तस्मै स होवाच। इहैवान्तःशरीरे सोभ्य स पुरुषो यस्मिन्नताः षोडशकलाः प्रभवन्तीति ॥
॥ लिप्यन्तरणम् ॥
tasmai sa hovāca | ihaīvāntaḥśarīre sobhya sa puruṣo yasminnatāḥ ṣoḍaśakalāḥ prabhavantīti ||
॥ अन्वयः ॥
तस्मै सः ह उवाच सौम्य सः पुरुषः इह अन्तःशरीरे वर्त्तते यस्मिन् एताः षोडशकलाः प्रभवन्ति ॥
॥ अन्वयलिप्यन्तरणम् ॥
tasmai saḥ ha uvāca saumya saḥ puruṣaḥ iha antaḥśarīre ( varttate ) yasmin etāḥ ṣoḍaśakalāḥ prabhavanti ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
तस्मै स होवाच । इहैवान्तःशरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडशकला: प्रभवन्तीति ॥२॥
एता: - वक्ष्यमाणाः, षोडशकलाः यस्मिन्प्रभवन्ति - आविर्भवन्ति, यस्माद्विभज्यन्त इति यावत् । स पुरुष इहैव शरीरे यत्रैव जीवघनस्तत्रैवायमपीत्यर्थः । ननु शरीरे चेदयम्, अनेन जीवघनेनैव भाव्यम् । मैवम् । जीवघनात्परात्परं पुरिशयमिति ततो भेदो हि स्फुटतरं श्रावितः प्राक् । पुरि शरीरे शेते, तथाऽपि जीवघनादन्योऽयमिति ततोऽवगम्यते ॥२॥
॥ आङ्गल-अर्थः ॥
To him answered the Rishi Pippalada: “Ofair son, even here is that Being, in the inner body of every creature for in Him are the sixteen members born.
॥ हिन्दी-अर्थः ॥
ऋषि पिप्पलाद ने उसे उत्तर दिया, ''हे सौम्य वत्स! यहीं प्रत्येक प्राणी के अन्तर शरीर में वह 'पुरुष' है, इसी कारण 'उसके' अन्दर ही षोडश कलाओं का जन्म होता है।
॥ शब्दावली ॥
तस्मै - tasmai - to him
सः ह उवाच - saḥ ha uvāca - answered the Rishi Pippalada
सौम्य - saumya - O fair son!
सः पुरुषः - saḥ puruṣaḥ - that Being
इह अन्तःशरीरे - iha antaḥśarīre - is even here, in the inner body of every creature
यस्मिन् - yasmin - in whom
एताः षोडशकलाः - etāḥ ṣoḍaśakalāḥ - the sixteen members
प्रभवन्ति - prabhavanti - are born
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know