य =  साम वेद, मुख्य उपनिषद्

बृहदारण्यक (१०) = शुक्ल यजुर्वेद, मुख्य उपनिषद्

ब्रह्म = कृष्ण यजुर्वेद, संन्यास उपनिषद्

कैवल्य = कृष्ण यजुर्वेद, शैव उपनिषद्

जाबाल(यजुर्वेद) = शुक्ल यजुर्वेद, संन्यास उपनिषद्

श्वेताश्वतर = कृष्ण यजुर्वेद, सामान्य उपनिषद्

हंस = शुक्ल यजुर्वेद, योग उपनिषद्

आरुणेय = साम वेद, संन्यास उपनिषद्

गर्भ = कृष्ण यजुर्वेद, सामान्य उपनिषद्

नारायण = कृष्ण यजुर्वेद, वैष्णव उपनिषद्

परमहंस = शुक्ल यजुर्वेद, संन्यास उपनिषद्

अमृत-बिन्दु (२०) = कृष्ण यजुर्वेद, योग उपनिषद्

अमृत-नाद = कृष्ण यजुर्वेद, योग उपनिषद्

अथर्व-शिर = अथर्व वेद, शैव उपनिषद्

अथर्व-शिख = अथर्व वेद, शैव उपनिषद्

मैत्रायणि = साम वेद, सामान्य उपनिषद्

कौषीताकि = ऋग् वेद, सामान्य उपनिषद्

बृहज्जाबाल = अथर्व वेद, शैव उपनिषद्

नृसिंहतापनी =  अथर्व वेद, वैष्णव उपनिषद्

कालाग्निरुद्र = कृष्ण यजुर्वेद, शैव उपनिषद्

मैत्रेयि = साम वेद, संन्यास उपनिषद्

सुबाल (३०) = शुक्ल यजुर्वेद, सामान्य उपनिषद्

क्षुरिक = कृष्ण यजुर्वेद, योग उपनिषद्

मान्त्रिक = शुक्ल यजुर्वेद, सामान्य उपनिषद्

सर्व-सार = कृष्ण यजुर्वेद, सामान्य उपनिषद्

निरालम्ब = शुक्ल यजुर्वेद, सामान्य उपनिषद्

शुक-रहस्य = कृष्ण यजुर्वेद, सामान्य उपनिषद्

वज्र-सूचि = साम वेद, सामान्य उपनिषद्

तेजो-बिन्दु = कृष्ण यजुर्वेद, संन्यास उपनिषद्

नाद-बिन्दु = ऋग् वेद, योग उपनिषद्

ध्यानबिन्दु = कृष्ण यजुर्वेद, योग उपनिषद्

ब्रह्मविद्या (४०) = कृष्ण यजुर्वेद, योग उपनिषद्

योगतत्त्व = कृष्ण यजुर्वेद, योग उपनिषद्

आत्मबोध = ऋग् वेद, सामान्य उपनिषद्

परिव्रात् (नारदपरिव्राजक) = अथर्व वेद, संन्यास उपनिषद्

त्रि-षिखि = शुक्ल यजुर्वेद, योग उपनिषद्

सीता = अथर्व वेद, शाक्त उपनिषद्

योगचूडामणि = साम वेद, योग उपनिषद्

निर्वाण = ऋग् वेद, संन्यास उपनिषद्

मण्डलब्राह्मण = शुक्ल यजुर्वेद, योग उपनिषद्

दक्षिणामूर्ति = कृष्ण यजुर्वेद, शैव उपनिषद्

शरभ (५०) = अथर्व वेद, शैव उपनिषद्

स्कन्द (त्रिपाड्विभूटि) = कृष्ण यजुर्वेद, सामान्य उपनिषद्

महानारायण = अथर्व वेद, वैष्णव उपनिषद्

अद्वयतारक = शुक्ल यजुर्वेद, संन्यास उपनिषद्

रामरहस्य = अथर्व वेद, वैष्णव उपनिषद्

रामतापणि = अथर्व वेद, वैष्णव उपनिषद्

वासुदेव = साम वेद, वैष्णव उपनिषद्

मुद्गल = ऋग् वेद, सामान्य उपनिषद्

शाण्डिल्य = अथर्व वेद, योग उपनिषद्

