Ad Code

अशब्दमस्पर्शमरूपमव्ययं



अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्‌। अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तन्मृत्युमुखात्‌ प्रमुच्यते ॥

॥ लिप्यन्तरणम् ॥

aśabdamasparśamarūpamavyayaṁ tathā'rasaṁ nityamagandhavacca yat | anādyanantaṁ mahataḥ paraṁ dhruvaṁ nicāyya tanmṛtyumukhāt pramucyate ||

॥ अन्वयः ॥

यत् अशव्दम् अस्पर्शम् अरुपम् अव्ययं तथा अरसं नित्यम् अगन्धवत् च भवति अनाद्यनन्तम् महतः परं धृवं तत् निचाय्य मॄत्युमुखात् प्रमुच्यते ॥

॥ अन्वयलिप्यन्तरणम् ॥

yat aśavdam asparśam arupam avyayaṁ tathā arasaṁ nityam agandhavat ca ( bhavati ) anādyanantam mahataḥ paraṁ dhṛvaṁ tat nicāyya mṝtyumukhāt pramucyate ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ मृत्युतरणोपायत्वम् ]

अथोपसंहरति - अशब्दमिति ।

अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् ।

अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते ॥१५॥

यत्र भौतिकाः शब्दादयो न, अत एव यदव्ययम् - भूतवदुपचयापचयशून्यम् । अनाद्यनन्तम्- उत्पादविनाशशून्यम् । अत एव नित्यम् । ध्रुवम् स्वभावतोऽपि स्थिरम्, महतो - जीवात्मनः परं - परमात्मानं निचाय्य - साक्षात्कृत्य मृत्युमुखात्प्रमुच्यते । अत्र महच्छब्देन जीवात्मनो ग्रहणमेव समुचितम् 'आत्मा महान्पर:', 'आत्मनि महति' इति जीवात्मनोर्निर्देशात् । प्राक् "देवं मत्त्वा" (कठोपनिषद् -  २ - १२), "महान्तं विभुमात्मानं मत्त्वा" (कठोपनिषद् - ४.४) इति सामान्यवाचिशब्देन प्रस्तुतं ज्ञानमिह विशेषवाचिना निचाय्य इत्यनेनोपसंहृतम् ॥१५॥

॥ आङ्गल-अर्थः ॥

That in which sound is not, nor touch, nor shape, nor diminution, nor taste, nor smell, that which is eternal, and It is without end or beginning, higher than the Great Self and stable,-that having seen, from the mouth of death there is deliverance.

॥ हिन्दी-अर्थः ॥

''वह 'परतत्त्व' जिसमें न शब्द है, न स्पर्श और न रूप है, जो अव्यय है जिसमें न कोई रस है और न कोई गन्ध है, जो नित्य है, अनादि तथा अनन्त है, 'महान् आत्मतत्त्व' से भी उच्चतर (परे) है, ध्रुव (स्थिर) है उसका दर्शन करके मृत्यु के मुख से भुक्ति मिल जाती है।''

॥ शब्दावली ॥

यत् - yat - That

अशव्दम् - aśavdam - without sound

अस्पर्शम् - asparśam - without touch

अरुपम् - arupam - without shape

अव्ययम् - avyayam - without diminution

तथा - tathā - and

अरसम् - arasam - without taste

नित्यम् - nityam - is eternal

अगन्धवत् - agandhavat - without smell

च - ca - and

अनाद्यनन्तम् - anādyanantam - It is without end or beginning

महतः - mahataḥ - than the Great Self

परम् - param - higher

धृवम् - dhṛvam - stable

तत् - tat - that

निचाय्य - nicāyya - having seen

मॄत्युमुखात् - mṝtyumukhāt - from the mouth of death

प्रमुच्यते - pramucyate - there is deliverance

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code