Ad Code

शतं चैका च हृदयस्य नाड्यस्तासां


शतं चैका च हृदयस्य नाड्यस्तासां


मूर्धानमभिनिःसृतैका। तयोर्ध्वमायन्नमृतत्वमेति विश्वङ्ङन्या उत्क्रमणे भवन्ति ॥

॥ लिप्यन्तरणम् ॥

śataṁ caikā ca hṛdayasya nāḍyastāsāṁ mūrdhānamabhiniḥsṛtaikā | tayordhvamāyannamṛtatvameti viśvaṅṅanyā utkramaṇe bhavanti ||

॥ अन्वयः ॥

हृदयस्य शतं च एका च नाड्यः सन्ति । तासाम् एका मूर्धानाम् अपि निसृता। तया उर्ध्वम् आयन् अमृतत्वम् एति। अन्याः विष्वक् उत्क्रमणे भवन्ति ॥

॥ अन्वयलिप्यन्तरणम् ॥

hṛdayasya śataṁ ca ekā ca nāḍyaḥ ( santi )| tāsām ekā mūrdhānām api nisṛtā| tayā urdhvam āyan amṛtatvam eti| anyāḥ viṣvak utkramaṇe bhavanti ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ उपासकस्य निष्क्रमणप्रकारः ]

मुमुक्षोः परमा गतिर्योग उक्तः । तत्रान्तरङ्गता कामाभिमाननिवृत्त्योरुक्ता । अथ योगिनो मुच्यमानस्य निष्क्रमणप्रकारो निरूप्यते - शतं चैका चेति ।

शतञ्चैका च हृदयस्य नाड्यस्तासां मूर्द्धानमभिनिस्सृतैका ।

तयोर्ध्वमायन्नमृतत्वमेति विष्वड्डन्या उत्क्रमणे भवन्ति ॥१६॥

हृदयस्य नाड्यः - प्राधान्येन शतम्, एकाच एकाधिकशतसङ्ख्याकाः प्रधाननाड्या इति यावत् । तासां मध्ये या, मूर्धानमभिनिस्सृता तया - सुषुम्णाख्यया नाड्याऽन्तकाले, ऊर्ध्वमुदच्छन्नमृतत्त्वम् - परमां मुक्तिमधिगच्छति । अन्यास्तु नाड्यो, विष्वड्डुत्क्रमणे भवन्ति - समन्तादुत्क्रमणे भवन्ति । सुरनरतिर्यगादिनानाविधगतये भवन्तीत्येतत् ॥१६॥

॥ आङ्गल-अर्थः ॥

A hundred and one are the nerves of the heart and of all these only one issueth out through the head of a man; by this the soul mounteth up to its immortal home but the rest lead him to all sorts and conditions of births in his passing.

॥ हिन्दी-अर्थः ॥

''हृदय की एक सौ एक नाड़ियां हैं, उनमें से एक मूर्धा से होकर बाहर निकलती है; इसके द्वारा अन्तरात्मा ऊर्ध्वारोहण करते हुए अपने अमृतधाम को (अमृतत्व) प्राप्त करती है, किन्तु शेष अन्य प्रयाण करने पर उसे अनेक प्रकार के जन्मों की परिस्थितियों में ले जाती हैं।

॥ शब्दावली ॥

शतम् च एका च - śatam ca ekā ca - a hundred and one

हृदयस्य नाड्यः - hṛdayasya nāḍyaḥ - are the nerves of the heart

तासाम् एका - tāsām ekā - of all these only one

मूर्धानाम् अपि - mūrdhānām api - the head of a man

निसृता - nisṛtā - issueth out through

तया - tayā - by this

उर्ध्वम् आयन् - urdhvam āyan - the soul mounteth up

अमृतत्वम् एति - amṛtatvam eti - to its immortal home

अन्याः - anyāḥ - but the rest

विष्वक् - viṣvak - to all sorts and conditions of births

उत्क्रमणे भवन्ति - utkramaṇe bhavanti - in his passing

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code