Ad Code

वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो



वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान्‌। तस्यैतां शान्तिं कुर्वन्ति हर वैवस्वतोदकम्‌ ॥

॥ लिप्यन्तरणम् ॥

vaiśvānaraḥ praviśatyatithirbrāhmaṇo gṛhān | tasyaitāṁ śāntiṁ kurvanti hara vaivasvatodakam ||

॥ अन्वयः ॥

ब्राह्मणः अतिथिः सन् वैश्वानरः इव गृहान् प्रविशति। तस्य एतां शान्तिं कुर्वन्ति। वैवस्वत उदकं हर ॥

॥ अन्वयलिप्यन्तरणम् ॥

brāhmaṇaḥ atithiḥ ( san ) vaiśvānaraḥ ( iva ) gṛhān praviśati | tasya etāṁ śāntiṁ kurvanti | vaivasvata udakaṁ hara ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ द्वारस्थः नचिकेतसः आतिथ्यार्थं वैवस्वताय निवेदनम् ]

एवं प्रतिबोधितेन पित्राऽभ्यनुज्ञातः पुत्रो यमसदनमुपगतः प्रोषितस्य यमस्य प्रत्यागमनमाकाङ्क्षमाणोऽनश्नन् दिनत्रयमवात्सीत्सदनाङ्गणे । चतुर्थे दिने प्रत्यागते यमे तदनुचरा वृद्धाः कथयन्ति -

वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान् ।

तस्यैतां शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥७॥

अतिथिर्ब्राह्मणः स एव वैश्वानरः - अग्निः, गृहान् प्रविशति । प्रविष्टस्य तस्यैतामर्घ्यपाद्यादिलक्षणां शान्तिं कुर्वन्ति वृद्धाः । वैवस्वत ! तत्त्वम् अस्मा अतिथये उदकम् - पाद्यादिनिमित्तं हर उपनय । अग्निकल्पोऽतिथिर्गृहानुपगतोऽसत्कृतो दहेत्कुलम्, तमेनमतिथिं पाद्यादिदानेन सत्कुर्विति भावः ॥७॥

॥ आङ्गल-अर्थः ॥

“Fire is the Brahmin who enters as a guest the houses of men; him thus they appease. Bring, O son of Vivasvan, the water of the guest-rite.

॥ हिन्दी-अर्थः ॥

''अतिथि के रूप में लोगों के घरों मे प्रवेश करने वाला ब्राह्मण साक्षात् वैश्वानर अग्नि-स्वरूप है । इस भाव से ही लोग उसे शान्त एवं प्रसन्न किया करते हैं । हे विवस्वान्-पुत्र,१ आप आतिथेय जल ले आइये ।

॥ शब्दावली ॥

ब्राह्मणः - brāhmaṇaḥ - the Brahmin

अतिथिः - atithiḥ - guest

सन् - san - being

वैश्वानरः - vaiśvānaraḥ - fire

इव - iva - like

गृहान् - gṛhān - houses

प्रविशति - praviśati - enters

तस्य इव - tasya iva - like him (the fire)

एताम् - etām - to this guest

शान्तिम् कुर्वन्ति - śāntim kurvanti - they appease

वैवस्वत - vaivasvata - O son of Vivasvan!

उदकम् - udakam - the water of the guest-rite

हर - hara - bring


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code