Ad Code

आत्मानं रथिनं विद्धि शरीरं रथमेव तु।



आत्मानं रथिनं विद्धि शरीरं रथमेव तु। बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥

॥ लिप्यन्तरणम् ॥

ātmānaṁ rathinaṁ viddhi śarīraṁ rathameva tu |uddhiṁ tu sārathiṁ viddhi manaḥ pragrahameva ca ||

॥ अन्वयः ॥

आत्मानं रथिनं विद्धि। शरीरं तु रथं एव। बुद्धिं तु सारथिं विद्धि। मनः च प्रग्रहम् एव ॥

॥ अन्वयलिप्यन्तरणम् ॥

ātmānaṁ rathinaṁ viddhi| śarīraṁ tu rathaṁ eva| buddhiṁ tu sārathiṁ viddhi| manaḥ ca pragraham eva ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ वैष्णवपदप्राप्तौ परिकरोपदेशः ]

अवशीकृतेन्द्रियस्यानर्थ एवेति स्फुटयन्रूपकेणाह - आत्मानमिति ।

आत्मानं रथिनं विद्धि शरीरं रथमेव च ।

बुद्धि तु सारथिं विद्धि मनः प्रग्रहमेव च ॥३॥

एतेन वक्ष्यमाणप्रकारेण वशीकरणमावश्यकमिति दृढीक्रियते । शरीरमेव रथं विद्धि - आत्मनो भोगापवर्गगतिसाधनत्वाच्छरीरं रथत्वेन निरूप्यते । रथिनं च आत्मानम् - आत्मा ह्यस्य स्वामी, यदनेन कर्मणा समधिगतोऽयम् । अधिरुह्य च एनमुपगच्छति भोगमपवर्गं वा ।

बुद्धि तु सारथिं विद्धि - बुद्धिः अध्यवसायः, अध्यवसायेन चोद्यमानानि हि धावन्तीन्द्रियाणि विषयानभि । यद्यपि मनसा व्यापार्यन्ते नामेन्द्रियाणि, तथाऽपि मनसोऽपि अध्यवसायस्य प्रबलत्त्वादध्यवसाय एव प्रधानो नेता । अतो निरूप्यते 'बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव चे 'ति ॥३॥

॥ आङ्गल-अर्थः ॥

Know the body for a chariot and the soul for the master of the chariot: know Reason for the charioteer and the mind for the reins only.

॥ हिन्दी-अर्थः ॥

''शरीर को रथ एवं आत्मा को रथ का स्वामी (रथी) जानो; 'बुद्धि' को सारथी एवं मन को केवल घोड़ों की रास (लगाम) जानो।

॥ शब्दावली ॥

शरीरम् - śarīram - the body

रथम् - ratham - a chariot

विद्धि - viddhi - know

आत्मानम् - ātmānam - the soul

तु - tu - and

रथिनम् - rathinam - the master of the chariot

एव - eva - indeed

बुद्धिम् - buddhim - Reason

तु - tu - and

सारथिम् - sārathim - the charioteer

विद्धि - viddhi - know

मनः - manaḥ - the mind

च - ca - and

प्रग्रहम् - pragraham - the reins

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code