तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति ॥
॥ लिप्यन्तरणम् ॥
teṣāmasau virajo brahmaloko na yeṣu jihmamanṛtaṁ na māyā ceti ||
॥ अन्वयः ॥
येषु जिह्मम् अनृतं न माया च न तेषाम् असौ विरजः ब्रह्मलोकः इति ॥
॥ अन्वयलिप्यन्तरणम् ॥
yeṣu jihmam anṛtaṁ na māyā ca na teṣām asau virajaḥ brahmalokaḥ iti ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
तद्ये ह वै तत्प्रजापतिव्रतं चरन्ति ते मिथुनमुत्पादयन्ते।
तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम् ॥१५॥ इत्यत्र व्याख्यातम् ।
अत्रेदं बोध्यम्
अत्राचार्याः प्रसिद्धार्थं परित्यज्य प्रयत्नतः । व्याचक्षते ततः कश्चिद्विशेषो लभ्यतामपि ॥
अबाधिते तु रूढार्थे स्वारस्येऽप्यक्षते सति । कलङ्कयति वाक्यं हि यौगिकार्थपरिग्रहः ॥
आदित्यो हेति मन्त्रस्थादित्यशब्दस्य योगतः । जीवार्थकत्वाश्रयणे क्लेश एव विशिष्यते ॥
श्रूयते चाव्यवहिते आदित्य उदयन्निति । अनेनादित्यशब्दस्य युक्ता रूढार्थतैव तु ॥
उदयश्चेन्निर्गमनं सुषुप्तिस्थानतो बहिः । क्लिष्टार्थकल्पनाधिक्यात् हन्त व्याख्या कलङ्किता ॥
प्राचीं दिशं प्रविशतीत्याद्यप्यस्वरसं भवेत् । शरीरे दिग्विभागश्चेदस्वारस्यं विशिष्यते ॥
प्रसिद्धादित्यशब्दार्थस्वीकारे न्यूनताऽत्र का । क्लिष्टोऽप्यर्थः परिग्राह्यो भवेद्यदपनुत्तये ॥
ब्रह्मकारणकत्वस्य जीवेऽपि ज्ञापनाय चेत् । किं तेन प्रकृतस्याद्य प्रश्नः को वा विभाव्यताम् ॥
इमाः प्रजाः कुत इति प्रश्नस्योत्तरमुच्यते । सुसङ्गतमिदं तावत्प्रसिद्धार्थपरिग्रहात् ॥
विवक्षितविशेषस्य नात्रापेक्षा विशेषत: । अथापि पूर्वैराचार्यैर्व्याख्यातमिति गृह्यताम् ॥
॥ इति प्रश्नोपनिषद्भाष्ये प्रथमः प्रश्नः ॥
॥ आङ्गल-अर्थः ॥
“Theirs is the heaven of the Spirit, the world all spotless, in whom there is neither crookedness nor lying nor any illusion.”
॥ हिन्दी-अर्थः ॥
'उन्हीं का है यह निर्मल ब्रह्मलोक जिनमें न कुटिलता है, न मिथ्यात्व (अनृतम्) है, न कोई भान्ति है।''
॥ शब्दावली ॥
येषु - yeṣu - in whom
न जिह्मम् - na jihmam - nor crookedness
न अनृतम् - na anṛtam - nor lying
न माया च - na māyā ca - and nor any illusion
तेषाम् - teṣām - theirs
असौ विरजः - asau virajaḥ - the world all spotless
ब्रह्मलोकः इति - brahmalokaḥ iti - is the heaven of the Spirit

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know