Ad Code

उत्तरवायुः सूर्यः च .स्वामिनः तस्याः सेवकाः च ।

 उत्तरवायुः सूर्यः च .



उत्तरवायुस्य सूर्यस्य च मध्ये एकः विवादः उत्पन्नः, प्रत्येकं सः अन्यस्मात् बलवत्तरः इति दावान् करोति । अन्ते ते एकस्य यात्रिकस्य उपरि स्वशक्तयः प्रयतितुं सहमताः, यत् तस्य वस्त्रं कः तस्य वस्त्रं ताडयितुं शक्नोति इति द्रष्टुं शक्नोति। उत्तरवायुः प्रथमः प्रयासः आसीत्; तथा च, आक्रमणस्य सर्वं बलं सङ्गृह्य सः पुरुषस्य उपरि कूजन्तं कूजन् आगत्य, तस्य वस्त्रं गृहीतवान् यथा सः एकैकप्रयासेन तस्मात् मल्लयुद्धं करिष्यति, परन्तु सः यथा कठिनतरः फूत्कृतवान्, तथैव सः पुरुषः यथा अधिकं निकटतया वेष्टितः भवति तत् स्वयमेव परितः। ततः सूर्यस्य वारः आगतः। प्रथमं सः यात्रिकस्य उपरि मन्दं प्रकाशितवान्, यः शीघ्रमेव तस्य वस्त्रं विमोचयति स्म,

तया सह तस्य स्कन्धानां विषये शिथिलतया लम्बमानं चरति स्म: तदा सः स्वस्य पूर्णबलेन प्रकाशितवान्, तथा च सः पुरुषः, पूर्वं सः बहु सोपानं गतः, तस्य वस्त्रं सम्यक् क्षिप्तुं प्रसन्नः अभवत् तथा च स्वस्य यात्रां अधिकं लघुवस्त्रं पूर्णं कृतवान्।

  अनुनयः बलात् श्रेष्ठः भवति ।


स्वामिनः तस्याः सेवकाः च ।



विधवा, थ्रिफ्टी, उत्साहपूर्णा च, द्वौ सेवकौ आस्ताम्, येषां सा कार्ये सुन्दरं कठिनं धारयति स्म । ते प्रातःकाले दीर्घं एबेदं शयनं कर्तुं न शक्नुवन्ति स्म, परन्तु वृद्धा महिला तान् उपरि कृत्वा कुक्कुटस्य चालकदलं यावत् शीघ्रं करोति स्म। ते तीव्ररूपेण एतादृशे एकघण्टायाः उपरि उत्तिष्ठितुं अप्रियाः आसन्, विशेषतः शिशिरकाले: ते च चिन्तयन्ति स्म यत् यदि तत् मुर्गस्य कृते न स्यात् तर्हि तेषां स्वामिनः एतावत् भयंकररूपेण जागरणं न स्यात्, ते अधिककालं निद्रां कर्तुं शक्नुवन्ति स्म। अतः ते तत् गृहीत्वा तस्य कण्ठं कुरुकुर्युः। परन्तु ते परिणामानां कृते सज्जाः न आसन्। यत् घटितं तत् आसीत् यत् तेषां स्वामिनः, यथासाधारणं मुर्ग-काकं न श्रुतवान्, तान् पूर्वस्मात् अपि पूर्वं जागृत्य, तान् मध्यरात्रौ कार्यं कर्तुं स्थापयति स्म।

Post a Comment

0 Comments

Ad Code