Ad Code

बिडालः मूषकश्च .

 बिडालः मूषकश्च 



कदाचित् एकं गृहं आसीत् यत् मूषकैः आक्रमितम् आसीत्। एकः बिडालः एतत् श्रुत्वा, आत्मानं च अवदत्, "तत् मम कृते स्थानम् अस्ति," ततः सा बहिः गत्वा गृहे स्वस्य क्वार्टर् गृहीत्वा, मूषकान् एकैकं गृहीत्वा तान् खादितवती। अन्ते मूषकाः तत् न पुनः स्थापयितुं शक्नुवन्ति स्म, ते च स्वच्छिद्रं गृहीत्वा तत्र तिष्ठितुं निश्चितवन्तः। "तत् अटपलं" इति बिडालः स्वयमेव अवदत्- "एतत् केवलं कार्यं भवति यत् तान् युक्त्या तान् बहिः प्रलोभयितुं।" अतः सा किञ्चित् समयं विचार्य, ततः भित्तिं आरुह्य तण्डुलपदैः स्वस्य पृष्ठपादैः लम्बमानं, मृतत्वं च अभिनयम् अकरोत् । मूषकेन च बहिः कूजन् तत्र लम्बमानं बिडालं दृष्टवान्।

"अहा!" इदं रोदिति स्म, "त्वं बहु चतुरः, मदम्, न संशयः: परन्तु त्वं स्वयमेव तत्र लम्बमानस्य भोजनस्य पुटके परिणतुं शक्नोषि, यदि त्वं इच्छसि, तथापि त्वं अस्मान् भवतः समीपे कुत्रापि आगच्छन्तं न गृह्णीयात्।


     यदि त्वं बुद्धिमान् असि तर्हि त्वं येषां निर्दोषवायुभिः वञ्चितः न भविष्यसि, येषां कृते त्वं कदाचित् भयङ्करः इति ज्ञातवान्।

Post a Comment

0 Comments

Ad Code