ॐ उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ। तस्य ह नचिकेता नाम पुत्र आस ॥
॥ लिप्यन्तरणम् ॥
om uśan ha vai vājaśravasaḥ sarvavedasaṁ dadau | tasya ha naciketā nāma putra āsa ||
॥ अन्वयः ॥
ह वै वाजश्रवसः उषन् सर्ववेदसं ददौ। तस्य ह नचिकेताः नाम पुत्र आस ॥
॥ अन्वयलिप्यन्तरणम् ॥
ha vai vājaśravasaḥ uṣan sarvavedasaṁ dadau | tasya ha naciketāḥ nāma putra āsa ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
कठोपनिषत्
स्वामिनारायणमूलभाष्यसमेता
शान्तिपाठः
ओं सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु । मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ।
मङ्गलाचरणम्
ओं नमः सर्वकल्याणनिलयायाऽमलात्मने ।
सर्वकारणरूपाय सहजानन्दमूर्तये ॥१॥
अणोरणीयान् महतो महीयान् योऽसौ गुहायां निहितोऽस्य जन्तोः ।
तं सर्वगं सर्वतो दूरगं च महामदं देवमहं प्रपद्ये ॥२॥
प्रथमोऽध्यायः
प्रथमा वल्ली
विद्यास्तुतये आख्यायिका प्रस्तूयते - उशन्नित्यादिना ।
उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ ।
तस्य ह नचिकेता नाम पुत्र आस ॥१॥
वाजश्रवसः - वाजश्रवसोऽपत्यं पुमान् । उशन् - कामयमानः फलमिति शेषः । उपक्रान्ते विष्णुजिद्यागे सर्ववेदसं - सर्वस्वदक्षिणाम् ददौ प्रायच्छत् । तस्य पुत्रो नचिकेता नाम आस ॥१॥
॥ आङ्गल-अर्थः ॥
Vajasravasa, desiring, gave all he had. Now Vajasravasa had a son named Nachiketas.
॥ हिन्दी-अर्थः ॥
वाजश्रवस ने (यज्ञफल की) कामना करते हुए अपना सर्वस्व दान कर दिया । और वाजश्रवस का नचिकेता नाम का एक पुत्र था ।
॥ शब्दावली ॥
वाजश्रवसः - vājaśravasaḥ - Vajasravasa (one with an abundance of inspiration)
उषन् - uṣan - desiring
ह - ha - a particle for emphasizing a preceding word and often translatable by indeed, assuredly, verily, of course, then &c. It is often used with other particles like tveva, u, sma, vai &c.
वै - vai - a particle of emphasis and affirmation, (it is usually translatable by indeed, truly, certainly, verily, just &c.
सर्ववेदसम् - sarvavedasam - all that one possesses
ददौ - dadau - gave
तस्य - tasya - his
ह - ha - indeed
नचिकेताः - naciketāḥ - Nachiketas
नाम - nāma - by name
पुत्र - putra - son
आस - āsa - was
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know