यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने। तदाज्यभागावन्तरेणाहुतीः प्रतिपादयेत् ॥
॥ लिप्यन्तरणम् ॥
yadā lelāyate hyarciḥ samiddhe havyavāhane | tadājyabhāgāvantareṇāhutīḥ pratipādayet ||
॥ अन्वयः ॥
यदा समिद्धे हव्यवाहने अर्चिः लेलायते तदा आज्यभागौ अन्तरेण आहुतीः प्रतिपादयेत् ॥
॥ अन्वयलिप्यन्तरणम् ॥
yadā samiddhe havyavāhane arciḥ lelāyate tadā ājyabhāgau antareṇa āhutīḥ pratipādayet ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ अपरविद्यानुष्ठानेन प्रयोजनम् ]
अथ कामिनां कर्मगतौ क्लेशबाहुल्यं परिमितफलतां च निरूपयन्नारभते - यदेत्यादिना ।
यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने ।
तदाऽऽज्यभागावन्तरेणाऽऽहुतीः प्रतिपादयेत् ॥२॥
हव्यवाहने समिद्धे यदाऽचिर्लेलायते प्रचलति तदा आज्यभागावन्तरेण आज्यभागयोर्मध्ये आहुती: प्रतिपादयेत् । तथा सति श्रद्धया हुतं भवति, अन्यथा त्वहुतसममिति भावः ॥२॥
॥ आङ्गल-अर्थः ॥
When the fire of the sacrifice is kindled and the flame sways and quivers, then between the double pourings of butter cast therein with faith thy offerings.
॥ हिन्दी-अर्थः ॥
जब यज्ञाग्नि प्रज्वलित हो जाये ओर उसकी ज्वालाएँ ऊँची-ऊँची होकर लपलपाने लगें, तब घृत की दो आहुतियों (आज्यभागों) के बीच अपनी आहुतियों को श्रद्धा से समर्पित करो।
॥ शब्दावली ॥
यदा - yadā - when
समिद्धे हव्यवाहने - samiddhe havyavāhane - the fire of the sacrifice is kindled
अर्चिः - arciḥ - the flame
लेलायते - lelāyate - sways and quivers
तदा - tadā - then
आज्यभागौ अन्तरेण - ājyabhāgau antareṇa - between the double pourings of butter
आहुतीः - āhutīḥ - thy offerings
प्रतिपादयेत् - pratipādayet - cast therein with faith

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know