Ad Code

एतद्‌ध्येवाक्षरं ब्रह्म एतद्‌ध्येवाक्षरं



एतद्‌ध्येवाक्षरं ब्रह्म एतद्‌ध्येवाक्षरं परम्‌। एतद्‌ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत्‌ ॥

॥ लिप्यन्तरणम् ॥

etaddhyevākṣaraṁ brahma etaddhyevākṣaraṁ param | etaddhyevākṣaraṁ jñātvā yo yadicchati tasya tat ||

॥ अन्वयः ॥

एतेत् एव हि अक्षरं ब्रह्म एतत् एव हि अक्षरं परम्। एतत् एव हि अक्सरं ज्ञात्वा यः यत् इच्छति तस्य तत् सिध्यति ॥

॥ अन्वयलिप्यन्तरणम् ॥

etet eva hi akṣaraṁ brahma etat eva hi akṣaraṁ param| etat eva hi aksaraṁ jñātvā yaḥ yat icchati tasya tat ( sidhyati ) ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ परब्रह्मवाचकप्रणवप्रशंसा ]

अथ वाचकं प्रणवं प्रस्तौति -

एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् ।

एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥१६॥

एतद्ध्येवाक्षरं ब्रह्म जपोपासनादिना ब्रह्मवत्सकला भीप्सितसम्पादकतया ब्रह्मेति स्तूयते । एतद्ध्येवाक्षरं परम् - जप्येषु श्रेष्ठम् । एतदेवाक्षरम् - शब्दस्वरूपम्, ज्ञा समुपास्य, यो यदिच्छति तस्य तत्सिद्ध्यति । सेयं प्रणवप्रशंसा परब्रह्मप्रशंसायामेव पर्यवस्यति । वाचकप्रशंसा हि वाच्यप्रशंसायां पर्यवस्यति ॥१६॥

॥ आङ्गल-अर्थः ॥

For, this Syllable is the Most High: this Syllable if one know, whatsoever one shall desire, it is his.

॥ हिन्दी-अर्थः ॥

"यही 'अक्षर' है 'ब्रह्म', यही 'अक्षर' है 'परम-तत्त्व'। यदि इस 'अक्षर' को कोई जान ले, तो वह जिसकी भी इच्छा करता है, वही उसे प्राप्त हो जाता है।

॥ शब्दावली ॥

एतेत् - etet - this

एव हि - eva hi - indeed

अक्षरम् - akṣaram - Syllable

ब्रह्म - brahma - is Brahman

एतत् - etat - this

अक्षरम् - akṣaram - syllable

परम् - param - the Most High

एतत् - etat - this

एव हि - eva hi - indeed

अक्सरम् - aksaram - syllable

ज्ञात्वा - jñātvā - having known

यः - yaḥ - he who

यत् - yat - whatsoever

इच्छति - icchati - shall desire

तस्य - tasya - his

तत् - tat - it is


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code