Ad Code

ऋग्भिरेतं यजुर्भिरन्तरिक्षं



ऋग्भिरेतं यजुर्भिरन्तरिक्षं सामभिर्यत्तत्कवयो वेदयन्ते। तमोंकारेणैवायतनेनान्वेति विद्वान्‌ यत्तच्छान्तमजरममृतमभयं परं चेति ॥

लिप्यन्तरणम्

ṛgbhiretaṁ yajurbhirantarikṣaṁ sāmabhiryattatkavayo vedayante | tamoṁkāreṇaivāyatanenānveti vidvān yattacchāntamajaramamṛtamabhayaṁ paraṁ ceti ||

अन्वयः

ऋग्भिः एतं यजुर्भिः अन्तरिक्षं सामभिः यत् कवयः वेदयन्ते तत् ब्रह्मलोकम् आप्नोति । यत् शान्तम् अजरम् अमृतम् अभयं परं तं विद्वान् ओङ्कारेण आयतनेन एव अन्वेति। च इति ॥

अन्वयलिप्यन्तरणम्

ṛgbhiḥ etaṁ yajurbhiḥ antarikṣaṁ sāmabhiḥ yat kavayaḥ vedayante tat ( brahmalokam āpnoti )| yat śāntam ajaram amṛtam abhayaṁ paraṁ taṁ vidvān oṅkāreṇa āyatanena eva anveti| ca iti ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

ऋग्भिरेतं यजुर्भिरन्तरिक्षं सामभिर्यत्तत्कवयो वेदयन्ते । तमोङ्कारेणैवायतनेनान्वेति विद्वान्यत्तच्छान्तमजरममृतमभयं परं चेति ॥७॥

एकमात्रप्रणवकरणकापरब्रह्मोपासक एतं मनुष्यलोकम्, द्विमात्रप्रणव- करणकापरब्रह्मोपासको यजुर्भिरन्तरिक्षलोकम्, त्रिमात्रप्रणवकरणकपरब्रह्मोपासको विद्वांस्तेनैवोङ्कारेणान्वेति - प्राप्नोति । किम् ? यत् कवयः - क्रान्तदर्शिनः सूरयो वेदयन्ते सदा पश्यन्ति, यत् शान्तम् ऊर्मिषट्करहितम्, अजरममृतमभयम् जरामरणभयवर्जितं मुक्तप्राप्यम् ॥७॥

॥ इति प्रश्नोपनिषद्भाष्ये पञ्चमः प्रश्नः ॥

आङ्गल-अर्थः ॥

“'To the earth the Rigveda leadeth, to the skies the Yajur, but the Sama to That of which the sages know. Thither the wise man by resting on OM the syllable attaineth, even to that Supreme Quietude where age is not and fear is cast out by immortality.' ”

हिन्दी-अर्थः ॥

'''ऋग्वेद के द्वारा इहलोक (पृथ्वी) को प्राप्त करते हैं, अन्तरिक्ष को यजुर्वेद के द्वारा, किन्तु सामवेद के द्वारा 'उसे' जिसे ऋषि ही जानते हैं। विद्वान् पुरुष 'ओंकार' में स्थित होकर ही उस लोक को प्राप्त करते हैं, वे उस 'परमा शान्ति' को भी प्राप्त करते हैं जहाँ जरा का प्रभाव है तथा 'अमृतत्व' के द्वारा भय से मुक्ति मिल जाती है।

शब्दावली

ऋग्भिः एतम् - ṛgbhiḥ etam - to the earth the Rigveda leadeth

यजुर्भिः अन्तरिक्षम् - yajurbhiḥ antarikṣam - to the skies the Yajur

सामभिः - sāmabhiḥ - but the Sama

यत् कवयः वेदयन्ते - yat kavayaḥ vedayante - to That of which the sages know

तत् यत् - tat yat - even to that

परम् शान्तम् - param śāntam - which is Supreme Quietude

अजरम् - ajaram - where age is not

मृतम् - mṛtam - which is immortal

अभयम् - abhayam - where fear is cast out

तम् - tam - that

विद्वान् - vidvān - the wise

ओङ्कारेण आयतनेन एव - oṅkāreṇa āyatanena eva - by resting on OM the syllable

अन्वेति - anveti - attaineth

च इति - ca iti - and

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code