तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत किमिदं यक्षमिति ॥
॥ लिप्यन्तरणम् ॥
taddhaiṣāṁ vijajñau tebhyo ha prādurbabhūva tanna vyajānata kimidaṁ yakṣamiti ||
॥ अन्वयः ॥
ब्रह्म ह एषां तत् विजज्ञौ। तेभ्यः सः प्रादुर्बभूव। तत् इदं यक्षं किम् इति न व्यजानत ॥
॥ अन्वयलिप्यन्तरणम् ॥
(brahma) ha eṣāṁ tat vijajñau | tebhyaḥ (saḥ) prādurbabhūva | tat idaṁ yakṣaṁ kim iti na vyajānata ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ यक्षाविर्भावः ]
तद्वैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव ।
तन्न व्यजानन्त किमिदं यक्षमिति ॥२॥
ब्रह्मेत्यनुषङ्गः । एषां - देवानाम् । तत् - उक्तमभिमानम् । ब्रह्म विजज्ञौ । तेभ्यः अहङ्कारापनोदनेन ताननुग्रहीतुम्, प्रादुर्बभूव - यक्षरूपमाविर्बभूव । इदं यक्षरूपं किमिति, तत् - आविर्भूतं ब्रह्म न व्यजानन्त ॥२॥
॥ आङ्गल-अर्थः ॥
The Eternal knew their thought and appeared before them; and they knew not what was this mighty Daemon.
॥ हिन्दी-अर्थः ॥
वह 'ब्रह्म-तत्त्व' देवों के इस मनोभाव को जान गया और उनके सम्मुख प्रकट हुआ; और वे नहीं पहचान सके कि यह बलशाली यक्ष क्या है।
॥ शब्दावली ॥
ब्रह्म - (brahma) - the Eternal
ह - ha - indeed
एषाम् - eṣām - their
तत् - tat - that thought
विजज्ञौ - vijajñau - knew
तेभ्यः - tebhyaḥ - before them
प्रादुर्बभूव - prādurbabhūva - appeared
तत् - tat - he
इदम् - idam - this
यक्षम् - yakṣam - mighty Daemon
किम् - kim - what
इति - iti - thus
न व्यजानत - na vyajānata - they knew not

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know