Ad Code

तं ह कुमारं सन्तं दक्षिणासु




तं ह कुमारं सन्तं दक्षिणासु नीयमानासु श्रद्धाऽऽविवेश। सोऽमन्यत ॥

॥ लिप्यन्तरणम् ॥

taṁ ha kumāraṁ santaṁ dakṣiṇāsu nīyamānāsu śraddhā''viveśa | so'manyata ||

॥ अन्वयः ॥

कुमारं सन्तं तं दक्षिणासु नीयमानसु श्रद्धा आविवेश ह। सः अमयन्त ॥

॥ अन्वयलिप्यन्तरणम् ॥

kumāraṁ santaṁ taṁ dakṣiṇāsu nīyamānasu śraddhā āviveśa ha | saḥ amayanta ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ नचिकेतसः पितृविषये कल्याणाभिकांक्षिणी श्रद्धा ]

तं कुमारं सन्तं दक्षिणासु नीयमानासु

श्रद्धाऽऽविवेश सोऽमन्यत ॥२॥

दक्षिणा - दक्षिणात्वेन निसृष्टासु गोषु नीयमानासु तं कुमारं सन्तं कुमारमपि तं श्रद्धाऽऽविवेश । पित्रा दक्षिणात्वेन दीयमानाः सर्वा गाः अवलोक्य पुत्रस्य कौमारे वयसि वर्तमानस्यापि काऽपि श्रद्धा पितुः कल्याणमभिकाङ्क्षयाऽभूदिति यावत् ॥२॥

॥ आङ्गल-अर्थः ॥

As the gifts were led past, faith took possession of him who was yet a boy unwed and he pondered:

॥ हिन्दी-अर्थः ॥

जब दक्षिणाएँ ले जायी जा रही थीं, तब नचिकेता के भीतर, जो अभी कुमार ही था, श्रद्धा का आवेश हो गया और उसने सोचा।

॥ शब्दावली ॥

कुमारम् - kumāram - a boy unwed

सन्तम् - santam - who was yet

तम् - tam - him

दक्षिणासु - dakṣiṇāsu - in gifts

नीयमानसु - nīyamānasu - which were being led past

श्रद्धा - śraddhā - faith

आविवेश - āviveśa - took possession

ह - ha - indeed

सः - saḥ - he

अमयन्त - amayanta - pondered

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code