तेऽग्निमब्रुवन् जातवेद एतद्विजानीहि किमेतद्यक्षमिति तथेति ॥
॥ लिप्यन्तरणम् ॥
te'gnimabruvan jātaveda etadvijānīhi kimetadyakṣamiti tatheti ||
॥ अन्वयः ॥
ते अग्निम् अब्रुबन् जातवेदः किम् एतत् यक्षम् इति एतत् विजानीहि। तथा इति ॥
॥ अन्वयलिप्यन्तरणम् ॥
te agnim abruban jātavedaḥ kim etat yakṣam iti etat vijānīhi | tathā iti ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ अग्नि - यक्षसंवादः ]
तेऽग्निमब्रुवञ्जातवेद एतद्विजानीहि किमेतद्यक्षमिति तथेति ॥३॥
तदभ्यद्रवत्तमभ्यवदत्कोऽसीत्यग्निर्वा
अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ॥४॥
एवमजानन्तस्ते तद्विज्ञानायाग्निमब्रुवन्, जातवेद ! एतद्विजानीहि किमेतद्यक्षमिति । एवमुक्तोऽग्निस्तथेत्युक्त्वा तत् ब्रह्माभिमुखीकृत्याद्रवद्बलदर्पतः, अद्य ज्ञात्वाऽऽगमिष्यामीति वेगेनागच्छत् । तमग्निं यक्षस्वरूपमवदत् कोऽसीति । एवं पृष्टोऽग्निः वीर्याभिमानेनासकृन्नाम्नाऽऽत्मानं प्रख्यापयन्नब्रवीत् - अग्निर्वा अहमस्मि जातवेदा वा अहमस्मीति ॥३-४॥
॥ आङ्गल-अर्थः ॥
They said to Agni, “O thou that knowest all things born, learn of this thing, what may be this mighty Daemon,” and he said, “So be it.”
॥ हिन्दी-अर्थः ॥
उन्होने अग्निदेव से कहा, ''हे समस्त उद्भवों को जानने वाले देव (जातवेदा)! इस विषय में जानकारी प्राप्त करो कि यह बलशाली यक्ष क्या है?” अग्निदेव ने कहा, ''तथा इति” (मैं वैसा ही करूंगा)।
॥ शब्दावली ॥
ते - te - they
अग्निम् - agnim - to Agni
अब्रुबन् - abruban - said
जातवेदः - jātavedaḥ - O thou that knowest all things born
किम् - kim - what
एतत् - etat - this
यक्षम् - yakṣam - mighty Daemon
इति - iti - thus
एतत् - etat - this
विजानीहि - vijānīhi - learn of
तथा इति - tathā iti - so be it

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know