Ad Code

तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव



तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत किमिदं यक्षमिति ॥

॥ लिप्यन्तरणम् ॥

taddhaiṣāṁ vijajñau tebhyo ha prādurbabhūva tanna vyajānata kimidaṁ yakṣamiti ||

॥ अन्वयः ॥

ब्रह्म ह एषां तत् विजज्ञौ। तेभ्यः सः प्रादुर्बभूव। तत् इदं यक्षं किम् इति न व्यजानत ॥

॥ अन्वयलिप्यन्तरणम् ॥

(brahma) ha eṣāṁ tat vijajñau | tebhyaḥ (saḥ) prādurbabhūva | tat idaṁ yakṣaṁ kim iti na vyajānata ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ यक्षाविर्भावः ]

तद्वैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव ।

तन्न व्यजानन्त किमिदं यक्षमिति ॥२॥

ब्रह्मेत्यनुषङ्गः । एषां - देवानाम् । तत् - उक्तमभिमानम् । ब्रह्म विजज्ञौ । तेभ्यः अहङ्कारापनोदनेन ताननुग्रहीतुम्, प्रादुर्बभूव - यक्षरूपमाविर्बभूव । इदं यक्षरूपं किमिति, तत् - आविर्भूतं ब्रह्म न व्यजानन्त ॥२॥

॥ आङ्गल-अर्थः ॥

The Eternal knew their thought and appeared before them; and they knew not what was this mighty Daemon.

॥ हिन्दी-अर्थः ॥

वह 'ब्रह्म-तत्त्व' देवों के इस मनोभाव को जान गया और उनके सम्मुख प्रकट हुआ; और वे नहीं पहचान सके कि यह बलशाली यक्ष क्या है।

॥ शब्दावली ॥

ब्रह्म - (brahma) - the Eternal

ह - ha - indeed

एषाम् - eṣām - their

तत् - tat - that thought

विजज्ञौ - vijajñau - knew

तेभ्यः - tebhyaḥ - before them

प्रादुर्बभूव - prādurbabhūva - appeared

तत् - tat - he

इदम् - idam - this

यक्षम् - yakṣam - mighty Daemon

किम् - kim - what

इति - iti - thus

न व्यजानत - na vyajānata - they knew not


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code