यथा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः। अथ मर्त्योऽमृतो भवत्येतावद्ध्यनुशासनम् ॥
॥ लिप्यन्तरणम् ॥
yathā sarve prabhidyante hṛdayasyeha granthayaḥ | atha martyo'mṛto bhavatyetāvaddhyanuśāsanam ||
॥ अन्वयः ॥
इह हृदयस्य सर्वे ग्रन्थयः यदा प्रभिद्यन्ते। अथ मर्त्यः अमृतः भवति। एतावत् हि अनुशासनम् ॥
॥ अन्वयलिप्यन्तरणम् ॥
iha hṛdayasya sarve granthayaḥ yadā prabhidyante| atha martyaḥ amṛtaḥ bhavati| etāvat hi anuśāsanam ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ रागादीनां सवासनाविनाशः मोक्षहेतुः ]
कामस्यापि मूलभूतोऽभिमानस्तस्मिन्नपगते सर्वं सम्पन्नमित्याशयेनाह - यदेति ।
यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः ।
अथ मर्त्योऽमृतो भवत्येतावदनुशासनम् ॥१५॥
हृदयस्य ये ग्रन्थयः - अनात्मन्यात्माभिमानस्तन्मूलकाश्च अन्येऽस्वे स्वाभिमानप्रभृतयः । एते दुर्मोचा इति ग्रन्थय उच्यन्ते । नैत आत्मनः स्वरूपसम्बद्धा, अन्तःकरणोपाधिका इति हृदयस्येत्युक्तिः । ते सर्वे, इह प्रभिद्यन्ते - प्रकर्षेण नश्यन्ति, सवासनं विनश्यन्ति । अथ मर्त्योऽमृतो भवति । एतावदनुशासनम् - नेतोऽन्यदुपदेष्टव्यमवशिष्टमस्ति । यदुपदिष्टादुपायादपरो ज्ञातव्यो नावशिष्यते कश्चिदुपायः॥१५॥
॥ आङ्गल-अर्थः ॥
When all the strings of the heart are rent asunder, even here in this human birth, then the mortal becometh immortal. This is the whole teaching of the Scriptures.
॥ हिन्दी-अर्थः ॥
'' जब यहीं, इसी मानव जीवन में हृदय-ग्रन्थियाँ छिन्न-भिन्न हो जाती हैं, तो यह मर्त्य (मानव) अमर हो जाता है। यही श्रुतियों की सम्पूर्ण शिक्षा है, अनुशासन है।
॥ शब्दावली ॥
यदा - yadā - when are rent asunder,
हृदयस्य सर्वे ग्रन्थयः - hṛdayasya sarve granthayaḥ - all the strings of the heart
प्रभिद्यन्ते - prabhidyante - are rent asunder
अथ - atha - then
इह - iha - even here in this human birth
मर्त्यः - martyaḥ - the mortal
अमृतः - amṛtaḥ - immortal
भवति - bhavati - becometh
एतावत् हि - etāvat hi - this in its entirety
अनुशासनम् - anuśāsanam - is the teaching of the Scriptures
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know