तान् होवाचैतावदेवाहमेतत् परं ब्रह्म वेद। नातः परमस्तीति ॥
॥ लिप्यन्तरणम् ॥
tān hovācaitāvadevāhametat paraṁ brahma veda | nātaḥ paramastīti ||
॥ अन्वयः ॥
तान् सः उवाच अहम् एतावत् एतत् परं ब्रह्म वेद। अतः परम् न अस्ति ॥
॥ अन्वयलिप्यन्तरणम् ॥
ān ( saḥ ) uvāca aham etāvat etat paraṁ brahma veda| ataḥ param na asti ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
तान् होवाचैतावदेवाहमेतत्परं ब्रह्म वेद नातः परमस्तीति ॥७॥
तान् षडपि शिष्यानुवाच पिप्पलादः । एतत्परं ब्रह्माधिकृत्याहमेतावदेव जानामि । एतावदेवाहं जानामीत्युक्तिमात्रेण ज्ञातव्यमवशिष्यत इति न शङ्कयमित्याशयेनाह - नातः परमस्तीति । इतोऽपि ज्ञातव्यमपरं नावशिष्यत इत्यर्थः । ब्रह्म तु स्वरूपतो गुणतश्चापरिच्छिन्नम्, तत्सर्वांशेन तस्य ज्ञानमिति त्वसम्भावितम् । यदि कश्चिन्मन्येत निरवशेषं ब्रह्म जानामीति स भ्रान्त एव । तन्मयोक्तं ब्रह्माधिकृत्यैतावदेवाहं जानामीति । तज्ज्ञातव्यं नावशिष्यत इति भावः । एतद्ब्रह्माधिकृत्य नेतः परमस्तीत्येतावदेवाहं जानामीति चाऽन्वयः । विविच्य तत्स्वरूपरूपगुणादिकं साकल्येन इदमित्थमिति निरूपयितुं केनापि न शक्येत, तदहं परं ब्रह्माधिकृत्य इतः परं न किञ्चिदित्येव जानामि, अपरिच्छिन्नतया जानामीति यावत् । अपरिच्छिन्नतया ज्ञानमेवास्मिन्विषये साकल्येन ज्ञानमिति भावः ॥७॥
॥ आङ्गल-अर्थः ॥
And Pippalada said to them: “Thus far do I know the Most High God; than He there is none Higher.”
॥ हिन्दी-अर्थः ॥
और, ऋषि पिप्पलाद ने उनसे कहा '''परम ब्रह्म' के विषय में मैं इतना ही जानता हूँ; 'इससे' परतर 'उच्चतर' अन्य कुछ भी नही है।''
॥ शब्दावली ॥
तान् ह उवाच - tān ha uvāca - Pippalada said to them
एतावत् एतत् परम् ब्रह्म - etāvat etat param brahma - thus far the Most High God
अहम् वेद - aham veda - do I know
अतः परम् - ataḥ param - than He Higher
न अस्ति - na asti - there is none
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know