तं ह कुमारं सन्तं दक्षिणासु नीयमानासु श्रद्धाऽऽविवेश। सोऽमन्यत ॥
॥ लिप्यन्तरणम् ॥
taṁ ha kumāraṁ santaṁ dakṣiṇāsu nīyamānāsu śraddhā''viveśa | so'manyata ||
॥ अन्वयः ॥
कुमारं सन्तं तं दक्षिणासु नीयमानसु श्रद्धा आविवेश ह। सः अमयन्त ॥
॥ अन्वयलिप्यन्तरणम् ॥
kumāraṁ santaṁ taṁ dakṣiṇāsu nīyamānasu śraddhā āviveśa ha | saḥ amayanta ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ नचिकेतसः पितृविषये कल्याणाभिकांक्षिणी श्रद्धा ]
तं कुमारं सन्तं दक्षिणासु नीयमानासु
श्रद्धाऽऽविवेश सोऽमन्यत ॥२॥
दक्षिणा - दक्षिणात्वेन निसृष्टासु गोषु नीयमानासु तं कुमारं सन्तं कुमारमपि तं श्रद्धाऽऽविवेश । पित्रा दक्षिणात्वेन दीयमानाः सर्वा गाः अवलोक्य पुत्रस्य कौमारे वयसि वर्तमानस्यापि काऽपि श्रद्धा पितुः कल्याणमभिकाङ्क्षयाऽभूदिति यावत् ॥२॥
॥ आङ्गल-अर्थः ॥
As the gifts were led past, faith took possession of him who was yet a boy unwed and he pondered:
॥ हिन्दी-अर्थः ॥
जब दक्षिणाएँ ले जायी जा रही थीं, तब नचिकेता के भीतर, जो अभी कुमार ही था, श्रद्धा का आवेश हो गया और उसने सोचा।
॥ शब्दावली ॥
कुमारम् - kumāram - a boy unwed
सन्तम् - santam - who was yet
तम् - tam - him
दक्षिणासु - dakṣiṇāsu - in gifts
नीयमानसु - nīyamānasu - which were being led past
श्रद्धा - śraddhā - faith
आविवेश - āviveśa - took possession
ह - ha - indeed
सः - saḥ - he
अमयन्त - amayanta - pondered
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know