जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

कुल पेज दृश्य

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

MK PANDEY PRESIDNT OF GVB

MK PANDEY PRESIDNT OF GVB

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

गदः शृगालः सिंहः च ।, सिंहः मूषकः च ।

 गदः शृगालः सिंहः च ।



एकः गदः एकः शृगालः च साझेदारीयां गत्वा एकत्र भोजनार्थं चारं कर्तुं सलादति स्म। ते दूरं न गतवन्तः पूर्वं ते सिंहं स्वमार्गे आगच्छन्तं दृष्टवन्तः, यस्मिन् तौ भयंकरतया भयभीताः आसन्। किन्तु शृगालः चिन्तितवान् यत् सः स्वस्य त्वचां त्रासस्य मार्गं दृष्टवान्, साहसेन सिंहं प्रति गत्वा तस्य कर्णे कुहूकुहूम् अकरोत्, "अहं प्रबन्धयिष्यामि यत् त्वं तं स्तब्धं कर्तुं क्लेशं विना गदं ग्रहणं करिष्यसि, यदि त्वं ll प्रतिज्ञातुं मां मुक्तं कर्तुं ददाति।" सिंहः एतत् अङ्गीकृतवान्, ततः शृगालः ततः पुनः सहचरं पुनः सम्मिलितवान्, ततः पूर्वं चिरं गतवान् यत् सः तं निगूढस्य गर्ते तं नेतुं बहुकालात् पूर्वं कल्पितवान्, यत्

केचन लुब्धकः वन्यपशूनां कृते जालरूपेण खनितवान् आसीत्, यस्मिन् च सः पतितः आसीत् । यदा सिंहः दृष्टवान् यत् गदः सुरक्षिततया गृहीतः, दूरं गन्तुं न शक्नोति इति, तदा शृगालस्य कृते एव सः प्रथमवारं तस्य ध्यानं निवर्तितवान्, सः च शीघ्रमेव तं समाप्तवान्, ततः तस्य अवकाशे गदं भोजं कर्तुं प्रस्थितः।


    मित्रं द्रोहं करोति, त्वं च प्रायः त्वं स्वयमेव नष्टः अभवसि।



सिंहः मूषकः च ।



तस्य लौरे सुप्तस्य सिंहः तस्य मुखस्य उपरि मूषकेन जागृतः आसीत् । स्वस्य क्रोधं हारयित्वा सः स्वस्य पवेन तत् गृहीत्वा तत् मारयितुं प्रवृत्तः आसीत्। मूषकः, भयभीतः, कुत्सितरूपेण तं स्वजीवनं मुक्तं कर्तुं प्रार्थितवान्। "कृपया मां गच्छतु" इति तत् रोदिति स्म, "एकस्मिन् दिने च अहं त्वां भवतः दयायाः कृते परित्यक्ष्यामि।" एतावत् तुच्छः प्राणी कदापि तस्य कृते किमपि कर्तुं समर्थः भवति इति विचारः सिंहं एतावत् विनोदयति स्म यत् सः उच्चैः हसति स्म, सद्-सुखं च तत् विसृजति स्म। परन्तु मूषकस्य अवसरः आगतः, सर्वथा। एकदा सिंहः एकस्मिन् जाले उलझितः अभवत् यत् केभ्यः शिकारीभिः क्रीडायाः कृते प्रसारितम् आसीत्, मूषकः च श्रुतवान्, क्रोधस्य गर्जनं च ज्ञात्वा तत् स्थानं प्रति धावितवान् अधिकं विना तत् पाशं दन्तैः ग्रस्तं कर्तुं कार्यं कर्तुं सेट् कर्तुं निश्चितम्, सिंहमुक्तं स्थापयितुं बहुकालपूर्वं सफलं च अभवत् । "तत्र!" मूषकः अवदत्, "त्वं मां हससि यदा अहं प्रतिज्ञातवान् अहं त्वां प्रतिदास्यामि, परन्तु इदानीं त्वं पश्यसि, मूषकः अपि भवितुम् अर्हति

सिंहस्य साहाय्यं कुर्वन्तु।"

एक टिप्पणी भेजें

0 टिप्पणियाँ