तदभ्यद्रवत्तमभ्यवदत्कोऽसीत्यग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ॥
॥ लिप्यन्तरणम् ॥
tadabhyadravattamabhyavadatko'sītyagnirvā ahamasmītyabravījjātavedā vā ahamasmīti ||
॥ अन्वयः ॥
अग्निः तत् अभ्यद्रवत्। तमभ्यवदत् कः असि इति। अहं अग्निः वै अस्मि जातवेदाः अहम् अस्मि इति अब्रवीत् ॥
॥ अन्वयलिप्यन्तरणम् ॥
(agniḥ ) tat abhyadravat | tamabhyavadat kaḥ asi iti| ahaṁ agniḥ vai asmi jātavedāḥ aham asmi iti abravīt ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
तेऽग्निमब्रुवञ्जातवेद एतद्विजानीहि किमेतद्यक्षमिति तथेति ॥३॥ इत्यत्र व्याख्यातम् ।
॥ आङ्गल-अर्थः ॥
He rushed towards the Eternal and It said to him, “Who art thou?” “I am Agni,” he said, “I am he that knows all things born.”
॥ हिन्दी-अर्थः ॥
वह उस यक्ष की ओर द्रुतगति से गया और ‘उसने' अग्नि से कहा, ''तुम कौन हो? ''इसने कहा, ''मैं अग्नि हूँ, मैं समस्त उद्भवों को जानने वाला (जातवेदा) हूँ।''
॥ शब्दावली ॥
अग्निः - agniḥ - the Fire god
तत् - tat - towards That (the mighty daemon)
अभ्यद्रवत् - abhyadravat - rushed
तम् - tam - to him
अभ्यवदत् - abhyavadat - It said
कः - kaḥ - who
असि - asi - art thou
इति - iti - thus
अहम् अग्निः अस्मि - aham agniḥ asmi - I am Agni
अहम् वै - aham vai - I
जातवेदाः अस्मि - jātavedāḥ asmi - am he that knows all things born
इति - iti - thus
अब्रवीत् - abravīt - he said

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know