केनोपनिषद्
प्रथमः खण्डः
यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥
॥ लिप्यन्तरणम् ॥
yatprāṇena na prāṇiti yena prāṇaḥ praṇīyate | tadeva brahma tvaṁ viddhi nedaṁ yadidamupāsate ||
॥ अन्वयः ॥
यत् प्राणेन न प्राणिति। येन प्राणः प्रणीयते। तत् एव त्वं ब्रह्म विद्धि। यत् इदं उपासते इदं न ॥
॥ अन्वयलिप्यन्तरणम् ॥
yat prāṇena na prāṇiti | yena prāṇaḥ praṇīyate | tat eva tvaṁ brahma viddhi | yat idaṁ upāsate idaṁ na ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥९॥
यदात्मतत्त्वं प्राणेन साधनेन न प्राणिति न प्राणनव्यापारविशिष्टं भवति । येन - परमात्मना साधनेन प्राणः प्रणीयते प्राणनव्यापारयुक्तो भवति, तदेव ब्रह्म त्वं विद्धि पूर्ववत् ॥९॥
॥ इति केनोपनिषद्भाष्ये प्रथमः खण्डः ॥
॥ आङ्गल-अर्थः ॥
That which breathes not with the breath, that by which the life -breath is led forward in its paths, know That to be the Brahman and not this which men follow after here.
॥ हिन्दी-अर्थः ॥
८. 'वह' जो श्वास के द्वारा श्वास नहीं लेता,४ जिसके द्वारा प्राण-वायु स्वयं अपने पथ पर आगे ले जाया जाता है, 'उसे' ही तुम 'ब्रह्म' जानो, न कि इसे जिसकी मनुष्य यहां उपासना करते हैं। १ अथवा, ''जिसका व्यक्ति मन के द्वारा चिन्तन नहीं करता है ।'' २ अथवा, ''जिसे व्यक्ति चक्षु के द्वारा नहीं देखता है ।‘’ ३ अथवा, ''जिसका व्यक्ति कर्ण के द्वारा श्रवण नहीं करता है । '' ४अथवा, ''जिसका व्यक्ति श्वास के द्वारा श्वसन नहीं करता।'' (अर्थात् सूँघता नहीं है।)''
॥ शब्दावली ॥
यत् - yat - that which
प्राणेन - prāṇena - with the breath
न - na - not
प्राणिति - prāṇiti - breathes
येन - yena - that by which
प्राणः - prāṇaḥ - the life -breath
प्रणीयते - praṇīyate - is led forward in its paths
तत् - tat - that
एव - eva - indeed
त्वम् - tvam - you
ब्रह्म - brahma - the Brahman
विद्धि - viddhi - know to be
यत् - yat - which
इदम् - idam - this
उपासते - upāsate - men follow after
इदम् - idam - this
न - na - not
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know