Ad Code

अथ हैनं भार्गवो वैदर्भिः पप्रच्छ।

 


अथ हैनं भार्गवो वैदर्भिः पप्रच्छ। भगवन्‌ कत्येव देवाः प्रजां विधारयन्ते कतर एतत्प्रकाशयन्ते कः पुनरेषां वरिष्ठः इति ॥

लिप्यन्तरणम्

atha hainaṁ bhārgavo vaidarbhiḥ papraccha | bhagavan katyeva devāḥ prajāṁ vidhārayante katara etatprakāśayante kaḥ punareṣāṁ variṣṭhaḥ iti ||

अन्वयः

अथ वैदर्भिः भार्गवः एनम् पप्रच्छ भगवन् कति एव देवाः प्रजां विधारयन्ते कतरे एतत् प्रकाशयन्ते कः पुनः एषां वरिष्ठः ॥

अन्वयलिप्यन्तरणम्

atha vaidarbhiḥ bhārgavaḥ enam papraccha bhagavan kati eva devāḥ prajāṁ vidhārayante katare etat prakāśayante kaḥ punaḥ eṣāṁ variṣṭhaḥ ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

द्वितीयः प्रश्नः

[ प्राणप्रशंसा ]

अथ हैनं भार्गवो वैदर्भिः पप्रच्छ ।

भगवन्कत्येव देवाः प्रजां विधारयन्ते कतर एतत्प्रकाशयन्ते कः पुनरेषां वरिष्ठइति ॥१॥

अथेत्यवसरसङ्गतिर्व्यज्यते । उत्पत्तिहेताववधृते सपदि स्थितिहेतुः क इति जिज्ञासा भवेत् । प्रश्नोऽनूद्यते - भगवन्निति । प्रजास्तु प्रजापतेरुत्पन्ना नाम । इमां प्रजां विधारयन्ते कति । प्रजाशब्दितमिदं शरीरं कैर्विधार्यत इत्यर्थः । एतद्धारणलक्षणं कार्यं के प्रकाशयन्ते - ख्यापयन्ति । कै: क्रियमाणं धारणलक्षणं कार्यं विख्यायत इति यावत् । यदि बहुभिर्विधार्यते को वरिष्ठस्तेषाम् । इदमत्र बोध्यम् - एतत्प्रश्नप्रतिवचनेन मुख्यप्राणे धारकत्वं ग्राहयित्वा तृतीयप्रश्नप्रतिवचने ततोऽतिरिक्तं परमात्मानं सर्वस्य धारकं ज्ञापयिष्यति । देहेन्द्रियप्राणादिवैलक्षण्यमात्मनि सुखेन ग्राहयितुमित्थमारम्भः ॥१॥

आङ्गल-अर्थः

Then the Bhargava, the Vidarbhan, asked him: “Lord, how many Gods maintain this creature, and how many illumine it, and which of these again is the mightiest?”

हिन्दी-अर्थः

तत्पश्चात् वैदर्भी (विदर्भदेशीय) भार्गव ने उनसे पूछा, ''हे भगवन् कितने देवगण इस प्रजा को सम्भालते हैं, कितने इसे प्रकाशित करते हैं तथा इनमें सें पुनः कौन वरिष्ठ (सर्वाधिक शक्तिशाली) है?"

शब्दावली

अथ - atha - then

वैदर्भिः भार्गवः - vaidarbhiḥ bhārgavaḥ - the Bhargava, the Vidarbhan

एनम् पप्रच्छ - enam papraccha - asked him

भगवन् - bhagavan - Lord!

कति एव - kati eva - how many

देवाः - devāḥ - Gods

प्रजाम् - prajām - this creature

विधारयन्ते - vidhārayante - maintain

कतरे - katare - and how many

एतत् प्रकाशयन्ते - etat prakāśayante - illumine it

कः पुनः - kaḥ punaḥ - and which again

एषाम् वरिष्ठः - eṣām variṣṭhaḥ - of these is the mightiest

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code