Ad Code

अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो



प्रश्नोपनिषद्

प्रथमः प्रश्नः

अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः। प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्यन्ते ॥

लिप्यन्तरणम्

ahorātro vai prajāpatistasyāhareva prāṇo rātrireva rayiḥ| prāṇaṁ vā ete praskandanti ye divā ratyā saṁyujyante brahmacaryameva tadyadrātrau ratyā saṁyujyante ||

अन्वयः

अहोरात्रः वै प्रजापतिः। तस्य अहः एव प्राणः रात्रिः एव रयिः। ये दिवा रत्या संयुज्यन्ते प्राणं वै एते प्रस्कन्दन्ति। रात्रौ यत् रत्या सयंयन्ते तत् ब्रह्मचर्यम् एव ॥

अन्वयलिप्यन्तरणम्

ahorātraḥ vai prajāpatiḥ| tasya ahaḥ eva prāṇaḥ rātriḥ eva rayiḥ| ye divā ratyā saṁyujyante prāṇaṁ vai ete praskandanti| rātrau yat ratyā sayaṁyante tat brahmacaryam eva ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ परमात्मन: अहोरात्ररूपत्वम् ]

मासावयवदिनात्मकोऽपि स एव प्रजापतिर्भवतीत्याह - अहोरात्र इति ।

अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः प्राणं वा एते प्रस्कन्दन्ति

ये दिवा रत्या संयुज्यन्ते ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्यन्ते ॥१३॥

तस्यावयवभूतमहः प्राणः, रात्रिरेव रयिः, तयोः प्रासङ्गिकं विशेषमाह - प्राणं वेति । ये दिवा रत्या संयुज्यन्ते एते प्राणं प्रस्कन्दन्ति प्राणमेवात्मनो विकिरन्ति क्षीणप्राणबला भवन्तीत्येतत्। यद्वात्रौ रत्या संयुज्यन्ते, तद्ब्रह्मचर्यमेव । न ततस्तादृशी हानिरिति यावत् ॥१३॥

 आङ्गल-अर्थः ॥

Day and night also are the Eternal Father, whereof the day is Life and the night is Matter. Therefore do they offend against their own life who take joy with woman by day; by night who take joy, enact holiness.

हिन्दी-अर्थः

''अहोरात्र (दिन तथा रात्रि) भी प्रजापति हैं, जिनमें से दिन 'प्राण' है तथा रात्रि 'रयि' (जड़तत्त्व) है। अतएव जो दिन में स्त्री-रति में सुख लेते हैं वे स्वयं ही अपने प्राणों (जीवन) को नष्ट कर देते हैं; जो रात्रि में स्त्री-रति में सुख लेते हैं वे ब्रह्मचर्य का ही पालन करते हैं।

शब्दावली

अहोरात्रः वै - ahorātraḥ vai - day and night also

प्रजापतिः - prajāpatiḥ - the Eternal Father

तस्य - tasya - where of

अहः एव - ahaḥ eva - the day

प्राणः - prāṇaḥ - is Life

रात्रिः एव - rātriḥ eva - the night

रयिः - rayiḥ - is Matter

दिवा - divā - by day

रत्या - ratyā - with woman

ये संयुज्यन्ते - ye saṁyujyante - who take joy

प्राणम् वै - prāṇam vai - their own life

एते प्रस्कन्दन्ति - ete praskandanti - therefore do they offend against

रात्रौ - rātrau - by night

रत्या - ratyā - with woman

यत् सयंयन्ते - yat sayaṁyante - who take joy

तत् ब्रह्मचर्यम् एव - tat brahmacaryam eva - enact holiness

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code