Ad Code

य एवं विद्वान्‌ प्राणं वेद।

 


य एवं विद्वान्‌ प्राणं वेद। न हास्य प्रजा हीयतेऽमृतो भवति तदेषः श्लोकः ॥

लिप्यन्तरणम्

ya evaṁ vidvān prāṇaṁ veda| na hāsya prajā hīyate'mṛto bhavati tadeṣaḥ ślokaḥ ||

अन्वयः

यः विद्वान् एवं प्राणं वेद अस्य प्रजाः न ह हीयते सः अमृतः भवति तत् एषः श्लोकः ॥

अन्वयलिप्यन्तरणम्

yaḥ vidvān evaṁ prāṇaṁ veda asya prajāḥ na ha hīyate ( saḥ ) amṛtaḥ bhavati tat eṣaḥ ślokaḥ ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

य एवं विद्वान्प्राणं वेद न हास्य प्रजा हीयतेऽमृतो भवति तदेष श्लोकः ॥११॥

यो विद्वानेवं प्राणं वेद उक्तविशेषविशिष्टं वेद । नास्य प्रजा हीयते । इदं चानुषङ्गिकम् मुख्यं च फलममृतत्वम् । तदुच्यते अमृतो भवतीति । अमृतत्वं चेह मोक्षः । यद्यपि प्राणविज्ञानस्य न साक्षान्मोक्षहेतुता, तथापि प्राणोत्पत्तिविचारे परमात्मनः सर्वजगत्कारणस्यावगम्यमानतया परमात्मविज्ञानद्वारा मोक्षहेतुताऽप्यस्तीति बोध्यम् । अमृतत्वं चिरकालजीवित्वमात्रपरं वा ॥११॥

॥ आङ्गल-अर्थः ॥

“The wise man that knoweth thus of the breath, his progeny wasteth not and he becometh immortal. Whereof this is the Scripture.

॥ हिन्दी-अर्थः ॥

''जो विद्वान् 'प्राण' के सम्बन्ध में इस प्रकार जानता है, उसका वंश क्षीण (व्यर्थ) नहीं होता, वह अमर हो जाता है। जिसके लिए यह श्लोक (श्रुतिवचन) है।

॥ शब्दावली ॥

यः विद्वान् - yaḥ vidvān - the wise man that

एवम् - evam - thus

प्राणम् - prāṇam - of the breath

वेद - veda - knoweth

अस्य प्रजाः - asya prajāḥ - his progeny

न ह हीयते - na ha hīyate - wasteth not

अमृतः भवति - amṛtaḥ bhavati - he becometh immortal

तत् एषः श्लोकः - tat eṣaḥ ślokaḥ - whereof this is the Scripture


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code