Ad Code

अथ कबन्धी कात्यायन उपेत्य

 


अथ कबन्धी कात्यायन उपेत्य पप्रच्छ भगवन्‌ कुतो ह वा इमाः प्रजाः प्रजायन्त इति ॥

लिप्यन्तरणम्

atha kabandhī kātyāyana upetya papraccha bhagavan kuto ha vā imāḥ prajāḥ prajāyanta iti ||

अन

अथ कात्यायनः कबन्धी उपेत्य पप्रच्छ भगवन् इमाः प्रजाः कुतः ह वै प्रजायन्ते ॥

अन्वयलिप्यन्तरणम्

atha kātyāyanaḥ kabandhī upetya papraccha bhagavan imāḥ prajāḥ kutaḥ ha vai prajāyante ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

[ सृष्टिमूलप्रश्नः ]

अथ कबन्धी कात्यायन उपेत्य पप्रच्छ ।

भगवन्कुतो ह वा इमाः प्रजाः प्रजायन्त इति ॥३॥

गुरोर्यथाऽऽदेशमुषित्वा संवत्सरम्, अथ कबन्धी कात्यायनो गुरुं पिप्पलादं पप्रच्छ - भगवन्निमा दृश्यमानाः प्रजा मनुष्यादयः कस्मात्प्रजायन्त इति ॥३॥

आङ्गल-अर्थः

Then came Kabandhi, son of Katyayana, to him and asked: “Lord, whence are all these creatures born?”

हिन्दी-अर्थः

तब कत्य के पुत्र कबन्धी ने उनके पास जाकर पूछा, ''हे प्रभो! यह समस्त प्राणिजगत् (प्रजा) कहाँ से उत्पन्न होता है?''

शब्दावली

अथ - atha - then

कात्यायनः कबन्धी - kātyāyanaḥ kabandhī - Kabandhi, son of Katyayana

उपेत्य - upetya - came to him

पप्रच्छ - papraccha - asked

भगवन् - bhagavan - Lord

इमाः प्रजाः - imāḥ prajāḥ - all these creatures

कुतः ह वै - kutaḥ ha vai - whence

प्रजायन्ते - prajāyante - are born

अथ उपनिषद्

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code