Ad Code

तस्मै स होवाच एतद् वै सत्यकाम



तस्मै स होवाच एतद् वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः। तस्माद् विद्वानेतेनैवायतनेनैकतरमन्वेति ॥

लिप्यन्तरणम्

tasmai sa hovāca etad vai satyakāma paraṁ cāparaṁ ca brahma yadoṅkāraḥ | tasmād vidvānetenaivāyatanenaikataramanveti ||

अन्वयः

सत्यकाम एतत् वै परं च अपरं च ब्रह्म यत् ओंकारः। तस्मात् विद्वान् एतेन आयतनेन एकतरम् अन्वेति ॥

अन्वयलिप्यन्तरणम्

satyakāma etat vai paraṁ ca aparaṁ ca brahma yat oṁkāraḥ | tasmāt vidvān etena āyatanena ekataram anveti ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः ।

तस्माद्विद्वानेतेनैवाऽऽयतनेनैकतरमन्वेति ॥२॥

ओङ्कार इति यदेतत्, द्विविधं परं ब्रह्मापरं ब्रह्मेति । हैरण्यगर्भान्तमपरं ब्रह्म, परं ब्रह्मच स्फुटम् । यद्यप्यक्षररूपेऽस्मिन्नुतोभयरूपता न घटेत, अथाप्यालम्बनत्वाद्वाचकत्वाद्वा तथा निर्देश: । तस्मात् - उभयरूपत्वात्, आयतनेन - अवलम्बनभूतेनैतेनैव परं वाऽपरं वा यथालम्बनमेकतरमनुगच्छति ॥२॥

॥ आङ्गल-अर्थः ॥

To him answered the Rishi Pippalada: “This imperishable Word that is OM, O Satyakama, is the Higher Brahman and also the Lower. Therefore the wise man by making his home in the Word, winneth to one of these.

हिन्दी-अर्थः ॥

ऋषि पिप्पलाद ने उसे उत्तर दिया, ''हे सत्यकाम, यह 'ओंकार', यह 'अक्षर शब्द', 'परब्रह्म' भी है 'अवर-ब्रह्म' भी। अतएव विद्वान् पुरुष इस 'शब्द' में अपना निवासस्थान बनाकर, इनमें से किसी एक को प्राप्त कर लेता है।

शब्दावली ॥

सः - saḥ - he (the Rishi Pippalada)

तस्मै ह - tasmai ha - to him

उवाच - uvāca - answered

सत्यकाम - satyakāma - O Satyakama!

एतत् वै - etat vai - this, O Satyakama!

यत् परम् च अपरम् च ब्रह्म - yat param ca aparam ca brahma - the Higher Brahman and also the Lower

ओंकारः - oṁkāraḥ - imperishable Word that is OM

तस्मात् - tasmāt - therefore

विद्वान् - vidvān - the wise man

एतेन आयतनेन - etena āyatanena - by making his home in the Word

एकतरम् - ekataram - one of these

अन्वेति - anveti - winneth to

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code