एतदालम्बनं श्रेष्ठमेतदालम्बनं परम्। एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥
॥ लिप्यन्तरणम् ॥
etadālambanaṁ śreṣṭhametadālambanaṁ param | etadālambanaṁ jñātvā brahmaloke mahīyate ||
॥ अन्वयः ॥
एतत् श्रेष्ठम् आलम्बनं। एतत् परम् आलम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥
॥ अन्वयलिप्यन्तरणम् ॥
etat śreṣṭham ālambanaṁ| etat param ālambanaṁ jñātvā brahmaloke mahīyate ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[प्रणवोपकरणकोपासनस्य श्रेष्ठ्यम् ]
एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् ।
एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥१७॥
एतदेवाक्षरमालम्बनेषु ध्यानालम्बनेषु श्रेष्ठम् । अत एवैतदालम्बनं परम् - एतदालम्बनं यस्मिन्नुपासने तदेवोपासनमुत्कृष्टम् । एतत् - एतदेवाक्षरम्, आलम्बनम् - परमपुरुषध्याने आलम्बनमिति ज्ञात्वा, “ओमित्येतेनैवाक्षरेण परमपुरुषमभिध्यायीत " (प्रश्नोपनिषत् - ५.५) इत्युक्तप्रकारेण ध्यानालम्बनं ज्ञात्वेत्यर्थ: । ब्रह्मलोके महीयते अनुष्ठितेन तदालम्बनपरमपुरुषोपासनेन परब्रह्मणो, लोके - धाम्नि, महीयते ।
यद्वा - एतदालम्बनम् - एतदालम्बनकमुपासनं ज्ञात्वा - प्राप्येत्यर्थः । पाकं पक्त्वेत्यादाविव धात्वर्थाविवक्षया तथा बोध्यम् ।
यद्वा एतदालम्बनम् - एतदालम्बनं वाचकं यस्य तत् । परं ब्रह्म ज्ञात्वा ब्रह्मलोके महीयते ॥१७॥
॥ आङ्गल-अर्थः ॥
This support is the best, this support is the highest, knowing this support one grows great in the world of the Brahman.
॥ हिन्दी-अर्थः ॥
''यह श्रेष्ठ आलम्बन है, यह परम आलम्बन है। इस आलम्बन को जानकर व्यक्ति ब्रह्मलोक में महिमान्वित होता है।
॥ शब्दावली ॥
एतत् - etat - this
श्रेष्ठम् - śreṣṭham - the best
आलम्बनम् - ālambanam - support
एतत् - etat - this
परम् - param - the highest
आलम्बनम् - ālambanam - support
ज्ञात्वा - jñātvā - knowing this support
ब्रह्मलोके - brahmaloke - in the world of the Brahman
महीयते - mahīyate - one grows great

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know