Ad Code

काकः पिचरः च . बालकाः मण्डूकाः च .

 काकः पिचरः च .



एकः तृषितः काकः तस्मिन् किञ्चित् जलं कृत्वा एकं पिचरं प्राप्तवान्, परन्तु एतावत् अल्पं तत्र आसीत् यत्, सा यथाशक्ति प्रयतस्व, सा स्वस्य चोटेन सह तत् प्राप्तुं न शक्नोति स्म, तथा च इदं प्रतीयते स्म यत् सा उपायस्य दृष्टौ अन्तः तृष्णाभिः म्रियते इव आसीत्। अन्ते सा चतुरयोजनां मारितवती। सा कङ्कणान् पिबल्-मध्ये पातयितुम् आरब्धा, प्रत्येकेन च जलं किञ्चित् ऊर्ध्वं जातं यावत् अन्ते यावत् तत् व्याकुलतां न प्राप्नोति, तथा च ज्ञाति-पक्षी स्वस्य तृष्णां निराकर्तुं समर्थः अभवत्


     आवश्यकता आविष्कारस्य माता अस्ति।


बालकाः मण्डूकाः च .


केचन दुष्टाः बालकाः तडागस्य धारायाम् क्रीडन्ति स्म, तथा च,

अगाधजले तरन्तं केषाञ्चन मण्डूकानाम् दर्शनं कृत्वा ते शिलाभिः तान् व्याप्तुम् आत्मनः मुल्लां कर्तुं आरब्धवन्तः, ते च कतिपयान् मारितवन्तः अन्ते एकः मण्डूकः स्वस्य शिरः जलात् बहिः कृत्वा अवदत्, "अहो, निवर्तयतु! अहं भवतः याचयामि: भवतः किं क्रीडा अस्माकं कृते मृत्युः अस्ति।"

Post a Comment

0 Comments

Ad Code