Ad Code

स होवाच पितरं तत कस्मै



स होवाच पितरं तत कस्मै मां दास्यसीति। द्वितीयं तृतीयं तं होवाच मृत्यवे त्वा ददामीति ॥

॥ लिप्यन्तरणम् ॥

sa hovāca pitaraṁ tata kasmai māṁ dāsyasīti | dvitīyaṁ tṛtīyaṁ taṁ hovāca mṛtyave tvā dadāmīti ||

॥ अन्वयः ॥

सः पितरम् उवाच ह तत कस्मै मां दास्यसि इति। द्वितीयं तृत्रीयं। तं ह पिता उवाच त्वा मृत्यवे ददामि इति ॥

॥ अन्वयलिप्यन्तरणम् ॥

saḥ pitaram uvāca ha tata kasmai māṁ dāsyasi iti | dvitīyaṁ tṛtrīyaṁ | taṁ ha ( pitā ) uvāca tvā mṛtyave dadāmi iti ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ स्वात्मदानेन क्रतोः सफलत्वप्रार्थना ]

एवमालक्ष्य यज्ञवैफल्यं दक्षिणावैगुण्यपरिजिहीर्षया पितरमात्मनो दाने उद्योजयन्नाह - 

स होवाच पितरं तात कस्मै मां दास्यसीति ।

द्वितीयं तृतीयं तं होवाच मृत्यवे त्वा ददामीति ॥४॥

हे तात! मां कस्मै दास्यसि, अहं हि तवाऽसाधारणं स्वं तन्मां दातुमर्हति भवानित्याशयः । एवमुक्तोऽपि पिता बालोऽयमालपति किञ्चिदर्थविधुरं वच इत्यनाकर्णयन्निवाभूत्, तदाऽयं तु श्रद्धावांस्तदेव वचनं द्वितीयं तृतीयम् आह, पुनः पुनराहेति भावः । पिता क्रुद्धः सहसेदमुवाच मृत्यवे त्वा ददामीति ॥४॥

॥ आङ्गल-अर्थः ॥

He said to his father, “Me, O my father, to whom wilt thou give?” A second time and a third he said it, and he replied, “To Death I give thee.”

॥ हिन्दी-अर्थः ॥

उसने अपने पिता से कहा, ''हे पिता ! आप मुझे किसको देंगे ?" दूसरी बार और पुनः तीसरी बार उसने वही कहा, और पिता ने प्रत्युत्तर मे कहा, '' मैं तुम्हें 'मृत्यु' को देता हूं ।''

॥ शब्दावली ॥

सः - saḥ - he

पितरम् - pitaram - to his father

उवाच - uvāca - said

ह - ha - verily

तत - tata - o father!

कस्मै - kasmai - to whom

माम् - mām - me

दास्यसि - dāsyasi - will thou give

इति - iti - thus

द्वितीयम् - dvitīyam - a second time

तृत्रीयम् - tṛtrīyam - a third time

तम् - tam - him

ह - ha - assuredly

पिता - pitā - his father

उवाच - uvāca - said

त्वा - tvā - thee

मृत्यवे - mṛtyave - to Death

ददामि - dadāmi - I give

इति - iti - thus

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code