पैंगल = शुक्ल यजुर्वेद, सामान्य उपनिषद्

भिक्षुक (६०) = शुक्ल यजुर्वेद, संन्यास उपनिषद्

महत् = साम वेद, सामान्य उपनिषद्

शारीरक = कृष्ण यजुर्वेद, सामान्य उपनिषद्

योगशिखा = कृष्ण यजुर्वेद, योग उपनिषद्

तुरीयातीत = शुक्ल यजुर्वेद, संन्यास उपनिषद्

संन्यास = साम वेद, संन्यास उपनिषद्

परमहंस-परिव्राजक = अथर्व वेद, संन्यास उपनिषद्

अक्षमालिक = ऋग् वेद, शैव उपनिषद्

अव्यक्त = साम वेद, वैष्णव उपनिषद्

एकाक्षर = कृष्ण यजुर्वेद, सामान्य उपनिषद्

अन्नपूर्ण (७०) = अथर्व वेद, शाक्त उपनिषद्

सूर्य = अथर्व वेद, सामान्य उपनिषद्

अक्षि = कृष्ण यजुर्वेद, सामान्य उपनिषद्

अध्यात्मा = शुक्ल यजुर्वेद, सामान्य उपनिषद्

कुण्डिक = साम वेद, संन्यास उपनिषद्

सावित्रि = साम वेद, सामान्य उपनिषद्

आत्मा = अथर्व वेद, सामान्य उपनिषद्

पाशुपत = अथर्व वेद, योग उपनिषद्

परब्रह्म = अथर्व वेद, संन्यास उपनिषद्

अवधूत = कृष्ण यजुर्वेद, संन्यास उपनिषद्

त्रिपुरातपनि (८०) =  अथर्व वेद, शाक्त उपनिषद्

देवि = अथर्व वेद, शाक्त उपनिषद्

त्रिपुर =  ऋग् वेद, शाक्त उपनिषद्

कठरुद्र = कृष्ण यजुर्वेद, संन्यास उपनिषद्

भावन =  अथर्व वेद, शाक्त उपनिषद्

रुद्र-हृदय = कृष्ण यजुर्वेद, शैव उपनिषद्

योग-कुण्डलिनि = कृष्ण यजुर्वेद, योग उपनिषद्

भस्म =  अथर्व वेद, शैव उपनिषद्

रुद्राक्ष = साम वेद, शैव उपनिषद्

गणपति =  अथर्व वेद, शैव उपनिषद्

दर्शन (९०) = साम वेद, योग उपनिषद्

तारसार = शुक्ल यजुर्वेद, वैष्णव उपनिषद्

महावाक्य = अथर्व वेद, योग उपनिषद्

पञ्च-ब्रह्म = कृष्ण यजुर्वेद, शैव उपनिषद्

प्राणाग्नि-होत्र = कृष्ण यजुर्वेद, सामान्य उपनिषद्

गोपाल-तपणि = अथर्व वेद, वैष्णव उपनिषद्

कृष्ण = अथर्व वेद, वैष्णव उपनिषद्

याज्ञवल्क्य = शुक्ल यजुर्वेद, संन्यास उपनिषद्

वराह = कृष्ण यजुर्वेद, संन्यास उपनिषद्

शात्यायनि = शुक्ल यजुर्वेद, संन्यास उपनिषद्

हयग्रीव (१००) = अथर्व वेद, वैष्णव उपनिषद्

दत्तात्रेय = अथर्व वेद, वैष्णव उपनिषद्

गारुड = अथर्व वेद, वैष्णव उपनिषद्

कलि-सण्टारण = कृष्ण यजुर्वेद, वैष्णव उपनिषद्

जाबाल(सामवेद) = साम वेद, शैव उपनिषद्

सौभाग्य = ऋग् वेद, शाक्त उपनिषद्

सरस्वती-रहस्य = कृष्ण यजुर्वेद, शाक्त उपनिषद्

बह्वृच = ऋग् वेद, शाक्त उपनिषद्

मुक्तिक (१०८) = शुक्ल यजुर्वेद, सामान्य उपनिषद्


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code