Ad Code

ब्रह्म ह देवेभ्यो विजिग्ये तस्य



ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त। त ऐक्शन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ॥

॥ लिप्यन्तरणम् ॥

brahma ha devebhyo vijigye tasya ha brahmaṇo vijaye devā amahīyanta | ta aikśantāsmākamevāyaṁ vijayo'smākamevāyaṁ mahimeti ||

॥ अन्वयः ॥

ब्रह्म ह देवेभ्यः विजिग्ये। तस्य ब्रह्मणः विजये देवाः अमहीयन्त ह। ते ऐक्शन्त विजयः अस्माकम् एव अस्माकम् एव अयं महिमा च इति ॥

॥ अन्वयलिप्यन्तरणम् ॥

brahma ha devebhyaḥ vijigye | tasya brahmaṇaḥ vijaye devāḥ amahīyanta ha | te aikśanta vijayaḥ asmākam eva asmākam eva ayaṁ mahimā ( ca ) iti ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

तृतीयः खण्डः

[ इन्द्रियाणां कार्यकरणशक्तिकत्वे आख्यायिका ]

एवं प्रथमद्वितीयखण्डाभ्यां प्रश्नप्रतिवचनमुखेन करणाधिपाधिपस्वरूपम् उक्त्वा तृतीयखण्ड एतदाहितकरणशक्तिकानामेव तत्तत्कार्यविशेषकर्तृत्वसामर्थ्यम् आख्यायिका- मुखेनाह - ब्रह्म इति ।

ब्रह्म देवेभ्यो विजिग्ये । अथ तस्य ह ब्रह्मणो विजये देवा अमहीयन्त ।

त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ॥१॥

ब्रह्म- पुरा देवासुर संग्रामे, देवेभ्यः - देवानां निमित्ते, विजिग्ये विजयमकरोत् । देवानामन्तर्यामितया स्थितं ब्रह्म तेषां करणबलापादनेन विजयं तेभ्यः प्रायच्छदिति भावः । तदानीं ते देवा अमहीयन्त पूजिता अभवन् । अथाहम्भावेनास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ऐक्षन्त - अमन्यन्त ॥१॥

॥ आङ्गल-अर्थः ॥

The Eternal conquered for the gods and in the victory of the Eternal the gods grew to greatness. They saw, “Ours the victory, ours the greatness.”

॥ हिन्दी-अर्थः ॥

'ब्रह्म' ने देवगणों के लिए विजय प्राप्त की तथा 'ब्रह्म' की उस विजय में देवगण महिमान्वित हुए। उन्हें दिखाई पड़ा कि "यह विजय हमारी है, यह हमारी ही महिमा है ।”

॥ शब्दावली ॥

ब्रह्म - brahma - the Eternal

ह - ha - indeed

देवेभ्यः - devebhyaḥ - for the gods

विजिग्ये - vijigye - conquered

तस्य - tasya - of that

ब्रह्मणः - brahmaṇaḥ - Eternal

विजये - vijaye - in the victory

देवाः - devāḥ - gods

अमहीयन्त - amahīyanta - grew to greatness

ते - te - they

ऐक्शन्त - aikśanta - saw

विजयः - vijayaḥ - the victory, ours the greatness

अस्माकम् - asmākam - ours

एव - eva - alone

अस्माकम् - asmākam - ours

एव - eva - alone

अयम् - ayam - this

महिमा - mahimā - greatness

इति - iti - thus


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code