विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः। सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥
॥ लिप्यन्तरणम् ॥
vijñānasārathiryastu manaḥ pragrahavānnaraḥ | so'dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṁ padam ||
॥ अन्वयः ॥
यः तु विज्ञानसारथि प्रग्रहवान् नरः सः अध्वनः पारम् आप्नोति तद् विष्णोः परं पदम् ॥
॥ अन्वयलिप्यन्तरणम् ॥
yaḥ tu vijñānasārathi pragrahavān naraḥ saḥ adhvanaḥ pāram āpnoti tad viṣṇoḥ paraṁ padam ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ निगृहीतमनस्कस्य प्राप्यं स्थानं वैकुण्ठलोकः ]
तच्च पदं विष्णोरित्याह-
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ।
सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥९॥
यस्य सारथिः अनुकूलो बुद्धयाख्यः, मनः प्रग्रहश्च प्रगृहीतः सः तत् प्रसिद्धम् अध्वनः पारम् - यत्प्राप्य संसाराध्वानं नावर्तेत, संसाराध्वनः पारभूतं, तद् विष्णोः पदम् - अप्राकृतं स्थानविशेषमधिगच्छति ॥९॥
॥ आङ्गल-अर्थः ॥
That man who uses the mind for reins and the knowledge for the driver, reaches the end of his road, the highest seat of Vishnu.
॥ हिन्दी-अर्थः ॥
''जो मनुष्य मन को लगाम की तरह प्रयोग करता है तथा विज्ञान (गहन ज्ञान) को सारथी बनाता है, वह अपने मार्ग के अन्त को, विष्णु के परम-पद को प्राप्त करता है।
॥ शब्दावली ॥
यः तु - yaḥ tu - he who
प्रग्रहवान् - pragrahavān - the one who uses the mind for reins
विज्ञानसारथि - vijñānasārathi - the one who uses the knowledge for the driver
सः नरः - saḥ naraḥ - that man
अध्वनः - adhvanaḥ - of the road
पारम् - pāram - the end
आप्नोति - āpnoti - reaches
तद् - tad - that
विष्णोः - viṣṇoḥ - of Vishnu
परम् पदम् - param padam - the highest seat
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know