Ad Code

षड्रत्नम् संस्कृत सुभाषती

  षड्रत्नम् 


शास्त्र कोथीं स्तथा मूर्खो दानं दुर्मन्त्रिणन्तथा ।

लाभोप्यस्तीति विज्ञेयं क्रमात् षड्रत्नमीरितम् ।

शास्त्रं सुचिन्तितमथो परिचिन्तनीयं

     आराधितोऽपि नृपतिः परिशङ्कनीयः ।

अङ्के स्थितापि युवती परिरक्षणीया

     शास्त्रे नृपे च युवतौ च कुतो वशित्वम् ॥ १॥


कोर्थान् प्राप्य न गर्वितो विषयिनः कस्यापदो नागताः

     स्त्रीभिः कस्त्र न खण्डितं भुवि मनः को नाम राज्ञां प्रियः ।

कः कालस्य न गोचरान्तरगतः कोर्थी गतो गौरवं

     को वा दुर्जनवाग्रसे प्रपतितः क्षेमेण यातःपुमान् ॥ २॥


मूर्खो द्विजातिःस्थविरो गृहस्थः

     कामी दरिद्रो धनवान् तपस्वी ।

वेश्या कुरूपा नृपतिः कदर्यः

     लोके षडेतानि विडम्बितानि ॥ ३॥


दानं दरिद्रस्यप्रभोश्च शान्तिर्यूनां तपो ज्ञानवताञ्च मौनम् ।

इच्छानिवृत्तिश्च सुखासितानां दयाचभूतेषुदिबन्नयन्ति ॥ ४॥


दुर्मन्त्रिणं कमुपयान्ति ननीतिदोषाः

     सन्तापयन्ति कमपथ्यभुजं न रोगाः ।

कं श्रीर्न दर्पयति कं न निहन्ति मृत्युः

     कं स्त्रीकृता न विषया न नु तापयन्ति ॥ ५॥


लोभोप्यस्ति गुणेन किं पिशुनता यद्यस्ति किं पातकैः

     सौजन्यं यदि किं परैः सुमहिमा यद्यस्ति किं मण्डनैः ।

सत्यं चेत्तपसा च किं शुचिमनो यद्यस्ति तीर्थेन किं

     सद्विद्यिआ यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ ६॥


इति षड्ररत्नं समाप्तम् ।

Post a Comment

0 Comments

Ad Code