Ad Code

विद्याञ्चाविद्याञ्च यस्तद्वेदोभयं Expiation




विद्याञ्चाविद्याञ्च यस्तद्वेदोभयं सह। अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥

॥ लिप्यन्तरणम् ॥

vidyāñcāvidyāñca yastadvedobhayaṁ saha | avidyayā mṛtyuṁ tīrtvā vidyayā'mṛtamaśnute ||

॥ अन्वयः ॥

यः विद्यां च अविद्यां च तत् उभयं सह वेद अविद्यया मृर्युं तीर्त्वा विद्यया अमृतम् अश्नुते ॥

॥ अन्वयलिप्यन्तरणम् ॥

yaḥ vidyāṁ ca avidyāṁ ca tat ubhayaṁ saha veda avidyayā mṛryuṁ tīrtvā vidyayā amṛtam aśnute ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ कर्मज्ञानयोगयोरङ्गाङ्गिभावेन अनुष्ठानं तत्फलं च ]

तदेव विवृणोति - विद्याञ्चेति ।

विद्यां चाविद्यां च यस्तद्वेदोभयं सह ।

अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥११॥

विद्यां चाविद्यां च - कर्मज्ञानमुभयमपि, यः सह वेद - साहित्यमेकफलकत्वमङ्गाङ्गिभावेन वेदेति यावत् । सः, अविद्यया - कर्मणा, मृत्युम् - विद्याविरोधिपापम्, तीर्त्वा सन्तीर्य, विद्यया लब्धेनोपासनेन, अमृतं - मोक्षम् अश्रुते ॥११॥

॥ आङ्गल-अर्थः ॥

He who knows That as both in one, the Knowledge and the Ignorance, by the Ignorance crosses beyond death and by the Knowledge enjoys Immortality.

॥ हिन्दी-अर्थः ॥

जो तत् को इस रूप में जानता है कि वह एक साथ विद्या और अविद्या दोनों है, वह अविद्या से मृत्यु को पार कर विद्या से अमरता का आस्वादन करता है।

॥ शब्दावली ॥

यः - yaḥ - he who

विद्याम् - vidyām - the Knowledge

च - ca - and

अविद्याम् - avidyām - the Ignorance

तत् - tat - That

उभयम् - ubhayam - as both

सह - saha - in one / together

वेद - veda - knows

अविद्यया - avidyayā - by the Ignorance

मृत्युं - mṛryum - death

तीर्त्वा - tīrtvā - crosses beyond

विद्यया - vidyayā - by the Knowledge

अमृतम् - amṛtam - Immortality

अश्नुते - aśnute - enjoys


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code